Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Yogaratnākara

Rasamañjarī
RMañj, 5, 52.1 śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /
Rasaprakāśasudhākara
RPSudh, 1, 155.2 raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //
RPSudh, 2, 34.2 prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //
RPSudh, 2, 65.1 athedānīṃ pravakṣyāmi sūtarājasya bandhanam /
RPSudh, 2, 108.1 caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
Rasendracintāmaṇi
RCint, 3, 37.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
Rasendracūḍāmaṇi
RCūM, 15, 34.3 govindabhagavān pūjyaiḥ sūtarājasya niścitā //
Rasendrasārasaṃgraha
RSS, 1, 339.1 śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /
Rasārṇava
RArṇ, 2, 52.2 oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ //
RArṇ, 16, 24.1 tato vai sūtarājasya jāyate raśmimaṇḍalam /
Ānandakanda
ĀK, 1, 7, 188.1 pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ /
ĀK, 1, 23, 15.2 kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ //
ĀK, 2, 9, 97.1 sodumbaralatetyuktā sūtarājasya bandhinī /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 5.0 sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti //
MuA zu RHT, 1, 6.2, 1.0 mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 6.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
Rasasaṃketakalikā
RSK, 2, 64.2 mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //
Yogaratnākara
YRā, Dh., 58.1 śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /
YRā, Dh., 289.2 apathyaṃ sūtarājasya purā proktaṃ maharṣibhiḥ //