Occurrences

Āpastambadharmasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra

Āpastambadharmasūtra
ĀpDhS, 2, 18, 14.0 mānaṃ ca kārayet praticchannam //
Āpastambagṛhyasūtra
ĀpGS, 3, 15.1 śaktiviṣaye dravyāṇi praticchannāny upanidhāya brūyād upaspṛśeti //
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
Arthaśāstra
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
Carakasaṃhitā
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Lalitavistara
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
Mahābhārata
MBh, 1, 79, 29.1 jarayāhaṃ praticchanno vayorūpadharastava /
MBh, 1, 122, 13.3 tat tvambunā praticchannaṃ tārārūpam ivāmbare /
MBh, 1, 144, 11.2 vasateha praticchannā mamāgamanakāṅkṣiṇaḥ /
MBh, 1, 181, 35.1 brāhmaṇaistu praticchannau rauravājinavāsibhiḥ /
MBh, 1, 210, 2.34 yatirūpapraticchanno dvārakāṃ prāpya mādhavīm /
MBh, 2, 42, 11.1 eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm /
MBh, 3, 34, 5.1 dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ /
MBh, 3, 80, 120.3 śaśarūpapraticchannāḥ puṣkarā yatra bhārata //
MBh, 3, 154, 32.3 brahmarūpapraticchanno na no vadasi cāpriyam //
MBh, 3, 262, 30.3 yativeṣapraticchanno jihīrṣus tām aninditām //
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 18, 16.2 āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ //
MBh, 4, 36, 40.1 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ /
MBh, 5, 10, 43.3 praticchanno vasatyapsu ceṣṭamāna ivoragaḥ //
MBh, 5, 34, 13.1 bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam /
MBh, 6, 3, 18.1 sarvasasyapraticchannā pṛthivī phalamālinī /
MBh, 6, 6, 13.1 nadījalapraticchannaḥ parvataiścābhrasaṃnibhaiḥ /
MBh, 7, 22, 5.1 hemottamapraticchannair hayair vātasamair jave /
MBh, 7, 120, 69.2 sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ /
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
MBh, 12, 212, 5.1 tamasā hi praticchannaṃ vibhrāntam iva cāturam /
MBh, 12, 308, 70.3 etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum //
MBh, 12, 308, 71.2 tattvaṃ satrapraticchannā mayi nārhasi gūhitum //
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
MBh, 12, 329, 46.12 paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati /
MBh, 13, 48, 24.2 mṛtacelapraticchannaṃ bhinnabhājanabhojinam //
Rāmāyaṇa
Rām, Ār, 43, 22.2 mama hetoḥ praticchannaḥ prayukto bharatena vā //
Rām, Ki, 3, 21.1 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā /
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 17, 23.2 dharmaliṅgapraticchannaḥ krūraṃ karma samācaret //
Rām, Ki, 18, 34.2 praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān /
Rām, Yu, 25, 3.2 nivedya kuśalaṃ rāme praticchannā nivartitum //
Rām, Yu, 36, 9.1 taṃ tu māyāpraticchannaṃ māyayaiva vibhīṣaṇaḥ /
Rām, Utt, 15, 30.2 muktājālapraticchannaṃ sarvakāmaphaladrumam //
Saundarānanda
SaundĀ, 1, 24.1 śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire /
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 8, 240.0 mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ //
Divyāv, 12, 110.1 api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti //
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 12, 394.2 dharmaśāṭapraticchanno dharmaṃ saṃcarate muniḥ //
Matsyapurāṇa
MPur, 33, 30.1 jarayāhaṃ praticchanno vayorūpadharastava /
MPur, 154, 19.2 bhasmaneva praticchanno dagdhadāvaściroṣitaḥ //
MPur, 174, 46.2 ketuveṣapraticchannaṃ mahākāyaniketanam //
Suśrutasaṃhitā
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Śār., 4, 7.1 snāyubhiś ca praticchannān saṃtatāṃś ca jarāyuṇā /
Su, Cik., 1, 55.2 pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet //
Śyainikaśāstra
Śyainikaśāstra, 3, 46.2 praticchannā adṛśyāśca gṛhṇanti bahavo'dbhutam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //