Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 5, 1, 6, 8.1 sadyo jajñāno ni riṇāti śatrūn /
Aitareyabrāhmaṇa
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
Atharvaveda (Paippalāda)
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 4.1 pari dyāvāpṛthivī sadya āyam upātiṣṭhe prathamajām ṛtasya /
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 6, 8, 3.1 yatheme dyāvāpṛthivī sadyaḥ paryeti sūryaḥ /
AVŚ, 6, 23, 2.2 sadyaḥ kṛṇvantv etave //
AVŚ, 8, 10, 21.1 sodakrāmat sā manuṣyān āgacchat tāṃ manuṣyā aghnata sā sadyaḥ samabhavat /
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 5, 6.2 sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat //
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 43.2 navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet /
BaudhDhS, 2, 4, 6.2 mṛtaprajāṃ pañcadaśe sadyas tv apriyavādinīm //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
Gautamadharmasūtra
GautDhS, 2, 5, 43.1 bāladeśāntaritapravrajitāsapiṇḍānāṃ sadyaḥ śaucam //
GautDhS, 2, 6, 22.1 sadyaḥ śrāddhī śūdrātalpagas tatpurīṣe māsaṃ nayati pitṝn //
Gopathabrāhmaṇa
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 2, 4, 1, 4.0 sadyo ha jāto vṛṣabhaḥ kanīna ity ukthamukham //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 8.0 sadyaḥ puṣkarasādiḥ //
Kauśikasūtra
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 21.0 sadyo vā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
Mānavagṛhyasūtra
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pāraskaragṛhyasūtra
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 7.1 yat sadya etāni havīṃṣi nirvapet /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 1, 8, 18, 1.1 sadyo dīkṣayanti //
TS, 1, 8, 18, 2.1 sadyaḥ somaṃ krīṇanti //
TS, 5, 1, 11, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
Taittirīyāraṇyaka
TĀ, 2, 13, 3.0 sa vā eṣa yajñaḥ sadyaḥ pratāyate sadyaḥ saṃtiṣṭhate tasya prāk sāyam avabhṛthaḥ //
TĀ, 2, 13, 3.0 sa vā eṣa yajñaḥ sadyaḥ pratāyate sadyaḥ saṃtiṣṭhate tasya prāk sāyam avabhṛthaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 18.0 sadyo vā sarvaṃ bhavati bhavati //
Vaitānasūtra
VaitS, 5, 1, 18.2 sadyo vā //
Vasiṣṭhadharmasūtra
VasDhS, 2, 27.2 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
VasDhS, 4, 36.1 sadyaḥ śaucam iti gautamaḥ //
VasDhS, 19, 47.1 rājñām ātyayike kārye sadyaḥ śaucaṃ vidhīyate /
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 4.1 atraivāmāvāsyāyāṃ vediṃ karoti sarvaṃ sadyaḥ paurṇamāsyām //
VārŚS, 1, 4, 4, 29.1 sadyo nirvaped dvādaśāhe saṃvatsare vā //
VārŚS, 1, 7, 5, 1.1 caturṣu māseṣu śunāsīryaṃ sadyaścaturahe māse vā //
VārŚS, 3, 2, 5, 20.8 sadyo jajñāno niriṇāti śatrūn anu yaṃ viśve madanty ūmāḥ /
VārŚS, 3, 3, 4, 12.1 sadyo jātaṃ visṛjati //
VārŚS, 3, 3, 4, 13.1 sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 2.0 adhītya cāvikramaṇaṃ sadyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 10, 10.1 vāsaḥ sadyaḥkṛttotam uttarābhyām abhimantryottarābhis tisṛbhiḥ paridhāpya parihitam uttarayānumantrayate //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 12.1 sadyo dīkṣayanti //
ĀpŚS, 18, 20, 13.1 sadyaḥ somaṃ krīṇanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
Ṛgveda
ṚV, 1, 5, 6.1 tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ /
ṚV, 1, 8, 9.2 sadyaś cit santi dāśuṣe //
ṚV, 1, 27, 6.2 sadyo dāśuṣe kṣarasi //
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 61, 14.2 upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 96, 1.1 sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḍ adhatta viśvā /
ṚV, 1, 104, 2.1 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt /
ṚV, 1, 115, 3.2 namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ //
ṚV, 1, 116, 15.2 sadyo jaṅghām āyasīṃ viśpalāyai dhane hite sartave praty adhattam //
ṚV, 1, 122, 7.2 śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃ nirundhānāso agman //
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 123, 8.2 anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ //
ṚV, 1, 126, 2.1 śataṃ rājño nādhamānasya niṣkāñchatam aśvān prayatān sadya ādam /
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 129, 1.2 sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam /
ṚV, 1, 145, 4.1 upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ /
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 2, 19, 4.2 sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau //
ṚV, 3, 5, 8.1 sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena /
ṚV, 3, 29, 3.1 uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna /
ṚV, 3, 31, 7.2 sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan //
ṚV, 3, 32, 9.1 adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam /
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 3, 48, 1.1 sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya /
ṚV, 3, 55, 5.1 ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ /
ṚV, 3, 57, 1.2 sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ //
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 7, 10.1 sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ /
ṚV, 4, 15, 8.2 prayatā sadya ā dade //
ṚV, 4, 16, 12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke //
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 30, 18.1 uta tyā sadya āryā sarayor indra pārataḥ /
ṚV, 4, 31, 8.1 uta smā sadya it pari śaśamānāya sunvate /
ṚV, 4, 33, 1.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ //
ṚV, 4, 45, 7.2 yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha //
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 5, 1, 9.1 pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha /
ṚV, 5, 47, 4.2 tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān //
ṚV, 5, 54, 10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha //
ṚV, 6, 12, 5.2 sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ //
ṚV, 6, 19, 2.2 aṣāᄆhena śavasā śūśuvāṃsaṃ sadyaś cid yo vāvṛdhe asāmi //
ṚV, 6, 45, 32.2 sadyo dānāya maṃhate //
ṚV, 6, 48, 21.1 sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ /
ṚV, 6, 62, 1.2 yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi //
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 7, 4, 2.2 saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ //
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 18, 13.1 vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ /
ṚV, 7, 19, 5.1 tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ /
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 32, 5.2 sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat //
ṚV, 7, 75, 4.1 eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti /
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 101, 1.2 sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti //
ṚV, 8, 3, 10.2 sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade //
ṚV, 8, 12, 4.2 yenā nu sadya ojasā vavakṣitha //
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 77, 8.2 sadyo jāta ṛbhuṣṭhira //
ṚV, 8, 81, 9.1 sadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ /
ṚV, 8, 96, 21.1 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva /
ṚV, 9, 18, 6.1 pari yo rodasī ubhe sadyo vājebhir arṣati /
ṚV, 9, 61, 2.1 puraḥ sadya itthādhiye divodāsāya śambaram /
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 27, 19.2 siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān //
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 39, 8.2 yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ //
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 62, 8.2 yaḥ sahasraṃ śatāśvaṃ sadyo dānāya maṃhate //
ṚV, 10, 93, 15.2 sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ //
ṚV, 10, 93, 15.2 sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ //
ṚV, 10, 93, 15.2 sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ //
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 115, 1.2 anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran //
ṚV, 10, 120, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ //
ṚV, 10, 178, 3.1 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
Ṛgvedakhilāni
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
Arthaśāstra
ArthaŚ, 1, 6, 4.1 tadviruddhavṛttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 5.2 śoṣayed eṣa saṃyogaḥ sadyaḥprāṇaharo mataḥ //
ArthaŚ, 14, 3, 77.3 etena viṣṭhāvakṣuṇṇā sadya utsādakārikā //
ArthaŚ, 14, 3, 78.3 bhavatyapuruṣaḥ sadyo yāvat tan nāpanīyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 22.0 sadyaḥ parut parāryaiṣamaḥ paredyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ //
Buddhacarita
BCar, 2, 40.1 āśāvate cābhigatāya sadyo deyāmbubhis tarṣam acechidiṣṭa /
BCar, 3, 60.1 tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ /
BCar, 5, 10.1 samavāptamanaḥsthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ /
BCar, 9, 7.1 tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ /
Carakasaṃhitā
Ca, Sū., 5, 73.1 niṣkṛṣya rucimādhatte sadyo dantaviśodhanam /
Ca, Sū., 5, 90.2 sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 23, 31.1 sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate /
Ca, Sū., 23, 31.1 sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate /
Ca, Sū., 23, 39.2 sadyaḥ saṃtarpaṇo manthaḥ sthairyavarṇabalapradaḥ //
Ca, Sū., 24, 44.2 prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ //
Ca, Sū., 26, 84.13 balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Sū., 27, 87.1 madhurāṇyavidāhīni sadyobalakarāṇi ca /
Ca, Sū., 28, 7.3 ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Śār., 2, 22.1 garbhasya sadyo'nugatasya kukṣau strīpuṃnapuṃsām udarasthitānām /
Ca, Śār., 2, 23.2 tṛptiśca bījagrahaṇaṃ ca yonyāṃ garbhasya sadyo'nugatasya liṅgam //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Ca, Indr., 10, 3.1 sadyastitikṣataḥ prāṇāṃllakṣaṇāni pṛthak pṛthak /
Ca, Indr., 10, 4.2 tṛṣṇayābhiparītasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 5.2 vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 6.2 tasya hikkākaro rogaḥ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 7.2 ubhe manye same yasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 8.2 kṛśasya vaṃkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 9.2 stimitasyāyatākṣasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 10.2 durbalasya viśeṣeṇa sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 11.2 śvāsaṃ saṃjanayañjantoḥ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 12.2 pracchinnaṃ janayañchūlaṃ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 13.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 10, 14.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 15.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 16.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 10, 17.2 tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 18.2 kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam //
Ca, Indr., 10, 19.2 siprāyante ca gātrāṇi liṅgaṃ sadyo mariṣyataḥ //
Ca, Cik., 1, 9.1 apatyasaṃtānakaraṃ yat sadyaḥ sampraharṣaṇam /
Ca, Cik., 3, 220.2 siddhametairghṛtaṃ sadyo jīrṇajvaramapohati //
Ca, Cik., 3, 238.2 dhāroṣṇaṃ vā payaḥ sadyo vātapittajvaraṃ jayet //
Ca, Cik., 3, 244.2 gatāṅgaśūlo laghvaṅgaḥ sadyo bhavati vijvaraḥ //
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 4, 74.1 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ /
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 75.1 siddhametairghṛtaṃ sadyo vātagulmaṃ vyapohati /
Ca, Cik., 5, 100.2 sve sthāne prathamaṃ jitvā sadyo gulmamapohati //
Ca, Cik., 2, 4, 3.2 yathā cāpatyavān sadyo bhavet tad upadekṣyate //
Mahābhārata
MBh, 1, 1, 204.1 ubhe saṃdhye japan kiṃcit sadyo mucyeta kilbiṣāt /
MBh, 1, 3, 70.2 sadyo jāto mātaram atti garbhas tāvaśvinau muñcatho jīvase gāḥ //
MBh, 1, 25, 30.6 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ //
MBh, 1, 26, 11.1 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām /
MBh, 1, 30, 3.2 animittaṃ suraśreṣṭha sadyaḥ prāpnoti garhaṇām /
MBh, 1, 38, 37.3 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram /
MBh, 1, 39, 5.1 sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute /
MBh, 1, 45, 25.2 maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau //
MBh, 1, 46, 17.1 gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram /
MBh, 1, 54, 3.1 jātamātraśca yaḥ sadya iṣṭyā deham avīvṛdhat /
MBh, 1, 57, 45.2 abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā //
MBh, 1, 57, 57.44 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
MBh, 1, 57, 69.2 parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā /
MBh, 1, 70, 20.1 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata /
MBh, 1, 70, 27.3 viśiṣṭo nahuṣaḥ śaptaḥ sadyo hyajagaro 'bhavat //
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 78, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata //
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 93, 30.2 yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā //
MBh, 1, 99, 40.2 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru /
MBh, 1, 113, 37.12 devāt putraphalaṃ sadyo viprāt kālāntare bhavet //
MBh, 1, 143, 33.1 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca /
MBh, 1, 150, 26.7 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet /
MBh, 1, 166, 37.1 evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ /
MBh, 1, 173, 19.2 patnīm ṛtāvanuprāpya sadyastyakṣyasi jīvitam /
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 2, 12, 17.7 jagāma manasā sadya āhariṣyan yudhiṣṭhiraḥ /
MBh, 2, 30, 39.2 sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ //
MBh, 2, 50, 26.2 edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ //
MBh, 2, 55, 13.2 āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat //
MBh, 2, 61, 12.2 avivekena vākyasya narakaḥ sadya eva naḥ //
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 11, 33.2 tasmād asyābhimānasya sadyaḥ phalam avāpnuhi //
MBh, 3, 48, 25.1 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata /
MBh, 3, 97, 13.3 jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ //
MBh, 3, 109, 18.1 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate /
MBh, 3, 110, 26.2 sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ //
MBh, 3, 126, 31.2 abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan //
MBh, 3, 132, 7.2 tasmai prādāt sadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām //
MBh, 3, 145, 1.2 dharmajño balavāñśūraḥ sadyo rākṣasapuṃgavaḥ /
MBh, 3, 238, 38.3 sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana //
MBh, 3, 263, 26.2 viṣādam agamat sadyaḥ saumitrir atha bhārata //
MBh, 5, 16, 2.2 tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana //
MBh, 5, 139, 6.1 matsnehāccaiva rādhāyāḥ sadyaḥ kṣīram avātarat /
MBh, 5, 193, 19.2 uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam //
MBh, 7, 9, 68.1 sadyo vṛkodarājjāto mahābalaparākramaḥ /
MBh, 7, 31, 59.2 jahāra sadyo bhallena vipāṭasya śiro rathāt //
MBh, 7, 39, 6.1 sadyaścogram adharmasya phalaṃ prāpnuhi durmate /
MBh, 7, 109, 1.3 ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam //
MBh, 7, 117, 6.2 savrīḍo bhavitā sadyo yenāsīha praveśitaḥ //
MBh, 7, 123, 14.1 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi /
MBh, 7, 155, 11.3 atīva manasaḥ sadyaḥ prasādakaram uttamam //
MBh, 7, 155, 12.2 karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya //
MBh, 7, 172, 65.1 abhivādyātha rudrāya sadyo 'ndhakanipātine /
MBh, 8, 24, 151.2 saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata //
MBh, 8, 49, 91.2 prabrūhi pārtha svaguṇān ihātmanas tathā svahārdaṃ bhavatīha sadyaḥ //
MBh, 9, 31, 44.2 gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam //
MBh, 9, 53, 30.2 bhaviṣyati ca tat sadyastayo rāma sudāruṇam //
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 12, 54, 17.3 tava prasādād govinda sadyo vyapagatānagha //
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 68, 52.1 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan /
MBh, 12, 92, 20.2 na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva //
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 104, 18.1 na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ /
MBh, 12, 108, 22.2 nayantyarivaśaṃ sadyo gaṇān bharatasattama //
MBh, 12, 108, 28.2 abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati //
MBh, 12, 115, 13.1 tasmāt prājño naraḥ sadyastādṛśaṃ pāpacetasam /
MBh, 12, 137, 18.1 icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati /
MBh, 12, 139, 35.2 caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca //
MBh, 12, 148, 24.1 tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate /
MBh, 12, 157, 10.2 yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati //
MBh, 12, 157, 13.2 ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati //
MBh, 12, 187, 3.2 phalalābhaśca sadyaḥ syāt sarvabhūtahitaṃ ca tat //
MBh, 12, 236, 26.2 āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ //
MBh, 12, 305, 15.2 saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam //
MBh, 12, 305, 16.2 mūrdhataścotpated dhūmaḥ sadyomṛtyunidarśanam //
MBh, 12, 326, 15.3 sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavānmayā //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 333, 17.1 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param /
MBh, 13, 1, 18.1 samīpsantaḥ kālayogaṃ tyajanti sadyaḥ śucaṃ tvarthavidastyajanti /
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 3, 3.2 hataṃ putraśataṃ sadyastapasā prapitāmaha //
MBh, 13, 7, 20.1 adhītya sarvavedān vai sadyo duḥkhāt pramucyate /
MBh, 13, 14, 95.1 paśupativacanād bhavāmi sadyaḥ kṛmir atha vā tarur apyanekaśākhaḥ /
MBh, 13, 27, 55.2 spṛśate so 'pi pāpmānaṃ sadya evāpamārjati //
MBh, 13, 31, 29.1 sa jātamātro vavṛdhe samāḥ sadyastrayodaśa /
MBh, 13, 62, 2.1 kena tuṣyanti te sadyastuṣṭāḥ kiṃ pradiśantyuta /
MBh, 13, 63, 29.2 vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate //
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 75, 8.2 aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate //
MBh, 13, 101, 17.1 amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca /
MBh, 13, 101, 35.1 sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta /
MBh, 13, 101, 42.1 devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ /
MBh, 13, 117, 8.1 sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca /
MBh, 13, 117, 26.2 mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ //
MBh, 13, 139, 4.2 praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ //
MBh, 13, 141, 19.3 mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe //
MBh, 13, 148, 31.2 prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati //
MBh, 14, 17, 17.1 tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran /
MBh, 14, 18, 7.2 dadhāti cetasā sadyaḥ prāṇasthāneṣvavasthitaḥ /
MBh, 14, 27, 18.1 sapta striyastatra vasanti sadyo 'vāṅmukhā bhānumatyo janitryaḥ /
MBh, 16, 7, 17.1 imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye /
MBh, 16, 7, 18.2 kālaṃ kartā sadya eva rāmeṇa saha dhīmatā //
Manusmṛti
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 5, 94.1 rājño mahātmike sthāne sadyaḥ śaucaṃ vidhīyate /
ManuS, 5, 98.2 sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ //
ManuS, 8, 307.2 pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet //
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 364.1 yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati /
ManuS, 8, 370.1 yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati /
ManuS, 9, 80.2 ekādaśe strījananī sadyas tv apriyavādinī //
ManuS, 9, 82.2 sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau //
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
ManuS, 10, 92.1 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
ManuS, 11, 79.1 brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet /
Nyāyasūtra
NyāSū, 4, 1, 44.0 sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ //
NyāSū, 4, 1, 45.0 na sadyaḥ kālāntaropabhogyatvāt //
Pāśupatasūtra
PāśupSūtra, 1, 40.0 sadyo'jātaṃ prapadyāmi //
PāśupSūtra, 1, 41.0 sadyo'jātāya vai namaḥ //
Rāmāyaṇa
Rām, Bā, 11, 17.2 vidhihīnasya yajñasya sadyaḥ kartā vinaśyati //
Rām, Bā, 54, 9.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ay, 39, 16.2 sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ //
Rām, Ay, 57, 12.1 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ /
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 59, 13.1 sadyo nipatitānandaṃ dīnaviklavadarśanam /
Rām, Ār, 47, 6.1 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ /
Rām, Ār, 47, 26.1 nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam /
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ār, 65, 10.2 mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam //
Rām, Ki, 14, 11.2 tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān //
Rām, Ki, 15, 3.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ki, 23, 8.2 śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Rām, Ki, 33, 17.2 sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam //
Rām, Yu, 13, 10.1 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ /
Rām, Yu, 91, 18.2 tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati //
Rām, Utt, 4, 30.2 sadya upalabdhir garbhasya prasūtiḥ sadya eva ca /
Rām, Utt, 4, 30.2 sadya upalabdhir garbhasya prasūtiḥ sadya eva ca /
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Rām, Utt, 73, 11.2 hatāste yamadaṇḍena sadyo nirayagāminaḥ //
Saundarānanda
SaundĀ, 12, 6.1 svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat /
SaundĀ, 15, 16.2 sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ //
SaundĀ, 17, 8.1 sa paryavasthānamavetya sadyaścikṣepa tāṃ dharmavighātakartrīm /
SaundĀ, 17, 67.2 tayorabhāvāt sukhito 'smi sadyo himātapābhyāmiva vipramuktaḥ //
Amarakośa
AKośa, 2, 496.1 sāndṛṣṭikaṃ phalaṃ sadyaḥ udarkaḥ phalamuttaram /
Amaruśataka
AmaruŚ, 1, 49.2 mānāndhakāramapi mānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ //
AmaruŚ, 1, 83.1 ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 17.1 hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare /
AHS, Sū., 6, 39.1 ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ /
AHS, Sū., 6, 68.1 māṃsaṃ sadyohataṃ śuddhaṃ vayaḥsthaṃ ca bhajet tyajet /
AHS, Sū., 7, 42.2 bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn //
AHS, Sū., 7, 44.2 haridrāvahninā sadyo vyāpādayati jīvitam //
AHS, Sū., 8, 25.2 sadyobhukta ivodgāraḥ prasekotkleśagauravam //
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu /
AHS, Sū., 29, 49.1 sadyaḥ sadyovraṇān sīvyed vivṛtān abhighātajān /
