Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Ṛtusaṃhāra
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Mahābhārata
MBh, 3, 176, 26.2 āgame yadi vāpāye na tatra glapayen manaḥ //
MBh, 5, 34, 7.2 upāyayuktaṃ medhāvī na tatra glapayenmanaḥ //
MBh, 13, 101, 17.2 mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ //
Rāmāyaṇa
Rām, Utt, 7, 48.2 lāṅgalaglapitagrīvā musalair bhinnamastakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 38.1 kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām /
Bhallaṭaśataka
BhallŚ, 1, 82.1 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān /
Daśakumāracarita
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
Kirātārjunīya
Kir, 14, 64.2 ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe //
Kumārasaṃbhava
KumSaṃ, 3, 49.2 mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ //
KumSaṃ, 5, 29.1 mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.7, 4.0 glapayati harṣakṣayaṃ karoti //
ĀVDīp zu Ca, Sū., 27, 4.2, 18.0 glapayati harṣakṣayaṃ karoti //