Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 27.2 sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 6.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
SkPur (Rkh), Revākhaṇḍa, 26, 21.2 sadyo vāme tathāghore īśo tatpuruṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 54, 62.1 tattīrthasya prabhāveṇa sa sadyaḥ puruṣo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 6.2 sadyaḥ prītikaraṃ toyamannaṃ ca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 90, 71.1 tatsravaṃ kṣālitaṃ sadyo narmadāṃbhasi bhārata /
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 97, 120.1 gavārthe brāhmaṇārthe ca sadyaḥ prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 98, 17.2 prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 17.2 vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 5.1 sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 171, 30.2 teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat //
SkPur (Rkh), Revākhaṇḍa, 172, 22.2 apahṛtya tamo yena kṛpā sadyaḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 192, 27.1 gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //