Occurrences

Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu

Rasaratnākara
RRĀ, V.kh., 4, 129.2 nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //
RRĀ, V.kh., 10, 4.1 nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 13, 92.1 nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /
Rasendracintāmaṇi
RCint, 3, 125.2 nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /
Rasārṇava
RArṇ, 8, 30.2 vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ //
RArṇ, 8, 31.3 vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //
RArṇ, 11, 48.1 nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam /
RArṇ, 11, 181.1 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
RArṇ, 11, 187.3 tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //
RArṇ, 11, 190.1 aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /
RArṇ, 15, 159.2 vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //
Ānandakanda
ĀK, 1, 4, 202.1 vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet /
ĀK, 1, 4, 244.1 suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye /
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite //
Mugdhāvabodhinī
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
Rasakāmadhenu
RKDh, 1, 5, 34.2 miśraṃ yathā hemābhratāmrābhratārābhravaṅgābhranāgābhrakāntābhrādikam /