Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 1, 3, 23.2 tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema //
Atharvaveda (Paippalāda)
AVP, 4, 9, 4.2 sa no 'vatu havir idaṃ juṣāṇo gandharvaiḥ sadhamādaṃ madema //
AVP, 4, 9, 5.1 yā apsarasaḥ sadhamādaṃ madanty antarā havirdhānaṃ sūryaṃ ca /
Atharvaveda (Śaunaka)
AVŚ, 6, 62, 2.2 tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām //
AVŚ, 6, 62, 3.2 iheḍayā sadhamādaṃ madanto jyok paśyema sūryam uccarantam //
AVŚ, 6, 122, 4.2 upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema //
AVŚ, 7, 73, 1.2 vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ //
AVŚ, 7, 109, 3.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 7, 109, 5.2 sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema //
AVŚ, 14, 2, 34.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 18, 2, 11.2 adhā pitṝnt suvidatrāṁ apīhi yamena ye sadhamādaṃ madanti //
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
Jaiminīyabrāhmaṇa
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 22, 2.2 tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //
Taittirīyasaṃhitā
TS, 1, 8, 5, 14.2 athā pitṝnt suvidatrāṁ apīta yamena ye sadhamādam madanti //
Vaitānasūtra
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.4 vayaṃ hi vāṃ purutamāso aśvinā havāmahe sadhamādeṣu kāravaḥ /
Ṛgveda
ṚV, 1, 30, 13.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
ṚV, 1, 51, 8.2 śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana //
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 3, 35, 4.1 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū /
ṚV, 3, 43, 3.2 ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām //
ṚV, 7, 22, 3.2 imā brahma sadhamāde juṣasva //
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi //
ṚV, 8, 2, 3.2 indra tvāsmin sadhamāde //
ṚV, 8, 2, 28.2 śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam //
ṚV, 9, 62, 6.2 madhvo rasaṃ sadhamāde //
ṚV, 10, 14, 10.2 athā pitṝn suvidatrāṁ upehi yamena ye sadhamādam madanti //
ṚV, 10, 35, 10.1 ā no barhiḥ sadhamāde bṛhad divi devāṁ īḍe sādayā sapta hotṝn /
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 96, 12.2 pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim //