Occurrences

Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Āyurvedadīpikā

Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.11 anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //