Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Śatakatraya
Ṭikanikayātrā
Bhāratamañjarī
Kathāsaritsāgara
Haṃsadūta

Āpastambadharmasūtra
ĀpDhS, 2, 5, 10.0 dāre prajāyāṃ copasparśanabhāṣā visrambhapūrvāḥ parivarjayet //
Carakasaṃhitā
Ca, Cik., 2, 1, 13.2 yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām //
Mahābhārata
MBh, 1, 96, 53.112 tato visrambham āsthāya tūṣṇīm etām upaikṣata /
MBh, 1, 99, 5.6 na ca visrambhakathitaṃ bhavān sūcitum arhati /
MBh, 3, 270, 15.2 harayo jātavisrambhā jaghnur abhyetya sainikān //
MBh, 12, 3, 5.1 suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ /
MBh, 12, 101, 25.2 suvisrambhān kṛtārambhān upanyāsapratāpitān /
MBh, 12, 104, 17.2 kālākāṅkṣī yāmayecca yathā visrambham āpnuyuḥ //
MBh, 12, 136, 201.2 abhītasya tu visrambhāt sumahajjāyate bhayam //
MBh, 12, 182, 12.2 avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ //
MBh, 13, 50, 5.1 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham /
Rāmāyaṇa
Rām, Ay, 54, 7.2 visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā //
Amarakośa
AKośa, 2, 489.2 samau visrambhaviśvāsau bhreṣo bhraṃśo yathocitāt //
Daśakumāracarita
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
Harṣacarita
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Harṣacarita, 1, 236.1 upajātavisrambhā cātmānamakathayadasya sarasvatī //
Kirātārjunīya
Kir, 3, 3.2 mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena //
Kir, 17, 36.1 rikte savisrambham athcharjunasya niṣaṅgavaktre nipatāta pāṇiḥ /
Kāmasūtra
KāSū, 2, 10, 3.2 savisrambhakathāyogai ratiṃ janayate parām //
KāSū, 2, 10, 19.1 utpannavisrambhayośca parasparānukūlyād ayantritaratam /
KāSū, 4, 2, 65.2 visrambhād vāpyupālambhastam anyāsu na kīrtayet //
KāSū, 4, 2, 67.1 anyāṃ rahasi visrambhair anyāṃ pratyakṣapūjanaiḥ /
KāSū, 5, 2, 7.4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṃ viviktāsane ca yojayet nityadarśanārthaṃ viśvāsanārthaṃ ca /
Śatakatraya
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 25.1 visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca /
Bhāratamañjarī
BhāMañj, 1, 731.1 tasminvisrambhamāpteṣu teṣu kuntyā samaṃ śanaiḥ /
BhāMañj, 13, 20.1 tataḥ kadācitsaṃjātavisrambho bhṛgusaṃbhavaḥ /
BhāMañj, 13, 556.1 sā rājabhavane jātavisrambhājījanatsutam /
Kathāsaritsāgara
KSS, 1, 1, 21.1 taṃ kadācitsamutpannavisrambhā rahasi priyā /
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
KSS, 1, 5, 83.1 visrambhādṛkṣavākyena rājaputro 'tha suptavān /
KSS, 1, 7, 81.2 strīveṣaḥ sa dvijastasyā visrambhāspadatāṃ yayau //
KSS, 2, 4, 66.1 yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
KSS, 2, 5, 13.1 tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha /
KSS, 3, 4, 215.1 upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
KSS, 3, 5, 30.2 ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot //
Haṃsadūta
Haṃsadūta, 1, 8.2 na tasyā doṣo'yaṃ yadiha vihagaṃ prārthitavatī na kasmin visrambhaṃ diśati haribhaktipraṇayitā //