Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Khādiragṛhyasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 13.0 vyāhṛtībhir juhotyekaikaśaḥ samastābhiśca //
BhārGS, 3, 2, 9.0 aparaṃ caturgṛhītaṃ gṛhītvā vyāhṛtībhir juhoty ekaikaśaḥ samastābhiś ca //
BhārGS, 3, 12, 16.1 vyāhṛtībhir juhoty ekaikaśaḥ samastābhiś ca /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 7, 9.1 tasyām etaṃ sthālīpākaṃ pratiṣṭhāpya dakṣiṇataḥ kaśipūpabarhaṇam āñjanam abhyañjanam ity ekaikaśa āsādya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 4.0 purastādekaikaśastāstraidhaṃ vibhajya bhūrbhuvaḥ svarityetābhiḥ pṛthaguttarottaryudūhet //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 27.0 tatrāsmā āharanty ekaikaśaḥ savyaṃ bāhum anu //
GobhGS, 4, 10, 5.0 viṣṭarapādyārghyācamanīyamadhuparkān ekaikaśas tris trir vedayeran //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 4.0 bhūr bhuvaḥ suvar iti vyāhṛtibhir juhotyekaikaśaḥ samastābhiśca //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 26, 12.1 ekaikaśo vyāhṛtīḥ samastāśca //
Khādiragṛhyasūtra
KhādGS, 2, 4, 23.0 mahāvyāhṛtīścaikaikaśaḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 18.1 ekaikaśaḥ pitṛsaṃyuktāni //
Arthaśāstra
ArthaŚ, 1, 15, 42.1 tān ekaikaśaḥ pṛcchet samastāṃśca //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 8, 22.1 tatropayuktanidhāyakanibandhakapratigrāhakadāyakadāpakamantrivaiyāvṛtyakarān ekaikaśo 'nuyuñjīta //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
Carakasaṃhitā
Ca, Sū., 26, 26.2 rasān ekaikaśo vāpi kalpayanti gadān prati //
Ca, Nid., 1, 34.0 ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām //
Ca, Nid., 8, 43.2 pṛthagekaikaśaścoktā hetuliṅgopaśāntayaḥ //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Śār., 6, 11.5 iti sarvadhātūnāmekaikaśo 'tideśataśca vṛddhihrāsakarāṇi vyākhyātāni bhavanti //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Indr., 2, 10.1 evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet /
Mahābhārata
MBh, 1, 88, 10.2 na ced ekaikaśo rājaṃllokān naḥ pratinandasi /
MBh, 1, 91, 20.2 turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam /
MBh, 1, 123, 48.2 ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ //
MBh, 1, 224, 19.2 ekaikaśaśca tān putrān krośamānānvapadyata /
MBh, 2, 33, 25.1 eṣām ekaikaśo rājann arghyam ānīyatām iti /
MBh, 3, 97, 12.2 gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura /
MBh, 3, 155, 21.1 ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe /
MBh, 3, 297, 9.1 ekaikaśaścaughabalān imān puruṣasattamān /
MBh, 5, 54, 19.1 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān /
MBh, 5, 54, 27.1 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati /
MBh, 5, 166, 26.1 ekaikaśaste saṃgrāme hanyuḥ sarvānmahīkṣitaḥ /
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 7, 53, 29.1 teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya /
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 164, 142.2 sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat //
MBh, 10, 3, 31.2 prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 11, 15, 12.1 sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ /
MBh, 12, 248, 2.1 ekaikaśo bhīmabalā nāgāyutabalāstathā /
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 318, 43.1 dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ /
MBh, 13, 94, 14.2 ekaikaśaḥ savṛṣāḥ samprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ //
MBh, 13, 106, 13.1 daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa gā lokanātha /
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
Manusmṛti
ManuS, 1, 68.2 ekaikaśo yugānāṃ tu kramaśas tan nibodhata //
Rāmāyaṇa
Rām, Yu, 11, 28.1 tasmād ekaikaśastāvad bruvantu sacivāstava /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 4.1 svonmānārdhacaturthāṃśaphalānyekaikaśo 'pi ca /
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 8, 151.1 ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām /
AHS, Utt., 39, 145.1 śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaikaśo dviśaḥ /
AHS, Utt., 40, 38.1 iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param /
Daśakumāracarita
DKCar, 2, 8, 247.0 ityasmin eva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ //
Divyāvadāna
Divyāv, 13, 169.1 teṣāmekaikaśo vārtāṃ pratyavekṣate //
Harivaṃśa
HV, 10, 60.2 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpa //
Kāmasūtra
KāSū, 2, 6, 42.2 teṣām ekaikaśo yugapacca yathāsātmyaṃ yathāyogaṃ ca rañjayeyuḥ //
Kūrmapurāṇa
KūPur, 1, 32, 30.2 ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam //
KūPur, 2, 34, 3.2 ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam //
Matsyapurāṇa
MPur, 42, 10.2 na cedekaikaśo rājaṃllokānnaḥ pratinandasi /
MPur, 150, 224.1 śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ /
MPur, 151, 13.2 jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo'ṣṭabhiḥ //
MPur, 154, 537.3 ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak //
Suśrutasaṃhitā
Su, Sū., 46, 492.1 ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā /
Su, Utt., 40, 7.1 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ /
Su, Utt., 62, 4.1 ekaikaśaḥ samastaiśca doṣair atyarthamūrchitaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 13.1 ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ /
BhāgPur, 2, 10, 41.2 tatrāpyekaikaśo rājan bhidyante gatayastridhā /
Bhāratamañjarī
BhāMañj, 7, 165.2 krameṇaikaikaśo jitvā saṃhatāṃśca punaḥ punaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
Hitopadeśa
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 19.3 tatrāham ekaikaśo yuṣmān nayāmi /
Hitop, 4, 19.5 tato 'sau duṣṭabakas tān matsyān ekaikaśo nītvā khādati /
Rasendracintāmaṇi
RCint, 8, 227.2 vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //
Tantrāloka
TĀ, 8, 175.1 vināpi vastupiṇḍākhyapadenaikaikaśo bhavet /
TĀ, 16, 46.1 dhātūnsamāharetsaṃghakramādekaikaśo 'thavā /
TĀ, 16, 140.2 trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu //
Ānandakanda
ĀK, 1, 15, 155.2 ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham //
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 16, 7.2 ekaikaśaścordhvamukhaṃ ropayedbhujagākṛti //
Āryāsaptaśatī
Āsapt, 2, 144.1 ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaram iva taralā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 44, 1.0 pṛthaktveneti ekaikaśo mātraśaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.3 bhavantyekaikaśaḥ ṣaṭsu kāleṣvabhrāgamādiṣu //
Haribhaktivilāsa
HBhVil, 2, 77.1 nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 31.2 nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 231, 26.1 saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ /