Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 3.2 yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante //
Jaiminīyabrāhmaṇa
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 3.1 teṣu balīvardān pāyayanti //
ĀpŚS, 16, 19, 3.1 kīnāśā balīvardān ajanti //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
Arthaśāstra
ArthaŚ, 2, 1, 22.1 sambhūya setubandhād apakrāmataḥ karmakarabalīvardāḥ karma kuryuḥ //
ArthaŚ, 2, 15, 51.1 balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ śeṣam aśvavidhānam //
Mahābhārata
MBh, 1, 148, 5.19 kulāt kulācca puruṣaṃ balīvardau ca kālakau /
MBh, 1, 151, 1.30 cucoda sa balīvardau yuktau sarvāṅgakālakau /
MBh, 1, 152, 7.2 balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat /
MBh, 12, 15, 41.1 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ /
MBh, 13, 112, 41.2 kharo mṛto balīvardaḥ sapta varṣāṇi jīvati //
MBh, 13, 112, 42.1 balīvardo mṛtaścāpi jāyate brahmarākṣasaḥ /
Rāmāyaṇa
Rām, Ay, 68, 22.2 ardyamānau balīvardau karṣakeṇa surādhipa //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 18.1 api bālabalīvarda satyam evāsi gomukhaḥ /
BKŚS, 18, 476.1 are bālabalīvarda kālākālāvicakṣaṇaḥ /
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
Divyāvadāna
Divyāv, 13, 123.1 yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ balīvardā yoddhumārabdhāḥ //
Kūrmapurāṇa
KūPur, 1, 35, 2.2 balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam //
Matsyapurāṇa
MPur, 106, 4.2 balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 372.1 ukṣān aḍvān balīvardaḥ surabhirgopakaḥ smṛtaḥ /
Garuḍapurāṇa
GarPur, 1, 59, 21.2 gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca //
GarPur, 1, 107, 7.1 kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
Hitopadeśa
Hitop, 2, 83.3 balīvardanarditaṃ tat /
Hitop, 2, 87.7 karaṭako brūte śṛṇu re balīvarda alam anayā śaṅkayā /
Kathāsaritsāgara
KSS, 3, 6, 27.1 saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 126.1 hantyaṣṭamī balīvardān navamī śasyaghātinī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.1 tatra kṛṣau halasya ekasya balīvardasaṃkhyāniyamam āha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 33.1 kṛṣau varjyān balīvardānāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 5.1 kīdṛśastarhi balīvardaḥ kṛṣau yojya ityata āha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 9.0 paścāt snānaṃ samācaret iti balīvardān snāpayedityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 17.2 balīvardasnāpanānantaraṃ kartavyamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 22.1 gaus tu bhadro balīvardo damyo dāntaḥ sthiro balī /
Śukasaptati
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 17, 3.13 tadyatra asmadīyasya balīvardasya sthānaṃ bhavati tatrāhaṃ svapimi /
Śusa, 17, 3.14 ityukte sā kuṭṭinī balīvardadhanaiṣiṇī taṃ sthāpayāmāsa /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 3.1 kṣudhitaṃ tṛṣitaṃ śrāntaṃ balīvardaṃ na yojayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 16.1 avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ /