Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa

Vasiṣṭhadharmasūtra
VasDhS, 3, 1.1 aśrotriyā ananuvākyā anagnayo vā śūdrasadharmāṇo bhavanti //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 13.0 dadhidhānīsadharmā strī bhavati //
Arthaśāstra
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 17, 5.1 karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ //
ArthaŚ, 2, 9, 3.1 aśvasadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //
Carakasaṃhitā
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Mahābhārata
MBh, 1, 110, 18.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 2, 38, 38.1 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ /
MBh, 2, 39, 8.2 strīsadharmā ca vṛddhaśca sarvārthānāṃ pradarśakaḥ //
MBh, 3, 116, 12.2 mṛgapakṣisadharmāṇaḥ kṣipram āsañjaḍopamāḥ //
MBh, 9, 60, 21.2 kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā //
MBh, 12, 9, 28.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 12, 200, 41.2 śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa //
MBh, 12, 232, 29.2 samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ //
MBh, 12, 314, 2.2 śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ //
Manusmṛti
ManuS, 10, 41.2 śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 103.1 dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā /
Harivaṃśa
HV, 16, 25.1 te sarve śubhakarmāṇaḥ sadharmāṇo vanecarāḥ /
Kāmasūtra
KāSū, 1, 2, 36.1 śarīrasthitihetutvād āhārasadharmāṇo hi kāmāḥ /
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
KāSū, 3, 1, 13.5 paṇyasadharmatvāt //
KāSū, 3, 2, 6.1 kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 46.1 vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.2 vismayo 'rthāntarasyeha darśanāt tatsadharmaṇaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 89.1 bhūyasām upadiṣṭānāmarthānāmasadharmaṇām /
Suśrutasaṃhitā
Su, Cik., 39, 24.1 tailapūrṇāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ /
Viṣṇupurāṇa
ViPur, 4, 24, 127.3 yena phenasadharmāṇo 'py ativiśvastacetasaḥ //
Garuḍapurāṇa
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //