Occurrences

Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhairavastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
Ṛgvedakhilāni
ṚVKh, 4, 2, 5.1 stoṣyāmi prayato devīṃ śaraṇyām bahvṛcapriyām /
Buddhacarita
BCar, 7, 47.1 evaṃ pravṛttān bhavataḥ śaraṇyānatīva saṃdarśitapakṣapātān /
Carakasaṃhitā
Ca, Sū., 1, 3.2 indramugratapā buddhvā śaraṇyamamareśvaram //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Cik., 5, 3.1 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ /
Mahābhārata
MBh, 1, 46, 7.2 śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava //
MBh, 3, 13, 42.2 abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī //
MBh, 3, 61, 39.2 śaraṇya bahukalyāṇa namas te 'stu mahīdhara //
MBh, 3, 145, 27.3 śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam //
MBh, 3, 159, 26.1 tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam /
MBh, 3, 187, 55.2 gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ //
MBh, 3, 277, 5.2 brahmaṇyaśca śaraṇyaśca satyasaṃdho jitendriyaḥ //
MBh, 5, 10, 5.3 śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam //
MBh, 5, 94, 31.1 tam abravīnnaro rājañ śaraṇyaḥ śaraṇaiṣiṇām /
MBh, 5, 176, 25.2 prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam //
MBh, 6, 55, 94.2 prasahya māṃ pātaya lokanātha rathottamād bhūtaśaraṇya saṃkhye //
MBh, 12, 49, 38.2 brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata //
MBh, 12, 237, 20.2 śaraṇyaḥ sarvabhūtānāṃ gatim āpnotyanuttamām //
MBh, 13, 17, 129.2 sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt //
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 81, 19.1 mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām /
MBh, 13, 146, 26.1 sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān /
MBh, 14, 8, 30.2 śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham //
Rāmāyaṇa
Rām, Ār, 1, 3.1 śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā /
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Ār, 9, 4.2 māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ //
Rām, Ār, 10, 52.2 yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 79.2 dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā //
Rām, Ār, 29, 8.2 bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime //
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ār, 64, 24.2 śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api //
Rām, Ki, 4, 7.1 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ /
Rām, Su, 36, 29.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Su, 65, 15.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Yu, 11, 15.1 sarvalokaśaraṇyāya rāghavāya mahātmane /
Rām, Yu, 13, 4.2 bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Yu, 47, 43.2 śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam //
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 59, 8.2 śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave //
Rām, Yu, 81, 14.2 śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam //
Rām, Yu, 105, 16.2 śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ //
Rām, Utt, 6, 4.1 śaraṇyānyaśaraṇyāni āśramāṇi kṛtāni naḥ /
Rām, Utt, 53, 4.1 brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ /
Saundarānanda
SaundĀ, 1, 13.2 śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva //
Daśakumāracarita
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
Harivaṃśa
HV, 19, 10.3 śaraṇyaṃ sarvabhūteśaṃ bhaktyā nārāyaṇaṃ prabhum //
Kumārasaṃbhava
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
Kūrmapurāṇa
KūPur, 1, 1, 109.1 vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām /
KūPur, 1, 7, 25.2 samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ //
KūPur, 1, 11, 318.2 sampūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja //
KūPur, 1, 14, 91.2 samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām //
KūPur, 1, 15, 21.1 śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam /
KūPur, 1, 15, 87.3 saṃjātaṃ tasya vijñānaṃ śaraṇyaṃ śaraṇaṃ yayau //
KūPur, 1, 15, 108.1 tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ /
KūPur, 1, 16, 15.2 prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim //
KūPur, 1, 28, 45.1 prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam /
KūPur, 1, 28, 60.2 vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam //
KūPur, 2, 11, 133.1 śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ /
KūPur, 2, 11, 138.1 bhavatprasādād acalā śaraṇye govṛṣadhvaje /
KūPur, 2, 27, 18.2 śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā //
KūPur, 2, 33, 119.2 bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam //
Liṅgapurāṇa
LiPur, 1, 36, 11.1 prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ /
LiPur, 1, 65, 155.2 sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt //
LiPur, 1, 66, 75.1 jagāma śaunakamṛṣiṃ śaraṇyaṃ vyathitastadā /
LiPur, 1, 71, 156.1 sarvadāya śaraṇyāya sarvajñāyārtihāriṇe /
LiPur, 1, 72, 141.2 sarvajñāya śaraṇyāya sadyojātāya vai namaḥ //
LiPur, 1, 96, 82.2 bhairavāya śaraṇyāya mahābhairavarūpiṇe //
LiPur, 1, 98, 115.1 sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt /
LiPur, 2, 9, 38.2 śaṅkarasya śaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 14, 5.2 sarvalokaśaraṇyasya śivasya paramātmanaḥ //
Matsyapurāṇa
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 154, 178.3 śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ //
MPur, 154, 262.2 namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya //
MPur, 154, 383.2 draṣṭuṃ vayamihāyātāḥ śaraṇyaṃ gaṇanāyakam //
MPur, 161, 29.1 śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurmahābalam /
MPur, 172, 42.1 jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 32.2 śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ //
ViPur, 5, 34, 34.2 yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam //
Bhairavastava
Bhairavastava, 1, 1.2 bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 21.1 eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ /
BhāgPur, 1, 17, 30.2 śaraṇyo nāvadhīcchlokya āha cedaṃ hasann iva //
BhāgPur, 4, 8, 46.2 praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam //
BhāgPur, 4, 8, 81.3 vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam //
BhāgPur, 4, 16, 16.2 śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ //
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 30, 18.1 śaraṇyāya vareṇyāya namo bhūyo namonamaḥ /
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 92, 13.2 śaraṇyaḥ lasukhakārī ca saumyarūpo maheśvaraḥ //
Kathāsaritsāgara
KSS, 1, 5, 140.1 atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
Kālikāpurāṇa
KālPur, 55, 60.1 śaraṇye tryambake gauri nārāyaṇi namo'stu te /
Śukasaptati
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 11.2 tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam //
SkPur (Rkh), Revākhaṇḍa, 18, 12.1 smarāmi devaṃ hṛdi cintayitvā prabhuṃ śaraṇyaṃ jalasaṃniviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 47.1 śaraṇyaṃ mām anuprāptaṃ viddhi tvaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 146, 93.1 nārāyaṇaṃ śaraṇyeśaṃ sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 221, 15.2 namo dhātre vidhātre ca śaraṇyāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 13.2 dīnānāthasamuddhartā śaraṇyaḥ sarvadehinām //
Sātvatatantra
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /