Occurrences

Rasārṇava

Rasārṇava
RArṇ, 7, 2.2 mākṣiko vimalaḥ śailaś capalo rasakastathā /
RArṇ, 7, 5.2 vimalastrividho devi śuklaḥ pītaśca lohitaḥ //
RArṇ, 7, 6.2 kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /
RArṇ, 7, 16.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 8, 45.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /
RArṇ, 8, 58.2 vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /
RArṇ, 8, 59.1 lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ /
RArṇ, 8, 70.1 tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /
RArṇ, 8, 72.1 kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
RArṇ, 16, 40.1 yadvā vimalavaikrāntavaṅganāgāni rītikā /
RArṇ, 16, 40.2 saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //
RArṇ, 16, 48.1 vimalena ca nāgena kāpālī parameśvarī /
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 62.1 dviguṇe vimale jīrṇe daśalakṣaṃ sa jīvati /
RArṇ, 18, 62.2 triguṇe vimale jīrṇe daśakoṭiṃ ca jīvati //
RArṇ, 18, 64.1 yādṛśaṃ vimale jīrṇe tādṛśaṃ hemamākṣike /
RArṇ, 18, 107.1 bhakṣite hemavimale palāyante diśo daśa /
RArṇ, 18, 152.2 vedhe tu hemavimale majjño hema prajāyate //
RArṇ, 18, 153.2 alake vimale tāpye tīkṣṇe tāre ca bhāskare //