Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 12, 3.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣv apibat sutasya /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 7.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya /
AVŚ, 6, 101, 1.1 ā vṛṣāyasva śvasihi vardhasva prathayasva ca /
Kauśikasūtra
KauśS, 5, 4, 18.0 ā vṛṣāyasvety ubhayam apyeti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 1, 11.1 stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ /
Ṛgveda
ṚV, 1, 32, 3.1 vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya /
ṚV, 1, 55, 2.2 indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate //
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 3, 7, 9.1 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ /
ṚV, 3, 52, 5.2 pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe //
ṚV, 9, 47, 1.2 mandāna ud vṛṣāyate //
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 108, 2.1 yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ /
ṚV, 10, 21, 8.2 abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase //
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /
ṚV, 10, 94, 9.2 tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate //
Ṛgvedakhilāni
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 4, 7, 4.1 vṛkṣaṃ vṛkṣaṃ saṃ patasi vṛṣāyantīva kanyanā /
Carakasaṃhitā
Ca, Cik., 2, 1, 41.3 balavarṇasvarakaraḥ pumāṃstena vṛṣāyate //
Ca, Cik., 2, 1, 50.2 vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca //
Ca, Cik., 2, 2, 26.2 varṇasvarabalopetaḥ pumāṃstena vṛṣāyate //
Ca, Cik., 2, 2, 27.2 śarkarāmadhusaṃyuktaṃ prayuñjāno vṛṣāyate //
Ca, Cik., 2, 3, 20.2 saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate //
Ca, Cik., 2, 3, 23.1 tair naraḥ saha visrabdhaḥ suvayasyair vṛṣāyate //
Ca, Cik., 2, 3, 25.2 saṃvāhanair varastrīṇām iṣṭānāṃ ca vṛṣāyate //
Mahābhārata
MBh, 5, 48, 39.2 kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 30.1 sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 5.0 vṛṣāyata iti upacitapravṛttyunmukhaśukro bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 98.2 svavṛṣaṃ cāparityajya vṛṣair anyair vṛṣāyate //