Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 5.15 oṃ sadyojātaṃ tarpayāmi /
Mahābhārata
MBh, 1, 189, 46.20 sadyojātamukhādīni mukhāni ca maheśituḥ /
Liṅgapurāṇa
LiPur, 1, 10, 45.1 sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ /
LiPur, 1, 10, 47.2 vāma tatpuruṣāghora sadyojāta maheśvara /
LiPur, 1, 11, 1.2 kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram /
LiPur, 1, 11, 5.1 sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat /
LiPur, 1, 11, 6.1 sadyojātaṃ tato brahma brahma vai samacintayat /
LiPur, 1, 11, 9.1 tatra te munayaḥ sarve sadyojātaṃ maheśvaram /
LiPur, 1, 16, 9.1 oṅkāramūrte deveśa sadyojāta namonamaḥ /
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 18, 3.2 śivāya śivamantrāya sadyojātāya vedhase //
LiPur, 1, 18, 4.2 aghorāyātighorāya sadyojātāya raṃhase //
LiPur, 1, 21, 4.2 namo mānyāya pūjyāya sadyojātāya vai namaḥ //
LiPur, 1, 23, 5.2 vijñātaḥ svena tapasā sadyojātatvamāgataḥ //
LiPur, 1, 23, 6.1 sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam /
LiPur, 1, 27, 29.2 sadyojātaṃ prapadyāmītyāvāhya parameśvaram //
LiPur, 1, 27, 37.1 nyasenmantrāṇi tattoye sadyojātādikāni tu /
LiPur, 1, 72, 141.2 sarvajñāya śaraṇyāya sadyojātāya vai namaḥ //
LiPur, 1, 79, 22.1 sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam /
LiPur, 1, 95, 49.1 sadyāya sadyarūpāya sadyojātāya te namaḥ /
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
LiPur, 2, 14, 15.1 ghrāṇendriyātmakatvena sadyojātaḥ smṛto budhaiḥ /
LiPur, 2, 14, 20.1 upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
LiPur, 2, 14, 25.1 sadyojātaṃ mahādevaṃ gandhatanmātrarūpiṇam /
LiPur, 2, 14, 30.1 viśvaṃbharātmakaṃ devaṃ sadyojātaṃ jagadgurum /
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 23, 17.1 oṃ sadyojātāya bhavenānibhave bhavasya māṃ bhavodbhavāya śivamūrtaye namaḥ /
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 27, 104.2 sadyojāto 'nugraheśaḥ krūrasenaḥ sureśvaraḥ //
Matsyapurāṇa
MPur, 47, 145.2 śucaye paridhānāya sadyojātāya mṛtyave //
MPur, 49, 25.1 sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt /
MPur, 95, 10.2 sadyojātāya karṇau tu vāmadevāya vai bhujau //
MPur, 95, 16.1 prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
PABh zu PāśupSūtra, 1, 17, 7.0 āha sadyojātādibahuprakārā tatra kā sā raudrī //
PABh zu PāśupSūtra, 1, 17, 14.0 iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 39, 10.0 atrocyate sadyojātādyam //
PABh zu PāśupSūtra, 2, 5, 42.0 iha sadyojātādivacanāt pālako nityaḥ //
PABh zu PāśupSūtra, 5, 21, 5.0 sadyojātatatpuruṣeśānavad arcivarcagāḥ //
Garuḍapurāṇa
GarPur, 1, 7, 6.9 oṃ hrāṃ sadyojātāya namaḥ /
GarPur, 1, 21, 2.1 sadyojātasya cāhvānamanena prathamaṃ caret /
GarPur, 1, 21, 2.2 oṃ hāṃ sadyojātāyaiva kalā hyaṣṭau prakīrtitāḥ //
GarPur, 1, 40, 6.36 oṃ sadyojātāya namaḥ //
GarPur, 1, 117, 10.1 sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
Rasārṇava
RArṇ, 2, 110.2 sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam //
Skandapurāṇa
SkPur, 14, 19.2 śucaye rerihāṇāya sadyojātāya vai namaḥ //
Tantrāloka
TĀ, 11, 20.1 pañcamantratanau tena sadyojātādi bhaṇyate /
TĀ, 16, 212.1 sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca /
Ānandakanda
ĀK, 1, 2, 55.2 punaruddhāraṇaṃ caiva sadyojātādibhirbhavet //
ĀK, 1, 2, 157.13 hrauṃ sadyojātāya namaḥ /
ĀK, 1, 23, 225.2 sadyojātasya bālasya viṣṭhāṃ pālāśabījakam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 35.0 sadyojātādikeśānaparyantabrahmavigraham //
Haribhaktivilāsa
HBhVil, 4, 311.3 vidhivat parayā bhaktyā sadyojātena pūjayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.1 sadyojātāya devāya vāmadevāya vai namaḥ /