AHS, Śār., 3, 67.1 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate /
AHS, Śār., 4, 10.1 sthūlāntrabaddhaḥ sadyoghno viḍvātavamano gudaḥ /
AHS, Śār., 4, 11.1 ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn /
AHS, Śār., 4, 13.1 nābhiḥ so 'pi hi sadyoghno dvāram āmāśayasya ca /
AHS, Śār., 4, 28.2 pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ //
AHS, Śār., 4, 32.1 anukarṇaṃ lalāṭānte śaṅkhau sadyovināśanau /
AHS, Śār., 4, 33.2 svayaṃ vā patite pākāt sadyo naśyati tūddhṛte //
AHS, Śār., 4, 35.1 viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam /
AHS, Śār., 4, 37.1 romāvarto 'dhipo nāma marma sadyo haratyasūn /
AHS, Śār., 4, 52.2 aṣṭau ca mātṛkāḥ sadyo nighnantyekānnaviṃśatiḥ //
AHS, Śār., 5, 104.1 tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 108.2 stimitasyātatākṣasya sadyo muṣṇāti jīvitam //
AHS, Nidānasthāna, 14, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ /
AHS, Cikitsitasthāna, 1, 5.1 sadyobhuktasya saṃjāte jvare sāme viśeṣataḥ /
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 1, 176.1 sadyaḥ prāṇaharo yasmāt tasmāt tasya viśeṣataḥ /
AHS, Cikitsitasthāna, 2, 26.2 vṛṣaḥ sadyo jayatyasraṃ sa hyasya param auṣadham //
AHS, Cikitsitasthāna, 3, 73.1 urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet /
AHS, Cikitsitasthāna, 7, 31.2 pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati //
AHS, Cikitsitasthāna, 9, 43.1 sindhūtthapañcakolābhyāṃ tailaṃ sadyo 'rtināśanam /
AHS, Cikitsitasthāna, 14, 7.2 svasthāne prathamaṃ jitvā sadyo gulmam apohati //
AHS, Cikitsitasthāna, 18, 10.2 bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye //
AHS, Cikitsitasthāna, 19, 93.2 saṃśodhitāśayānāṃ sadyaḥ siddhir bhavati teṣām //
AHS, Cikitsitasthāna, 22, 23.1 daśamūlaśṛtaṃ kṣīraṃ sadyaḥ śūlanivāraṇam /
AHS, Cikitsitasthāna, 22, 73.2 āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt //
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 6, 9.2 sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt //
AHS, Kalpasiddhisthāna, 6, 11.1 sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane /
AHS, Utt., 2, 32.1 sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu /
AHS, Utt., 4, 3.2 hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 16, 6.2 taccūrṇaṃ sakṛd avacūrṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam //
AHS, Utt., 16, 10.2 vātābhiṣyandarujaṃ sadyo vinihanti saktupiṇḍikā coṣṇā //
AHS, Utt., 16, 27.1 hanti rāgarujāgharṣān sadyo dṛṣṭiṃ prasādayet /
AHS, Utt., 18, 5.1 tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ /
AHS, Utt., 18, 51.2 śuddhāsraṃ lāgayellagne sadyaśchinne viśodhanam //
AHS, Utt., 18, 66.1 niveśite yathānyāsaṃ sadyaśchinne 'pyayaṃ vidhiḥ /
AHS, Utt., 25, 26.2 duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ //
AHS, Utt., 26, 6.1 sadyaḥ sadyovraṇaṃ siñced atha yaṣṭyāhvasarpiṣā /
AHS, Utt., 28, 2.1 aniṣṭādṛṣṭapākena sadyo vā sādhugarhaṇaiḥ /
AHS, Utt., 35, 9.1 vātapittottaraṃ nṝṇāṃ sadyo harati jīvitam /
AHS, Utt., 35, 44.1 śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām /
AHS, Utt., 35, 55.1 garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ /
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 36, 53.1 skanne tu rudhire sadyo viṣavegaḥ praśāmyati /
AHS, Utt., 37, 7.1 daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca /
AHS, Utt., 37, 29.1 sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet /
AHS, Utt., 40, 2.1 apatyasaṃtānakaraṃ yat sadyaḥ saṃpraharṣaṇam /
AHS, Utt., 40, 75.2 yāti hālāhalatvaṃ tu sadyo durbhājanasthitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 8.3 tatra sadyaḥprāṇaharaṃ bādhanaṃ kālāntareṇānubādhanamiti /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 184.2 samagacchata sadyaś ca sasattvā samapadyata //
BKŚS, 5, 308.2 sadyaḥ kṛtanijākārā rājarājasabhām agām //
BKŚS, 8, 20.2 gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram //
BKŚS, 9, 68.2 akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate //
BKŚS, 9, 105.1 sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca /
BKŚS, 12, 71.2 sadyaḥ kusumito 'śokaḥ prāpya sarvāṅgasaṃgatim //
BKŚS, 13, 47.1 sā tu saṃtyājitā nidrāṃ sadyaś caraṇapīḍayā /
BKŚS, 15, 41.2 sadyaḥ svarbhānumuktasya tārābhartur iva prabhā //
BKŚS, 17, 119.1 ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam /
BKŚS, 18, 75.2 tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam //
BKŚS, 18, 159.1 sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā /
BKŚS, 18, 593.2 niścayātmikayā sadyaḥ prajñayeva nivartitaḥ //
BKŚS, 20, 78.2 tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ //
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 20, 336.1 tataḥ sadyas tadaṅgāni lajjāmukulitāny api /
BKŚS, 22, 204.2 tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ //
BKŚS, 24, 62.2 abhrājata tataḥ sadyo gomukhānanapaṅkajam //
BKŚS, 25, 60.1 yac cāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam /
BKŚS, 25, 71.2 tad ekam arhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate //
BKŚS, 26, 15.2 tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti //
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
Daśakumāracarita
DKCar, 2, 1, 17.1 tadanubhāvaniruddhanigrahecchāstu sadya eva te tamarthaṃ caṇḍavarmaṇe nivedayāṃcakruḥ //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 2, 245.1 sā sadya eva rājñā saha jananyā samāhūyata //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 6, 38.1 atiṣṭhacca sā sadya eva mama hṛdaye //
DKCar, 2, 7, 38.0 tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta //
Divyāvadāna
Divyāv, 2, 358.0 sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 12, 287.1 sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 19, 444.2 sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena //
Harivaṃśa
HV, 13, 33.1 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
HV, 15, 56.2 paradārābhilāṣeṇa sadyas tāta nivartitam //
HV, 23, 78.2 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi //
Kirātārjunīya
Kir, 3, 26.1 yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ /
Kir, 10, 16.1 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi /
Kir, 10, 20.1 parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām /
Kir, 11, 57.1 dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ /
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kir, 17, 30.2 akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
KumSaṃ, 3, 29.2 sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām //
Kāmasūtra
KāSū, 3, 2, 25.2 bhayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gacchati //
KāSū, 5, 6, 15.2 abhedyatāṃ gataḥ sadyo yatheṣṭaṃ phalam aśnute //
Kātyāyanasmṛti
KātySmṛ, 1, 146.1 sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt /
KātySmṛ, 1, 151.2 upadhau kauṭasākṣye ca sadya eva vivādayet //
KātySmṛ, 1, 153.1 sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
KātySmṛ, 1, 153.1 sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
KātySmṛ, 1, 154.1 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
KātySmṛ, 1, 154.1 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
KātySmṛ, 1, 199.1 āhvānād anupasthānāt sadya eva prahīyate //
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 341.2 saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet //
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
KātySmṛ, 1, 711.2 avakrayas tribhāgena sadya eva rucikrayaḥ //
KātySmṛ, 1, 824.1 mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam /
KātySmṛ, 1, 940.2 sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 21.2 mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ //
KūPur, 1, 7, 44.2 sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata //
KūPur, 1, 7, 48.1 tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
KūPur, 1, 14, 27.2 daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ //
KūPur, 2, 16, 14.2 sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam //
KūPur, 2, 23, 13.1 ā dantajananāt sadya ā caulād ekarātrakam /
KūPur, 2, 23, 15.1 sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca /
KūPur, 2, 23, 20.2 sadyaḥ śaucaṃ sapiṇḍānāṃ garbhasrāvācca vā tataḥ //
KūPur, 2, 23, 27.2 sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā //
KūPur, 2, 23, 29.2 ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam //
KūPur, 2, 23, 30.1 ā dantāt sodare sadya ā caulād ekarātrakam /
KūPur, 2, 23, 37.2 sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati //
KūPur, 2, 23, 67.1 satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ /
KūPur, 2, 27, 21.1 sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā /
KūPur, 2, 30, 10.2 kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca //
KūPur, 2, 33, 54.2 snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt //
KūPur, 2, 38, 8.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
KūPur, 2, 40, 2.1 darśanāt tasya devasya sadyaḥ pāpāt pramucyate /
Liṅgapurāṇa
LiPur, 1, 15, 31.1 kṛtvā vimucyate sadyo janmāntaraśatairapi /
LiPur, 1, 17, 90.2 sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam //
LiPur, 1, 24, 17.1 prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati /
LiPur, 1, 29, 81.1 sadyo 'pi labhate muktiṃ bhaktiyukto dṛḍhavratāḥ //
LiPur, 1, 64, 113.1 upasaṃhṛtavān satraṃ sadyastadvākyagauravāt /
LiPur, 1, 70, 201.2 sāpaviddhā tanus tena sadyo rātrir ajāyata //
LiPur, 1, 70, 207.1 utsṛṣṭā sā tanustena sadyo'haḥ samajāyata /
LiPur, 1, 70, 210.2 sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata //
LiPur, 1, 70, 215.2 sāpaviddhā tanustena jyotsnā sadyastvajāyata //
LiPur, 1, 70, 217.1 sadyo rātryahanī caiva saṃdhyā jyotsnā ca jajñire /
LiPur, 1, 71, 83.2 cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ //
LiPur, 1, 80, 20.1 viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ /
LiPur, 1, 85, 23.1 teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām /
LiPur, 1, 85, 203.1 ghṛtenāṣṭaśataṃ hutvā sadyaḥ śāntirbhaviṣyati /
LiPur, 1, 89, 90.2 bhūpānāṃ maṇḍalīnāṃ ca sadyo nīrāṣṭravāsinām //
LiPur, 1, 91, 18.2 dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati //
LiPur, 1, 91, 20.2 pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati //
LiPur, 1, 92, 94.1 dṛṣṭvainaṃ niyataḥ sadyo mucyate sarvakilbiṣaiḥ /
LiPur, 1, 92, 105.2 sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
LiPur, 1, 92, 141.2 sadya eva samāpnoti kiṃ tataḥ paramādbhutam //
LiPur, 1, 96, 4.2 ājagāma purā sadyo gaṇānāmagrato hasan //
LiPur, 2, 9, 22.1 mocayatyeva tānsadyaḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 18, 57.1 pāpair vimucyate sadyo mucyate ca na saṃśayaḥ /
LiPur, 2, 20, 15.2 stutinindādirahitaṃ sadyaḥ pratyayakārakam //
LiPur, 2, 20, 25.1 suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /
LiPur, 2, 20, 42.2 sadyaḥ saṃjāyate cājñā pāśopakṣayakāriṇī //
Matsyapurāṇa
MPur, 14, 12.2 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe //
MPur, 22, 44.1 darśanādapi caitāni sadyaḥ pāpaharāṇi vai /
MPur, 29, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MPur, 32, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata //
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 10.2 asṛgretaḥ puṣparasānuyuktamanveti sadyaḥ puruṣeṇa sṛṣṭam /
MPur, 48, 83.1 sadyaḥ sa ghrātamātrastu asito munisattamaḥ /
MPur, 136, 17.2 uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ //
MPur, 141, 12.1 sadyo'bhikṣaratā tena saumyena madhunā ca saḥ /
MPur, 145, 70.2 saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate //
MPur, 153, 211.1 sa daityabhujamāsādya sarpaḥ sadyo vyapadyata /
Meghadūta
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Megh, Pūrvameghaḥ, 16.2 sadyaḥ sīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃcit paścād vraja laghugatir bhūya evottareṇa //
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Megh, Uttarameghaḥ, 8.1 netrā nītāḥ satatagatinā yadvimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 39.2 sāhaseṣv abhiśāpe ca sadya eva vivādayet //
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 2, 5, 34.1 bhaktasyopekṣaṇāt sadyo bhaktadāsaḥ pramucyate /
NāSmṛ, 2, 15/16, 13.1 maryādātikrame sadyo ghāta evānuśāsanam /
NāSmṛ, 2, 18, 49.2 śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 1.0 atra sadyaḥ ity asmin pade 'rthadvayaṃ cintyate //
PABh zu PāśupSūtra, 1, 41, 2.0 sadyo'jātāya iti caturthī //
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
Suśrutasaṃhitā
Su, Sū., 20, 28.2 sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 10.2 kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati //
Su, Sū., 31, 11.2 ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ //
Su, Sū., 31, 17.2 puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam //
Su, Sū., 44, 67.2 saindhavopahitāṃ sadya eṣa yogo virecayet //
Su, Sū., 45, 30.1 ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare /
Su, Sū., 46, 386.1 manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ /
Su, Sū., 46, 411.2 pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ //
Su, Śār., 6, 8.2 tadyathā sadyaḥprāṇaharāṇi kālāntaraprāṇaharāṇi viśalyaghnāni vaikalyakarāṇi rujākarāṇīti /
Su, Śār., 6, 8.3 tatra sadyaḥprāṇaharāṇyekonaviṃśatiḥ kālāntaraprāṇaharāṇi trayastriṃśat trīṇi viśalyaghnāni catuścatvāriṃśadvaikalyakarāṇi aṣṭau rujākarāṇīti //
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Cik., 16, 20.1 sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham /
Su, Cik., 16, 21.1 nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca /
Su, Cik., 19, 26.2 sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ //
Su, Cik., 24, 17.1 raktapittakṛtān rogān sadya eva vināśayet /
Su, Cik., 24, 68.2 āhāraḥ prīṇanaḥ sadyo balakṛd dehadhārakaḥ //
Su, Cik., 36, 51.2 sadyo nirūḍho 'nuvāsyaḥ saptarātrādvirecitaḥ //
Su, Ka., 1, 46.2 sadyaḥ paryuṣitānīva vigandhāni bhavanti ca //
Su, Ka., 1, 70.1 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham /
Su, Ka., 2, 25.1 sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam /
Su, Ka., 2, 55.1 sādhyamātmavataḥ sadyo yāpyaṃ saṃvatsarotthitam /
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Ka., 5, 55.2 udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat //
Su, Ka., 5, 57.1 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam /
Su, Ka., 5, 73.1 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti /
Su, Utt., 6, 20.2 ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva //
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 21, 10.2 tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām //
Su, Utt., 21, 21.2 jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām //
Su, Utt., 24, 3.2 saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam //
Su, Utt., 39, 174.2 nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram //
Su, Utt., 42, 129.1 kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu /
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Su, Utt., 55, 37.2 bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi //
Su, Utt., 55, 53.3 sadyaḥ śarmakarāvetau yogāvamṛtasaṃmatau //
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //
Su, Utt., 58, 64.2 vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham //
