Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Rasasaṃketakalikā

Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 10.1 sinīvālī sukapardā sukarīrā svopaśā /
MS, 2, 9, 2, 6.1 namo nīlakapardāya sahasrākṣāya mīḍhuṣe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 56.1 sinīvālī sukapardā sukurīrā svaupaśā /
Vārāhagṛhyasūtra
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 10.1 sinīvālī sukapardā sukurīrā svaupaśeti /
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
Ṛgveda
ṚV, 7, 33, 1.1 śvityañco mā dakṣiṇataskapardā dhiyañjinvāso abhi hi pramanduḥ /
ṚV, 10, 114, 3.1 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste /
Amarakośa
AKośa, 1, 42.1 kapardo 'sya jaṭājūṭaḥ pināko 'jagavaṃ dhanuḥ /
Kūrmapurāṇa
KūPur, 2, 5, 42.1 tataḥ sa bhagavān devaḥ kaparde vṛṣavāhanaḥ /
KūPur, 2, 31, 67.1 tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ /
Liṅgapurāṇa
LiPur, 1, 70, 306.2 piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān //
Abhidhānacintāmaṇi
AbhCint, 2, 114.2 kapardo 'sya jaṭājūṭaḥ khaṭvāṅgastu sukhaṃsuṇaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 38.2 vṛṣākapiśca śambhuśca kaparde raivatastathā //
Madanapālanighaṇṭu
MPālNigh, 4, 63.2 kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā /
Rasamañjarī
RMañj, 6, 25.1 palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /
RMañj, 6, 153.1 muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /
Rasaratnasamuccaya
RRS, 3, 126.2 kapardo vahnijāraśca girisindūrahiṅgulau //
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
Rasendracūḍāmaṇi
RCūM, 11, 90.2 kapardo vahnijāraśca girisindūrahiṅgulau //
Rasārṇava
RArṇ, 17, 99.2 dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ //
Rājanighaṇṭu
RājNigh, 13, 4.1 sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā /
RājNigh, 13, 125.1 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /
RājNigh, Miśrakādivarga, 55.1 kampillagaurīcapalākapardasaśailasindūrakavahnijārān /
Ānandakanda
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 2, 1, 304.2 kapardako varāṭaśca kapardaśca varāṭikā //
ĀK, 2, 1, 309.2 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //
Āryāsaptaśatī
Āsapt, 2, 519.1 vinihitakapardakoṭiṃ cāpaladoṣeṇa śaṅkaraṃ tyaktvā /
Āsapt, 2, 558.1 śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 60.1 sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /
Bhāvaprakāśa
BhPr, 6, 8, 101.2 kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 65.2 stuto 'tha bahubhiḥ stotraiḥ svakapardāj jahau tadā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 136.1 carācarā varāṭāśca kapardā jalaśuktayaḥ /
Rasasaṃketakalikā
RSK, 4, 80.1 sūtaṃ gandhaṃ viṣaṃ śaṅkhaṃ kapardaṃ ṭaṅkaṇoṣaṇe /