Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 10, 45.1 sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ /
LiPur, 1, 10, 47.2 vāma tatpuruṣāghora sadyojāta maheśvara /
LiPur, 1, 11, 1.2 kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram /
LiPur, 1, 11, 5.1 sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat /
LiPur, 1, 11, 6.1 sadyojātaṃ tato brahma brahma vai samacintayat /
LiPur, 1, 11, 9.1 tatra te munayaḥ sarve sadyojātaṃ maheśvaram /
LiPur, 1, 16, 9.1 oṅkāramūrte deveśa sadyojāta namonamaḥ /
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 18, 3.2 śivāya śivamantrāya sadyojātāya vedhase //
LiPur, 1, 18, 4.2 aghorāyātighorāya sadyojātāya raṃhase //
LiPur, 1, 21, 4.2 namo mānyāya pūjyāya sadyojātāya vai namaḥ //
LiPur, 1, 23, 5.2 vijñātaḥ svena tapasā sadyojātatvamāgataḥ //
LiPur, 1, 23, 6.1 sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam /
LiPur, 1, 27, 29.2 sadyojātaṃ prapadyāmītyāvāhya parameśvaram //
LiPur, 1, 27, 37.1 nyasenmantrāṇi tattoye sadyojātādikāni tu /
LiPur, 1, 72, 141.2 sarvajñāya śaraṇyāya sadyojātāya vai namaḥ //
LiPur, 1, 79, 22.1 sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam /
LiPur, 1, 95, 49.1 sadyāya sadyarūpāya sadyojātāya te namaḥ /
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
LiPur, 2, 14, 15.1 ghrāṇendriyātmakatvena sadyojātaḥ smṛto budhaiḥ /
LiPur, 2, 14, 20.1 upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
LiPur, 2, 14, 25.1 sadyojātaṃ mahādevaṃ gandhatanmātrarūpiṇam /
LiPur, 2, 14, 30.1 viśvaṃbharātmakaṃ devaṃ sadyojātaṃ jagadgurum /
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 23, 17.1 oṃ sadyojātāya bhavenānibhave bhavasya māṃ bhavodbhavāya śivamūrtaye namaḥ /
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 27, 104.2 sadyojāto 'nugraheśaḥ krūrasenaḥ sureśvaraḥ //