Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Āyurvedadīpikā
Śyainikaśāstra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 20, 7, 26.0 tasmān madhyataḥ prajā ūrg ūrjayati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 8.1 aśvāvatīṃ somavatīm ūrjayantīm udojasam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 81.1 aśvāvatīṃ somāvatīm ūrjayantīm udojasam /
Ṛgveda
ṚV, 2, 13, 8.2 ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ //
ṚV, 2, 35, 7.2 so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti //
ṚV, 3, 7, 4.1 mahi tvāṣṭram ūrjayantīr ajuryaṃ stabhūyamānaṃ vahato vahanti /
ṚV, 5, 41, 18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ /
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 9, 89, 4.2 svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti //
ṚV, 10, 37, 11.2 adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana //
ṚV, 10, 97, 7.1 aśvāvatīṃ somāvatīm ūrjayantīm udojasam /
Ṛgvedakhilāni
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
Carakasaṃhitā
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Mahābhārata
MBh, 1, 125, 31.1 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam /
MBh, 2, 17, 12.3 asya rūpaṃ ca sattvaṃ ca balam ūrjitam eva ca /
MBh, 3, 294, 25.1 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam /
MBh, 5, 48, 8.2 ūrjitau svena tapasā mahāsattvaparākramau //
MBh, 5, 87, 18.1 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam /
MBh, 5, 122, 54.2 āśaṃsasīha samare vīram arjunam ūrjitam //
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 6, BhaGī 10, 41.1 yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā /
MBh, 6, 86, 64.1 ārśyaśṛṅgistato dṛṣṭvā samare śatrum ūrjitam /
MBh, 7, 49, 16.1 yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ /
MBh, 7, 115, 3.1 tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ /
MBh, 8, 14, 17.2 gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam //
MBh, 8, 40, 52.2 śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat //
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 12, 14, 27.2 ṛṣabhān iva saṃmattān gajendrān ūrjitān iva //
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
MBh, 12, 217, 40.1 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam /
MBh, 12, 282, 17.2 yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam //
MBh, 13, 18, 36.2 svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam //
MBh, 13, 135, 30.1 upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ /
Rāmāyaṇa
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Su, 13, 15.2 sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam //
Rām, Su, 45, 11.1 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayorjitam /
Rām, Su, 46, 23.2 dhanur visphārayāmāsa taḍidūrjitaniḥsvanam //
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Saundarānanda
SaundĀ, 2, 16.1 ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 30.1 sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam /
Daśakumāracarita
DKCar, 2, 6, 256.1 uparyasāvuttamadhātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati //
Divyāvadāna
Divyāv, 18, 566.1 bhadre dhīrorjitamahotsāhā bhavasva //
Kirātārjunīya
Kir, 2, 1.2 upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ //
Kir, 11, 40.1 alaṅghyatvājjanair anyaiḥ kṣubhitodanvadūrjitam /
Kūrmapurāṇa
KūPur, 1, 23, 14.1 kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam /
Liṅgapurāṇa
LiPur, 1, 65, 113.1 atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ /
LiPur, 1, 96, 29.1 yad yad vibhūtimat sattvaṃ śrīmadūrjitameva vā /
Matsyapurāṇa
MPur, 47, 215.2 matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam //
MPur, 136, 21.1 vidyunmāler niśamyaitanmayo vacanamūrjitam /
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
MPur, 154, 76.2 ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ //
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
MPur, 163, 12.1 hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām /
Viṣṇupurāṇa
ViPur, 1, 9, 66.2 apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
Viṣṇusmṛti
ViSmṛ, 1, 37.1 yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām /
Śatakatraya
ŚTr, 1, 77.2 ito 'pi baḍavānalaḥ saha samastasaṃvartakair aho vitatam ūrjitaṃ bharasahaṃ sindhor vapuḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
Bhāratamañjarī
BhāMañj, 1, 372.2 vyarājantorjitotsāhāḥ pañca sūryā ivoditāḥ //
BhāMañj, 1, 1207.2 abhūtāṃ tapasājayyau prajāpativarorjitau //
BhāMañj, 5, 667.2 yoddhāhaṃ sārathiḥ kṛṣṇo gāṇḍīvaṃ dhanurūrjitam //
BhāMañj, 7, 637.2 ūrjitaiḥ śataśo yodhā garjitairvyasavo 'bhavan //
BhāMañj, 8, 39.1 trailokyopaplave daityaiḥ prajāpativarorjitaiḥ /
BhāMañj, 13, 37.2 anyathā samare hanyātkastamūrjitavikramam //
Garuḍapurāṇa
GarPur, 1, 1, 26.1 caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam /
GarPur, 1, 15, 20.2 śrīpatirnṛpatiḥ śrīmānsarvasya patirūrjitaḥ //
GarPur, 1, 65, 32.2 arthavānsamavakṣāḥ syāt pīnair vakṣobhirūrjitaḥ //
GarPur, 1, 86, 11.1 kūrmo varāho nṛharirvāmano rāma ūrjitaḥ /
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
Hitopadeśa
Hitop, 3, 118.3 vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ //
Hitop, 4, 128.1 yatra bhūmyekadeśena paṇena ripur ūrjitaḥ /
Kathāsaritsāgara
KSS, 1, 7, 54.1 dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 16.0 sattvamūrjayatīti manobalaṃ karoti //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
Śyainikaśāstra
Śyainikaśāstra, 4, 33.1 ubhayorgaṇayoścaiṣāṃ strīṇāṃ prādhānyam ūrjitam /
Kokilasaṃdeśa
KokSam, 1, 51.1 saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 149.2 gaḍukāṣṭakadānena pātakaṃ yātyahorjitam //