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
Viṣṇupurāṇa
ViPur, 1, 1, 21.2 upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt //
ViPur, 1, 5, 38.1 tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
ViPur, 1, 9, 97.2 babhūvur muditāḥ sadyo maitreya munibhiḥ saha //
ViPur, 1, 9, 126.2 tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale //
ViPur, 1, 9, 127.1 tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ /
ViPur, 1, 9, 129.1 sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ /
ViPur, 1, 15, 150.2 avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane //
ViPur, 1, 17, 37.3 viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam //
ViPur, 1, 18, 9.2 tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ /
ViPur, 1, 20, 24.2 tvatprasādāt prabho sadyas tena mucyeta me pitā //
ViPur, 1, 20, 36.2 śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam //
ViPur, 2, 6, 41.2 nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ //
ViPur, 2, 8, 116.1 snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati /
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 2, 9, 12.2 anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
ViPur, 2, 9, 16.2 tatsūryaraśmibhiḥ sadyaḥ samādāya nirasyate //
ViPur, 3, 13, 17.2 sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu //
ViPur, 3, 15, 37.2 tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve //
ViPur, 3, 18, 46.2 śete cāpyekaśayane sa sadyastatsamo bhavet //
ViPur, 4, 1, 72.2 vināmayāmāsa tataśca sāpi babhūva sadyo vanitā yathānyā //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 5, 7, 13.2 jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ //
ViPur, 5, 12, 14.2 prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasuṃdharām //
ViPur, 5, 23, 22.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati //
ViPur, 5, 29, 33.2 preṣayāmāsa govindaḥ sadyo narakakiṃkaraiḥ //
ViPur, 5, 37, 68.2 vimānamāgataṃ sadyastadvākyasamanantaram /
ViPur, 6, 8, 17.2 yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate //
ViPur, 6, 8, 19.2 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva //
ViPur, 6, 8, 21.2 prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte //
Viṣṇusmṛti
ViSmṛ, 22, 26.1 jātamṛte mṛtajāte vā kulasya sadyaḥ śaucam //
ViSmṛ, 22, 27.1 adantajāte bāle prete sadya eva //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 35, 5.1 yaunasrauvamukhyaiḥ saṃbandhais tu sadya eva //
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 7.2 tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam //
YāSmṛ, 2, 12.2 vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ //
YāSmṛ, 2, 252.2 daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī //
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 3, 29.2 āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
Śatakatraya
ŚTr, 1, 108.1 vahnis tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇānmeruḥ svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate /
ŚTr, 3, 99.2 sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtairbhikṣāvastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.2 sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.4 sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt //
BhāgPur, 1, 1, 14.2 tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam //
BhāgPur, 1, 1, 15.2 sadyaḥ punanty upaspṛṣṭāḥ svardhunyāpo 'nusevayā //
BhāgPur, 1, 13, 20.2 janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ //
BhāgPur, 1, 19, 20.2 ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ //
BhāgPur, 1, 19, 33.1 yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śudhyanti vai gṛhāḥ /
BhāgPur, 1, 19, 34.2 sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ //
BhāgPur, 2, 4, 15.2 lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 7, 25.2 sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye //
BhāgPur, 3, 3, 7.2 utthāya sadyo jagṛhuḥ praharṣavrīḍānurāgaprahitāvalokaiḥ //
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 11, 31.1 tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ /
BhāgPur, 3, 12, 7.2 sadyo 'jāyata tanmanyuḥ kumāro nīlalohitaḥ //
BhāgPur, 3, 14, 44.2 kṛtaśokānutāpena sadyaḥ pratyavamarśanāt /
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 16, 7.1 yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam /
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 3, 16, 12.1 tan me svabhartur avasāyam alakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ /
BhāgPur, 3, 16, 26.2 etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau /
BhāgPur, 3, 23, 48.1 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ /
BhāgPur, 3, 26, 5.2 vilokya mumuhe sadyaḥ sa iha jñānagūhayā //
BhāgPur, 3, 31, 22.3 sadyaḥ kṣipaty avācīnaṃ prasūtyai sūtimārutaḥ //
BhāgPur, 3, 32, 21.2 patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ //
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 4, 1, 46.3 śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ //
BhāgPur, 4, 3, 25.2 saṃbhāvitasya svajanāt parābhavo yadā sa sadyo maraṇāya kalpate //
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 7, 9.2 sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam //
BhāgPur, 4, 14, 3.2 nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ //
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
BhāgPur, 10, 3, 46.3 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ //
BhāgPur, 10, 4, 9.1 sā taddhastātsamutpatya sadyo devyambaraṃ gatā /
BhāgPur, 11, 2, 12.2 sadyaḥ punāti saddharmo devaviśvadruho 'pi hi //
BhāgPur, 11, 6, 36.2 vimuktaḥ kilbiṣāt sadyo bheje bhūyaḥ kalodayam //
Bhāratamañjarī
BhāMañj, 1, 589.2 bhartuścānugatiṃ mādryāḥ sadyo 'bhyetya nyavedayan //
BhāMañj, 1, 803.2 asūta māyināṃ sadyaḥ prasūtiḥ kila rakṣasām //
BhāMañj, 1, 1058.2 te kṛṣṇālābhasarvasve sadyaśchinnamanorathāḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 21.2 sadyo vivardhayati so'pi pradhānadhātuṃ mṛtyuṃ nivārayati cāpi bhujaṅgarājaḥ //
Garuḍapurāṇa
GarPur, 1, 23, 36.2 hṛtpadme sadyomantraḥ syānnivṛttiśca kalā iḍā //
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 50, 84.2 ā dantajananāt sadya ā cūḍādekarātrakam //
GarPur, 1, 71, 24.2 tiryagālocyamānānāṃ sadyaścaiva praṇaśyati //
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
GarPur, 1, 84, 16.1 ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān /
GarPur, 1, 89, 66.2 atraiva sadyaḥ patnī te bhavatvatimanoramā /
GarPur, 1, 106, 13.1 ā dantajanmanaḥ sadyaḥ ā cūḍaṃ naiśikī smṛtā /
GarPur, 1, 106, 20.2 āpadyapi ca kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
GarPur, 1, 107, 14.2 deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte //
GarPur, 1, 107, 17.1 ā nāmakaraṇāt sadya ā cūḍāntād aharniśam /
GarPur, 1, 107, 19.2 agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ //
GarPur, 1, 114, 13.2 nityaṃ paropasevyāni sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 114, 30.2 prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 114, 31.2 uṣṇodakaṃ tarucchāyā sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 114, 33.1 trayo balakarāḥ sadyo bālābhyaṅgasubhojanam /
GarPur, 1, 114, 33.2 trayo balaharāḥ sadyo hyadhvā ve maithunaṃ jvaraḥ //
GarPur, 1, 115, 64.2 ekādaśe strījananīṃ sadyaś cāpriyavādinīm //
GarPur, 1, 159, 33.2 sadyaḥ pittolbaṇāstvanyāḥ sambhavantyalpamedasaḥ //
GarPur, 1, 164, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritā malāḥ /
Kathāsaritsāgara
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 4, 105.1 mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
KSS, 1, 5, 101.2 sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ //
KSS, 1, 6, 96.1 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 2, 4, 50.2 na cakārātmanaḥ sadyo rūpasya parivartanam //
KSS, 2, 4, 130.1 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 2, 4, 187.2 tāmavātārayatsadyastatrasthaiśca janaiḥ saha //
KSS, 2, 5, 102.1 sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat /
KSS, 2, 5, 125.2 sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī //
KSS, 3, 1, 69.2 unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ //
KSS, 3, 1, 93.1 aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ /
KSS, 3, 2, 73.1 pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
KSS, 3, 3, 73.1 sa manobhavabhallyeva sadyo hṛdayalagnayā /
KSS, 3, 3, 131.1 praviśya vāsake sadyastayaiva samamanvabhūt /
KSS, 3, 4, 184.1 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
KSS, 3, 5, 40.1 jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam /
KSS, 3, 6, 103.2 mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam //
KSS, 3, 6, 133.1 dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
KSS, 3, 6, 171.2 utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ //
KSS, 3, 6, 207.2 rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt //
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
KSS, 4, 2, 144.2 ityuktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ //
KSS, 4, 2, 204.1 tato durvāravīryasya sadyastasya vicintya saḥ /
KSS, 4, 3, 68.1 etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā /
KSS, 5, 1, 58.1 sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
KSS, 5, 2, 253.2 dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam //
KSS, 5, 2, 265.2 niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau //
KSS, 5, 2, 274.1 mukhapraviṣṭayā sadyastadvasāchaṭayā tadā /
KSS, 5, 2, 289.2 sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ //
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 3, 88.1 dadarśa janmabhūmau ca sadyo vāpījale sthitam /
KSS, 5, 3, 102.2 sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 6, 1, 45.2 sadyo nipātayiṣyanti tvām ete puruṣāstataḥ //
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //
Kālikāpurāṇa
KālPur, 52, 8.3 tasmāt sadyaḥ samuddhṛtya yanmahādevabhāṣitam /
Kṛṣiparāśara
KṛṣiPar, 1, 65.1 atha sadyovṛṣṭijñānam /
KṛṣiPar, 1, 67.2 dhāvanti śalabhā mattāḥ sadyovṛṣṭirbhaved dhruvam //
KṛṣiPar, 1, 68.2 mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam //
KṛṣiPar, 1, 69.2 vṛkṣāgrārohaṇaṃ cāheḥ sadyovarṣaṇalakṣaṇam //
KṛṣiPar, 1, 70.2 jhiñjhīravas tathākāśe sadyo varṣaṇalakṣaṇam //
KṛṣiPar, 1, 75.3 sadyaḥ karotyanāvṛṣṭiṃ kṛttikāsu maghāsu ca //
KṛṣiPar, 1, 77.1 sadyo nikṛntayedvṛṣṭiṃ citrāmadhyagato bhṛguḥ /
KṛṣiPar, 1, 162.2 na bandhyā garbhiṇī caiva na ca sadyaḥprasūtikā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 57.2 prayāti vilayaṃ sadyaḥ sakṛt saṃkīrtite 'cyute //
KAM, 1, 62.2 pumān vimucyate sadyaḥ siṃhatrastamṛgair iva //
KAM, 1, 96.2 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 13.2 sadyo'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātas tena sadyo'bhidhānaḥ /
MṛgT, Vidyāpāda, 3, 13.2 sadyo'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātas tena sadyo'bhidhānaḥ /
MṛgT, Vidyāpāda, 3, 13.3 sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryān na mūrteḥ //
MṛgT, Vidyāpāda, 3, 13.3 sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryān na mūrteḥ //
MṛgT, Vidyāpāda, 5, 2.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te /
MṛgT, Vidyāpāda, 5, 11.2 na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 2.2 sadyena janayetsadyo nānāniṣpannavigraham /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 13.1, 1.0 utpattiṃ darśayannāha svabhāvād 'ṣṭame stanayor yujyata sadyogṛhītetyādi //
Rasahṛdayatantra
RHT, 18, 12.2 sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena //
Rasamañjarī
RMañj, 3, 66.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
RMañj, 6, 339.2 niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //
RMañj, 9, 37.1 haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 109.3 sadyo bhasmatvamāyānti tato yojyā rasāyane //
RPSudh, 5, 28.2 sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //
RPSudh, 5, 69.1 sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /
RPSudh, 6, 43.2 kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
RPSudh, 8, 26.2 bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ //
RPSudh, 11, 139.1 sadyaḥ sūtāvikakṣīraṃ tena dugdhena mardayet /
Rasaratnasamuccaya
RRS, 1, 27.1 pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
RRS, 2, 133.2 sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //
RRS, 2, 134.3 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
RRS, 2, 134.3 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
RRS, 3, 115.1 kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /
RRS, 5, 81.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //
RRS, 5, 110.2 dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //
RRS, 11, 76.2 nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //
RRS, 14, 50.2 yāme yāme caivam ā maṇḍalāntāt siddhaṃ sadyaḥ śoṣajidvaidyanāthaḥ //
RRS, 14, 86.2 tasyopari kṣipetsadyo gomayaṃ stokameva ca //
RRS, 16, 23.2 nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam //
RRS, 16, 56.2 nāgārjunena kathitaḥ sadyaḥ pratyayakārakaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 41.1 mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /
RRĀ, R.kh., 4, 15.1 sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /
RRĀ, R.kh., 9, 49.2 sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //
RRĀ, R.kh., 10, 49.2 dīpanaṃ kurute sadyo vaḍavāgniśatopamam //
RRĀ, Ras.kh., 3, 199.2 kākinyutpannaputrasya sadyoviḍvāyurucyate //
RRĀ, Ras.kh., 6, 13.1 sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet /
RRĀ, V.kh., 19, 23.2 prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //
RRĀ, V.kh., 19, 31.1 sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /
RRĀ, V.kh., 19, 38.2 kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //
Rasendracintāmaṇi
RCint, 1, 25.2 smaranvimucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 7, 90.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
RCint, 8, 77.1 sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /
Rasendracūḍāmaṇi
RCūM, 10, 83.1 sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /
RCūM, 10, 84.2 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
RCūM, 10, 84.2 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
RCūM, 11, 71.1 kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /
RCūM, 14, 87.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //
RCūM, 14, 102.1 dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /
Rasādhyāya
RAdhy, 1, 477.2 bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 24.0 tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati //
Rasārṇava
RArṇ, 1, 42.0 smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
RArṇ, 7, 25.2 vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //
Rājanighaṇṭu
RājNigh, Śat., 202.2 vargaṃ vaṭuḥ sphuṭam adhītya dadhīta sadyaḥ sauvargavaidyakavicārasucāturīṃ saḥ //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, Pānīyādivarga, 6.1 sadyovṛṣṭyambu bhūmisthaṃ kaluṣaṃ doṣadāyakam /
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Kṣīrādivarga, 56.1 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
RājNigh, Sattvādivarga, 90.2 sadyaḥ prāṇāpaho duṣṭaḥ śoṣakārī śarīriṇām //
Skandapurāṇa
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 23.0 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ //
Tantrasāra
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
Tantrāloka
TĀ, 1, 281.1 prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ /
TĀ, 1, 312.2 brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame //
TĀ, 8, 17.1 adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet /
TĀ, 8, 368.2 sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam //
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
TĀ, 16, 181.1 sadya utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ /
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
TĀ, 19, 1.1 atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate /
TĀ, 19, 6.2 antyāngurustadā kuryāt sadya utkrāntidīkṣaṇam //
TĀ, 19, 26.2 yogābhyāsam akṛtvāpi sadya utkrāntidāṃ guruḥ //
TĀ, 19, 28.2 sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā //
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
TĀ, 19, 54.1 itīyaṃ sadya utkrāntiḥ sūcitā mālinīmate /
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
Ānandakanda
ĀK, 1, 11, 2.2 sadyaḥ siddhiryathā deva jāyate parameśvara //
ĀK, 1, 11, 9.1 tasyāḥ sadyaḥ prasūtasya viṣṭhā putrasya mārutam /
ĀK, 1, 12, 1.2 śrīśaile vividhā siddhiḥ sadyaḥ pratyayakāriṇī /
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 12, 94.1 divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam /
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 15, 556.2 patanti sadyojātasya dehavajjāyate vapuḥ //
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 16, 37.2 tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ //
ĀK, 1, 17, 3.1 susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam /
ĀK, 1, 19, 111.2 sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam //
ĀK, 1, 19, 204.1 vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate /
ĀK, 1, 20, 162.2 dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ //
ĀK, 2, 1, 200.2 aśanāttasya saṃsparśānmriyate sadya eva hi //
ĀK, 2, 7, 28.0 tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ //
ĀK, 2, 9, 82.1 pittajvaraharā sadyaḥ supatraphalasaṃyutā /
Āryāsaptaśatī
Āsapt, 2, 429.2 satyam amūlyāḥ sadyaḥ prayānti mama hṛdayahāratvam //
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 6.0 sadya iti tatkālam //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Vim., 1, 16, 2.0 bheṣajābhimatāśca sadya iti chedaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 3.0 sadya iti anabhyāse //
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 28.1 sadyohṛtaṃ ca madyāmbusiktaṃ candrāṅkasaṃyutam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.2 sadyaḥsnātasya bhuktasya kṣuttṛṣṇātapaśīlinaḥ /
Abhinavacintāmaṇi
ACint, 1, 65.1 yāmadvaye tu svarasā vasāś ca jīryanti te saptaghaṭīṣu sadyaḥ /
Gheraṇḍasaṃhitā
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 40.2 sakṛt praviśya gokarṇaṃ sadyo mucyeta pātakaiḥ //
GokPurS, 4, 52.1 sadyaḥ sa rājaputro'bhūd divyamānavadehavān /
GokPurS, 6, 15.2 tatas tasmād ghaṭāt sadyaḥ śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 8, 13.2 kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha //
GokPurS, 12, 42.2 daivavān abhavat sadyas tyaktvā svābhāvikīṃ matim //
Haribhaktivilāsa
HBhVil, 1, 124.3 padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt //
HBhVil, 2, 191.3 tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham //
HBhVil, 2, 195.3 tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ //
HBhVil, 2, 220.2 jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ //
HBhVil, 3, 51.3 prayāti vilayaṃ sadyaḥ sakṛd yatrānusaṃsmṛte //
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 298.3 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
HBhVil, 5, 413.2 śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet //
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //
Haṃsadūta, 1, 59.1 uro yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam /
Haṃsadūta, 1, 70.2 prasūnānāṃ gandhaṃ kathamitarathā vātanihitaṃ bhajan sadyomūrchāṃ vahati nivaho gopasudṛśām //
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Haṃsadūta, 1, 89.2 tanūbhūtaṃ sadyas tanuvanam idaṃ hāsyati hare haṭhādadya śvo vā mama sahacarī prāṇahariṇaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 80.3 sadyaḥ pratyayasaṃdhāyī jāyate nādajo layaḥ //
HYP, Caturthopadeśaḥ, 104.2 unmanī kalpalatikā sadya eva pravartate //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 10.2 bāle prete ca saṃnyaste sadyaḥ śaucaṃ vidhīyate //
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 3, 18.1 ā dantajanmanaḥ sadya ā cūḍān naiṣṭhikī smṛtā /
ParDhSmṛti, 3, 21.2 rājānaḥ śrotriyāś caiva sadyaḥ śaucāḥ prakīrtitāḥ //
ParDhSmṛti, 5, 7.2 uditaṃ grahanakṣatraṃ dṛṣṭvā sadyaḥ śucir bhavet //
ParDhSmṛti, 5, 9.2 vṛṣaṃ pradakṣiṇīkṛtya sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 6, 24.1 caṇḍāladarśane sadya ādityam avalokayet /
Rasakāmadhenu
RKDh, 1, 1, 69.1 saṃdahya sadyas tatpātropari pātraṃ ca tadvidham /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 2.0 katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 89.2, 8.2 sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
Rasasaṃketakalikā
RSK, 5, 17.2 sadyo jīvati puruṣo mṛto'pi guṭikāprabhāveṇa //
RSK, 5, 20.1 uṣṇodakena dātavyā sadyo 'larkaviṣāpahā /
RSK, 5, 26.1 sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ /
Rasārṇavakalpa
RAK, 1, 400.1 tata uddhṛte mukhe kṣipraṃ sadyaḥ khecaratāṃ nayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 27.2 sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 6.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
SkPur (Rkh), Revākhaṇḍa, 26, 21.2 sadyo vāme tathāghore īśo tatpuruṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 54, 62.1 tattīrthasya prabhāveṇa sa sadyaḥ puruṣo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 6.2 sadyaḥ prītikaraṃ toyamannaṃ ca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 90, 71.1 tatsravaṃ kṣālitaṃ sadyo narmadāṃbhasi bhārata /
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 97, 120.1 gavārthe brāhmaṇārthe ca sadyaḥ prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 98, 17.2 prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 17.2 vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 5.1 sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 171, 30.2 teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat //
SkPur (Rkh), Revākhaṇḍa, 172, 22.2 apahṛtya tamo yena kṛpā sadyaḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 192, 27.1 gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //
Sātvatatantra
SātT, 2, 28.1 satyavratāya janatarpaṇataḥ svarūpaṃ mātsyaṃ mahākaruṇayā pravitatya sadyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.1 smared vā śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate /
Uḍḍāmareśvaratantra
UḍḍT, 12, 26.1 bhavet sadyaḥ pravaktā ca śrutismṛtidharo 'pi ca /
UḍḍT, 12, 38.1 vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate /
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
Yogaratnākara
YRā, Dh., 70.2 deyaṃ vāritaraṃ sadyo jāyate nātra saṃśayaḥ //
YRā, Dh., 72.1 yāmānte gharṣayetpāṇau sadyo vāritaraṃ bhavet /
YRā, Dh., 278.2 anenodarapīḍāṃ ca sadyojātāṃ vināśayet //
YRā, Dh., 280.2 asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ //
YRā, Dh., 396.1 sarpādiviṣavegena sadyo nirviṣamāpnuyāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 2.0 sadyo dvādaśāhe māsartau saṃvatsare vā //
ŚāṅkhŚS, 16, 6, 2.2 sadyaḥ paryemi pṛthivīm uta dyām ekenāṅgena divo 'sya pṛṣṭham //