Occurrences
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Mahābhārata
MBh, 12, 295, 41.1 niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 171.1 vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi vā ghṛtam /
Rasahṛdayatantra
RHT, 5, 27.2 kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //
RHT, 5, 29.2 vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca //
RHT, 9, 12.1 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
RHT, 11, 6.1 raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /
RHT, 18, 2.1 rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
RHT, 18, 25.1 rājāvartakavimalapītābhragandhatāpyarasakaiśca /
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
RHT, 18, 41.2 rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //
RHT, 19, 37.1 abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ /
Rasamañjarī
RMañj, 3, 79.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
Rasaprakāśasudhākara
RPSudh, 5, 2.1 krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /
RPSudh, 5, 95.2 vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam //
Rasaratnasamuccaya
RRS, 2, 1.1 abhravaikrāntamākṣīkavimalādrijasasyakam /
RRS, 2, 89.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RRS, 2, 90.2 marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //
RRS, 2, 92.1 āṭarūṣajale svinno vimalo vimalo bhavet /
RRS, 2, 92.3 āyāti śuddhiṃ vimalo dhātavaśca yathā pare //
RRS, 2, 95.1 ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /
RRS, 2, 96.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /
RRS, 5, 184.2 pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //
RRS, 16, 79.2 sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam //
RRS, 22, 17.2 tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca //
Rasaratnākara
RRĀ, V.kh., 3, 86.1 suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
RRĀ, V.kh., 5, 7.1 evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /
RRĀ, V.kh., 10, 10.1 lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /
Rasendracintāmaṇi
RCint, 7, 109.2 rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //
Rasendracūḍāmaṇi
RCūM, 8, 43.2 citrakastrikaṭurhema mākṣikaṃ vimalaṃ tathā //
RCūM, 10, 1.1 mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /
RCūM, 10, 85.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RCūM, 10, 86.2 marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //
RCūM, 10, 88.1 āṭarūṣajalasvinno vimalo vimalo bhavet /
RCūM, 10, 90.1 ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /
RCūM, 13, 66.2 mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //
Rasendrasārasaṃgraha
RSS, 1, 114.2 kharparaṃ śikhituṇḍaṃ ca vimalaṃ hemamākṣikam //
RSS, 1, 202.2 kaulatthe kodravakvāthe mākṣikaṃ vimalaṃ tathā //
RSS, 1, 204.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
Rasārṇava
RArṇ, 7, 2.2 mākṣiko vimalaḥ śailaś capalo rasakastathā /
RArṇ, 7, 5.2 vimalastrividho devi śuklaḥ pītaśca lohitaḥ //
RArṇ, 7, 6.2 kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /
RArṇ, 7, 16.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 8, 45.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /
RArṇ, 8, 58.2 vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /
RArṇ, 8, 59.1 lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ /
RArṇ, 8, 70.1 tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /
RArṇ, 8, 72.1 kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
RArṇ, 16, 40.1 yadvā vimalavaikrāntavaṅganāgāni rītikā /
RArṇ, 16, 40.2 saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //
RArṇ, 16, 48.1 vimalena ca nāgena kāpālī parameśvarī /
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 62.1 dviguṇe vimale jīrṇe daśalakṣaṃ sa jīvati /
RArṇ, 18, 62.2 triguṇe vimale jīrṇe daśakoṭiṃ ca jīvati //
RArṇ, 18, 64.1 yādṛśaṃ vimale jīrṇe tādṛśaṃ hemamākṣike /
RArṇ, 18, 107.1 bhakṣite hemavimale palāyante diśo daśa /
RArṇ, 18, 152.2 vedhe tu hemavimale majjño hema prajāyate //
RArṇ, 18, 153.2 alake vimale tāpye tīkṣṇe tāre ca bhāskare //
Rājanighaṇṭu
RājNigh, 13, 139.1 vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam /
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, Miśrakādivarga, 53.2 mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ //
Ānandakanda
ĀK, 1, 2, 127.1 rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam /
ĀK, 1, 24, 177.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
ĀK, 2, 1, 109.1 suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 8, 209.1 vimalo nirmalaḥ svaccho vimalaḥ svacchadhātukaḥ /
ĀK, 2, 8, 209.1 vimalo nirmalaḥ svaccho vimalaḥ svacchadhātukaḥ /
ĀK, 2, 8, 210.1 vimalastrividhaḥ prokto hemādyastārapūrvikaḥ /
ĀK, 2, 8, 211.2 marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //
ĀK, 2, 8, 213.1 āṭarūṣarase svinno vimalo vimalo bhavet /
ĀK, 2, 8, 213.2 kadalīkandatoyena vimalaṃ prathamaṃ pacet //
ĀK, 2, 8, 216.1 vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.3 rambhātoyena vā pācyaṃ ghasraṃ vimalaśodhanam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 7.1 śuddhaṃ kupyaṃ vasuśreṣṭhaṃ vimalaṃ śvetakaṃ śivam /
KaiNigh, 2, 98.1 saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /
Mugdhāvabodhinī
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 29.2, 4.0 vimalaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
Rasakāmadhenu
RKDh, 1, 5, 37.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena vā /
RKDh, 1, 5, 58.2 vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāñjanam //
RKDh, 1, 5, 59.2 lohaparpaṭikātāpyakaṃkuṣṭhavimalābhrakaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 89.2, 1.0 vimalasya bhedamāha vimala iti //
RRSBoṬ zu RRS, 2, 89.2, 1.0 vimalasya bhedamāha vimala iti //
RRSBoṬ zu RRS, 2, 89.2, 2.0 vimalaḥ mākṣikaviśeṣaḥ //
RRSBoṬ zu RRS, 2, 89.2, 4.0 paryāyamuktāvalīkṛtā vimalaśabdena raupyamākṣikaṃ gṛhītam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 1.0 kecittu vimalo raupyamākṣīkam iti vadanti //
RRSṬīkā zu RRS, 2, 91.2, 5.0 tāramākṣikāt pṛthaktvenābhihitavimalalakṣaṇabhedaśuddhisattvaguṇapāṭhānāṃ vaiyarthyāpatteśca //
RRSṬīkā zu RRS, 8, 51.2, 8.1 rasadaradatāpyagandhakamanaḥśilārājavartakaṃ vimalam /
RRSṬīkā zu RRS, 9, 43.2, 3.0 viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt //
RRSṬīkā zu RRS, 9, 43.2, 6.2 vaikrāntaṃ sasyakaṃ tāpyaṃ kāntābhre vimalaṃ giriḥ /