Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
Atharvaprāyaścittāni
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 8.0 prajā sthālīmiti sthālīmabhimṛśyāgnaye juṣṭaṃ nirvapāmīti sthālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadhvā caruṃ śrapayati //
Buddhacarita
BCar, 13, 63.2 āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Mahābhārata
MBh, 1, 33, 21.2 varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ //
MBh, 1, 137, 2.1 nirvāpayanto jvalanaṃ te janā dadṛśustataḥ /
MBh, 5, 110, 14.1 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ /
MBh, 11, 8, 44.2 prajñāmbhasā mahārāja nirvāpaya sadā sadā //
MBh, 13, 112, 75.2 anirvāpya samaśnan vai tato jāyati vāyasaḥ //
Rāmāyaṇa
Rām, Su, 52, 17.2 nirvāpayāmāsa tadā samudre harisattamaḥ //
Saundarānanda
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
SaundĀ, 18, 29.1 nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 17.1 nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet /
AHS, Sū., 30, 20.2 nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam //
AHS, Sū., 30, 24.2 śikharī sukhanirvāpyo na viṣyandī na cātiruk //
AHS, Sū., 30, 32.1 nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet /
AHS, Sū., 30, 39.2 yātyāśu svādutāṃ tasmād amlair nirvāpayettarām /
AHS, Śār., 1, 39.1 kṛtvāgnivarṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet /
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 6, 61.2 nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ //
AHS, Utt., 25, 31.2 bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ //
AHS, Utt., 25, 46.1 nirvāpayed bhṛśaṃ śītaiḥ pittaraktaviṣolbaṇān /
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 86.2 krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat //
BKŚS, 18, 25.2 vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ //
BKŚS, 20, 360.2 payaḥśvetapayaḥpūrair nirvāpayati jāhnavī //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Divyāvadāna
Divyāv, 7, 195.0 yannvahaṃ dīpam nirvāpayeyamiti //
Divyāv, 7, 196.0 sa hastena nirvāpayitumārabdho na śaknoti //
Divyāv, 7, 197.0 tataścīvarakarṇikena tato vyajanena tathāpi na śaknoti nirvāpayitum //
Divyāv, 7, 200.0 yannvahaṃ dīpaṃ nirvāpayeyamiti //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 12, 241.1 gaccha idānīṃ nirvāpaya //
Kirātārjunīya
Kir, 17, 8.2 nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
Matsyapurāṇa
MPur, 166, 13.4 bhūyo nirvāpayāmāsa yugāntena ca karmaṇā //
Suśrutasaṃhitā
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 49, 31.2 pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām //
Viṣṇupurāṇa
ViPur, 4, 11, 9.1 tattanayo mahiṣmān yo 'sau māhiṣmatīṃ purīṃ nirvāpayāmāsa //
Yājñavalkyasmṛti
YāSmṛ, 2, 83.2 tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ //
Bhāratamañjarī
BhāMañj, 1, 1323.2 babhau kelipariśrāntāḥ kāntā nirvāpayanniva //
BhāMañj, 13, 244.2 sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva //
BhāMañj, 14, 12.1 uvāca karuṇāsindhurvyāso nirvāpayanniva /
Kathāsaritsāgara
KSS, 1, 4, 67.1 ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
KSS, 5, 2, 265.2 niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 522.0 tad idaṃ nirvāpyasāpiṇḍyam //
Rasahṛdayatantra
RHT, 18, 30.2 vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //
Rasamañjarī
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
Rasaprakāśasudhākara
RPSudh, 4, 67.2 nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //
RPSudh, 5, 48.1 nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā /
RPSudh, 11, 75.1 nirvāpitaṃ nimbujale caikaviṃśativārakam /
Rasaratnasamuccaya
RRS, 2, 45.2 nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā //
RRS, 5, 104.1 sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
RRS, 8, 23.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
Rasaratnākara
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, V.kh., 4, 155.2 tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //
RRĀ, V.kh., 6, 97.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
Rasendracintāmaṇi
RCint, 8, 66.1 dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /
RCint, 8, 130.2 nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca //
RCint, 8, 166.1 nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
Rasendracūḍāmaṇi
RCūM, 4, 26.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RCūM, 10, 48.1 nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /
RCūM, 13, 24.1 nirvāpya goghṛte samyag dvādaśābdapurātane /
RCūM, 14, 97.1 sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
Rasendrasārasaṃgraha
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
Rasārṇava
RArṇ, 12, 169.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /
RArṇ, 14, 73.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RArṇ, 17, 142.2 tatastacchītale kṛtvā toye nirvāpayettataḥ //
Tantrāloka
TĀ, 16, 29.2 nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ //
TĀ, 16, 35.2 nirvāpitaḥ kṛtābhyāsaguruprāṇamano'rpaṇāt //
Ānandakanda
ĀK, 1, 25, 24.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 3.0 sādhayed iti nirvāpayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 10.0 tathā ca nirvāpya bahumūtre secayediti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
Dhanurveda
DhanV, 1, 62.2 tato nirvāpitaṃ lohaṃ tatra vedhe viśiṣyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
Mugdhāvabodhinī
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
Rasasaṃketakalikā
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
RSK, 5, 39.2 vartiṃ nirvāpayet dīptāṃ divyaṃ dhūmaṃ vimuñcati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 130.1 nirvāpya tad bāṇapuraṃ revayā saha saṃgatā /
Yogaratnākara
YRā, Dh., 22.2 nirvāpitamagastyasya rase vāratrayaṃ śuci //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /