Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 4, 105.1 mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
KSS, 1, 5, 101.2 sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ //
KSS, 1, 6, 96.1 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 2, 4, 50.2 na cakārātmanaḥ sadyo rūpasya parivartanam //
KSS, 2, 4, 130.1 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 2, 4, 187.2 tāmavātārayatsadyastatrasthaiśca janaiḥ saha //
KSS, 2, 5, 102.1 sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat /
KSS, 2, 5, 125.2 sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī //
KSS, 3, 1, 69.2 unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ //
KSS, 3, 1, 93.1 aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ /
KSS, 3, 2, 73.1 pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
KSS, 3, 3, 73.1 sa manobhavabhallyeva sadyo hṛdayalagnayā /
KSS, 3, 3, 131.1 praviśya vāsake sadyastayaiva samamanvabhūt /
KSS, 3, 4, 184.1 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
KSS, 3, 5, 40.1 jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam /
KSS, 3, 6, 103.2 mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam //
KSS, 3, 6, 133.1 dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
KSS, 3, 6, 171.2 utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ //
KSS, 3, 6, 207.2 rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt //
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
KSS, 4, 2, 144.2 ityuktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ //
KSS, 4, 2, 204.1 tato durvāravīryasya sadyastasya vicintya saḥ /
KSS, 4, 3, 68.1 etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā /
KSS, 5, 1, 58.1 sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
KSS, 5, 2, 253.2 dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam //
KSS, 5, 2, 265.2 niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau //
KSS, 5, 2, 274.1 mukhapraviṣṭayā sadyastadvasāchaṭayā tadā /
KSS, 5, 2, 289.2 sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ //
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 3, 88.1 dadarśa janmabhūmau ca sadyo vāpījale sthitam /
KSS, 5, 3, 102.2 sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 6, 1, 45.2 sadyo nipātayiṣyanti tvām ete puruṣāstataḥ //
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //