Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Rasendracintāmaṇi

Atharvaveda (Paippalāda)
AVP, 4, 11, 1.2 sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 4.2 avindañ chakraṃ rajasi praviṣṭaṃ sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
AVP, 5, 19, 8.1 sadhrīcīnān vaḥ saṃmanasaḥ kṛṇomy ekaśnuṣṭīn saṃvananena saṃhṛdaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 3, 30, 7.1 sadhrīcīnān vaḥ saṃmanasas kṛṇomy ekaśnuṣṭīnt saṃvananena sarvān /
Ṛgveda
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 105, 10.2 devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī //
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 3, 55, 15.2 sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam //
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //
ṚV, 10, 112, 3.2 asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya //
Rasendracintāmaṇi
RCint, 4, 2.1 tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /