Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāṭyaśāstra
Sūryaśataka
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 151, 1.46 viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā /
MBh, 1, 151, 13.12 adya prabhṛti svapsyanti viprakīrya nivāsinaḥ /
MBh, 1, 192, 7.126 jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire /
MBh, 3, 12, 17.1 duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā /
MBh, 3, 19, 14.2 virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā //
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 297, 2.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam /
MBh, 6, 92, 61.1 kavacaiḥ śoṇitādigdhair viprakīrṇaiśca kāñcanaiḥ /
MBh, 6, 92, 62.2 viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ //
MBh, 6, 92, 64.2 pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiśca pāṇḍuraiḥ //
MBh, 6, 112, 114.1 te śarārtā mahārāja viprakīrṇarathadhvajāḥ /
MBh, 7, 19, 40.1 viprakīrṇapatākāste viṣāṇajanitāgnayaḥ /
MBh, 7, 35, 37.2 vidhvastacāmarakuthān viprakīrṇaprakīrṇakān //
MBh, 7, 72, 11.2 viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām //
MBh, 7, 135, 51.2 agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ //
MBh, 7, 139, 15.2 hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi /
MBh, 7, 145, 48.2 viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit //
MBh, 7, 149, 13.2 niśīthe viprakīryanta vātanunnā ghanā iva //
MBh, 8, 1, 45.2 viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham //
MBh, 8, 10, 34.2 viprakīryanta sahasā vātanunnā ghanā iva //
MBh, 8, 43, 57.2 patākā viprakīryante chatrāṇy etāni cārjuna //
MBh, 8, 43, 58.2 ketavo vinipātyante hastyaśvaṃ viprakīryate //
MBh, 8, 68, 29.1 prakīrṇakā viprakīrṇāḥ kuthāś ca pradhānamuktātaralāś ca hārāḥ /
MBh, 11, 16, 39.2 śātakaumbhyaḥ srajaścitrā viprakīrṇāḥ samantataḥ //
MBh, 12, 221, 58.1 viprakīrṇāni dhānyāni kākamūṣakabhojanam /
Rāmāyaṇa
Rām, Ār, 58, 7.1 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam /
Rām, Ki, 66, 39.1 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ /
Rām, Su, 31, 3.2 puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam //
Rām, Yu, 42, 14.1 vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ /
Matsyapurāṇa
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 139, 43.1 saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ /
MPur, 163, 74.2 siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam //
Nāṭyaśāstra
NāṭŚ, 4, 107.1 recitau viprakīrṇau ca karau vṛścikarecitam /
NāṭŚ, 4, 109.1 ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat /
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 202.2 tāny uktāny abhidhīyante viprakīrṇāny ataḥ param //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 27.1 viprakīrṇajaṭācchannaṃ rauraveṇājinena ca /
Bhāratamañjarī
BhāMañj, 6, 292.1 vidhvastacāpakavacā viprakīrṇarathadhvajāḥ /
BhāMañj, 7, 29.2 praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā //
BhāMañj, 7, 602.2 abhūdyaudhiṣṭhiraṃ sainyaṃ viprakīrṇaṃ samantataḥ //
BhāMañj, 8, 120.2 babhūvaturviprakīrṇe vidhvastakavacāyudhe //
BhāMañj, 13, 1312.2 aviprakīrṇabhāṇḍāṃ ca gatanidrāṃ bhaje striyam //
Rasaratnasamuccaya
RRS, 3, 29.2 aratnimātre vastre tad viprakīrya viveṣṭya tat //
Rasendracūḍāmaṇi
RCūM, 11, 16.2 aratnimātre vastre tadviprakīrya viveṣṭya tat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 9.0 bhūyo'pi viśeṣyante pūrvāhṇe viprakīrṇāḥ ahnaḥ pūrvo bhāgastatra vikṣiptāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 21.0 pūrvāhṇe pratyuṣasi viprakīrṇā bhavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 15.1 viprakīrṇaśilājālāmapaśyatsa vasuṃdharām /