Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Rasahṛdayatantra
RHT, 5, 29.2 vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca //
RHT, 9, 12.1 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
RHT, 18, 2.1 rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
Rasaprakāśasudhākara
RPSudh, 5, 2.1 krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /
Rasaratnasamuccaya
RRS, 2, 96.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /
RRS, 16, 79.2 sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam //
Rasaratnākara
RRĀ, V.kh., 3, 86.1 suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
Rasendracūḍāmaṇi
RCūM, 8, 43.2 citrakastrikaṭurhema mākṣikaṃ vimalaṃ tathā //
RCūM, 13, 66.2 mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //
Rasendrasārasaṃgraha
RSS, 1, 114.2 kharparaṃ śikhituṇḍaṃ ca vimalaṃ hemamākṣikam //
Rasārṇava
RArṇ, 7, 16.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
RArṇ, 8, 45.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
RArṇ, 16, 40.2 saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //
Rājanighaṇṭu
RājNigh, 13, 139.1 vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam /
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, Miśrakādivarga, 53.2 mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ //
Ānandakanda
ĀK, 1, 2, 127.1 rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam /
ĀK, 1, 24, 177.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
Kaiyadevanighaṇṭu
KaiNigh, 2, 7.1 śuddhaṃ kupyaṃ vasuśreṣṭhaṃ vimalaṃ śvetakaṃ śivam /
KaiNigh, 2, 98.1 saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /
Mugdhāvabodhinī
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 29.2, 4.0 vimalaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
Rasakāmadhenu
RKDh, 1, 5, 37.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena vā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 8.1 rasadaradatāpyagandhakamanaḥśilārājavartakaṃ vimalam /
RRSṬīkā zu RRS, 9, 43.2, 6.2 vaikrāntaṃ sasyakaṃ tāpyaṃ kāntābhre vimalaṃ giriḥ /