Occurrences
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
PABh zu PāśupSūtra, 1, 17, 7.0 āha sadyojātādibahuprakārā tatra kā sā raudrī //
PABh zu PāśupSūtra, 1, 17, 14.0 iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 39, 10.0 atrocyate sadyojātādyam //
PABh zu PāśupSūtra, 2, 5, 42.0 iha sadyojātādivacanāt pālako nityaḥ //
PABh zu PāśupSūtra, 5, 21, 5.0 sadyojātatatpuruṣeśānavad arcivarcagāḥ //