Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Śivapurāṇa
Sātvatatantra
Uḍḍāmareśvaratantra

Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 10.1 vijyaṃ dhanuḥ kapardino viśalyo bāṇavaṃ uta /
MS, 2, 9, 5, 10.0 namo vyuptakeśāya ca kapardine ca //
Taittirīyasaṃhitā
TS, 4, 5, 1, 15.1 vijyaṃ dhanuḥ kapardino viśalyo bāṇavāṁ uta /
Mahābhārata
MBh, 2, 4, 11.4 śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ /
MBh, 2, 14, 16.3 taṇḍulaprasthake rājā kapardinam upāsta saḥ /
MBh, 3, 40, 57.2 kapardin sarvabhūteśa bhaganetranipātana /
MBh, 3, 46, 23.2 jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam //
MBh, 3, 208, 5.1 yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ /
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 7, 57, 49.2 paśūnāṃ pataye nityam ugrāya ca kapardine //
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 10, 18, 6.1 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ /
MBh, 12, 122, 52.2 kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ //
MBh, 12, 328, 18.1 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ /
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 13, 14, 5.2 mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine //
MBh, 13, 17, 45.1 ajaśca mṛgarūpaśca gandhadhārī kapardyapi /
MBh, 13, 145, 3.2 hanta te kathayiṣyāmi namaskṛtvā kapardine /
MBh, 14, 8, 13.1 kapardine karālāya haryakṣṇe varadāya ca /
MBh, 14, 62, 13.2 tad ānayāma bhadraṃ te samabhyarcya kapardinam //
Rāmāyaṇa
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Rām, Utt, 78, 17.1 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam /
Agnipurāṇa
AgniPur, 18, 44.1 vṛṣākapiś ca śambhuś ca kapardī raivatas tathā /
Amarakośa
AKośa, 1, 38.2 ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt //
Harivaṃśa
HV, 3, 43.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
Kūrmapurāṇa
KūPur, 1, 10, 37.1 tatastamāha bhagavān kapardī kāmaśāsanaḥ /
KūPur, 1, 11, 45.2 procyate bhagavān bhoktā kapardī nīlalohitaḥ //
KūPur, 1, 14, 15.1 eṣa rudro mahādevaḥ kapardī ca ghṛṇī haraḥ /
KūPur, 1, 14, 74.1 tataḥ prahasya bhagavān kapardī nīlalohitaḥ /
KūPur, 1, 24, 39.1 ihāśramavare ramye tapastaptvā kapardinaḥ /
KūPur, 1, 24, 47.2 draṣṭumarhasi viśveśamugraṃ bhīmaṃ kapardinam //
KūPur, 1, 24, 67.2 namaste vajrahastāya digvastrāya kapardine //
KūPur, 1, 28, 48.1 kapardinaṃ kālamūrtimamūrtiṃ parameśvaram /
KūPur, 1, 31, 35.2 vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam //
KūPur, 1, 31, 36.2 kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam /
KūPur, 1, 31, 46.1 stutvaivaṃ śaṅkukarṇo 'sau bhagavantaṃ kapardinam /
KūPur, 1, 31, 49.1 etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
KūPur, 1, 31, 52.1 ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
KūPur, 1, 31, 53.2 uvāsa tatra yuktātmā pūjayan vai kapardinam //
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 18, 36.3 puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam //
KūPur, 2, 31, 102.1 praviṣṭamātre deveśe brahmahatyā kapardini /
KūPur, 2, 32, 22.2 jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam //
KūPur, 2, 34, 19.1 suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam /
KūPur, 2, 37, 22.1 atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam /
KūPur, 2, 37, 104.1 dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
KūPur, 2, 41, 5.2 bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
Liṅgapurāṇa
LiPur, 1, 18, 16.1 ṛddhiśokaviśokāya pinākāya kapardine /
LiPur, 1, 18, 33.2 kapardine namastubhyaṃ nāgāṅgābharaṇāya ca //
LiPur, 1, 21, 48.2 namaḥ kamalahastāya digvāsāya kapardine //
LiPur, 1, 27, 44.1 tvaritenaiva rudreṇa kapinā ca kapardinā /
LiPur, 1, 29, 69.2 draṣṭuṃ vai devadeveśamugraṃ bhīmaṃ kapardinam //
LiPur, 1, 37, 39.1 tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam /
LiPur, 1, 65, 69.2 siṃhaśārdūlarūpaś ca gandhakārī kapardyapi //
LiPur, 1, 95, 44.2 kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ //
LiPur, 1, 98, 40.1 dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ /
LiPur, 2, 19, 41.1 namaḥ śivāya devāya īśvarāya kapardine /
Matsyapurāṇa
MPur, 47, 128.1 kapardine karālāya haryakṣṇe varadāya ca /
MPur, 132, 21.3 paśūnāṃ pataye nityamugrāya ca kapardine //
MPur, 133, 59.1 svayambhuvā codyamānāścoditena kapardinā /
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 140, 49.1 tataḥ śaśāṅkatilakaḥ kapardī paramārtavat /
MPur, 171, 39.1 mṛgavyādhaḥ kapardī ca dahano'theśvaraśca vai /
Viṣṇupurāṇa
ViPur, 1, 15, 122.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 110.2 ṣaṇḍhaḥ kapardīśvara ūrdhvaliṅga ekatridṛgbhāladṛgekapādaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 393.2 ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt //
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
BījaN, 1, 19.1 saṃhāriṇyāśritaṃ cordhvakeśinī tu kapardinam /
BījaN, 1, 21.1 kapardinaṃ samādāya kṣatajokṣitasaṃsthitam /
BījaN, 1, 69.0 haṃsagrīvapārvatyā kapardīndvādyalaṃkṛtā hrīṃ //
Garuḍapurāṇa
GarPur, 1, 86, 21.1 natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
Kathāsaritsāgara
KSS, 5, 2, 231.2 bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā //
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
Skandapurāṇa
SkPur, 6, 1.2 tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ /
SkPur, 6, 9.3 paśyāmi śaṃkaraṃ devamugraṃ śarvaṃ kapardinam //
SkPur, 7, 26.2 kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata //
SkPur, 15, 38.2 evamuktvā tato devaḥ kapardī nīlalohitaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.2 kapardī śaṃkaraḥ śūlī tryakṣo 'bhedyo maheśvaraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 9.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāpaham //
UḍḍT, 12, 4.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāvaham //