Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
Atharvaveda (Paippalāda)
AVP, 1, 41, 1.2 āyuṣā varcasā sanyā medhayā prajayā dhanena //
AVP, 1, 51, 2.1 agnir naḥ puraetāstv añjasā bṛhaspatiḥ sanyāstu naḥ sakhā /
AVP, 10, 5, 14.2 sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 6.3 saniṃ medhām ayāsiṣaṃ svāhā iti //
BaudhGS, 3, 2, 7.2 saniṃ medhām ayāsiṣaṃ svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.9 saniṃ medhām ayāsiṣaṃ svāhā /
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 2, 26, 1.1 athāsmā annaṃ sanimitvābhimantrayate /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 5.4 āpyāyayāsmānt sakhīn sanyā medhayā /
Gopathabrāhmaṇa
GB, 2, 2, 4, 11.0 āpyāyayāsmānt sakhīnt sanyā medhayā prajayā dhanenety āha //
GB, 2, 5, 13, 12.0 sanim etebhya etayāvarunddhe //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 92, 14.0 janyā vā eṣa gā ājihīrṣati yaḥ saniṃ praiti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 9, 4, 14.2 āyuṣā varcasā sanyā medhayā prajayā dhanena /
Kāṭhakasaṃhitā
KS, 9, 17, 34.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ saniṃ prayan //
KS, 10, 3, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ //
KS, 10, 3, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
KS, 10, 3, 14.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ nidadhat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.1 pūṣā sanīnāṃ somo rādhasāṃ mā pṛṇan pūrtyā virādhiṣṭa /
MS, 1, 2, 7, 7.11 āpyāyaya sakhīnt sanyā medhayā /
MS, 1, 7, 1, 8.1 agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa //
MS, 2, 1, 2, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ praiṣyan //
MS, 2, 1, 2, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
MS, 2, 7, 11, 6.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 9.11 sa yāṃ diśaṃ sanim eṣyant syāt /
Taittirīyasaṃhitā
TS, 2, 1, 6, 3.7 sāvitram upadhvastam ālabheta sanikāmaḥ /
TS, 2, 1, 6, 3.10 sa evāsmai sanim prasuvati /
TS, 2, 2, 6, 4.5 vaiśvānaraṃ dvādaśakapālaṃ nirvapet sanim eṣyan /
TS, 2, 2, 6, 4.8 yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati saṃvatsarasātām eva sanim abhipracyavate /
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 6, 2, 2, 48.0 āpyāyaya sakhīnt sanyā medhayety āha //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 7.3 ā pyāyayāsmānt sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya /
VSM, 8, 54.4 savitā sanyām /
VSM, 12, 7.2 sanyā medhayā rayyā poṣeṇa //
VSM, 12, 51.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.6 sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 7, 16.3 sanir asi sanitāsi saneyaṃ paśūn iti triḥ pratimantram upastha āsyate //
Āpastambagṛhyasūtra
ĀpGS, 22, 13.1 sanim itvottarān japitvārthaṃ brūyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 2.4 sanir asi sanyai tvā saneyam /
ĀpŚS, 16, 29, 2.4 sanir asi sanyai tvā saneyam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
Ṛgveda
ṚV, 1, 18, 6.2 sanim medhām ayāsiṣam //
ṚV, 1, 27, 4.1 imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam /
ṚV, 1, 30, 16.2 sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt //
ṚV, 1, 31, 8.1 tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
ṚV, 1, 100, 13.2 taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī //
ṚV, 1, 116, 12.1 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
ṚV, 1, 116, 21.1 ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā /
ṚV, 1, 124, 7.1 abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām /
ṚV, 2, 31, 3.2 anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye //
ṚV, 2, 34, 7.2 iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ //
ṚV, 3, 1, 23.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 5, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 6, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 7, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 15, 7.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 22, 5.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 23, 5.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 5, 27, 4.2 dadad ṛcā saniṃ yate dadan medhām ṛtāyate //
ṚV, 6, 26, 8.2 prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām //
ṚV, 6, 61, 6.2 radā pūṣeva naḥ sanim //
ṚV, 6, 70, 6.2 saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayim asme sam invatām //
ṚV, 7, 79, 5.2 vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 5, 37.1 tā me aśvinā sanīnāṃ vidyātaṃ navānām /
ṚV, 8, 12, 12.1 sanir mitrasya papratha indraḥ somasya pītaye /
ṚV, 8, 16, 3.2 maho vājinaṃ sanibhyaḥ //
ṚV, 8, 24, 28.1 yathā varo suṣāmṇe sanibhya āvaho rayim /
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 9, 32, 6.2 sanim medhām uta śravaḥ //
ṚV, 9, 92, 1.1 pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ /
ṚV, 9, 96, 20.1 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 10, 30, 11.1 hinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām /
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 40, 8.2 yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam //
Ṛgvedakhilāni
ṚVKh, 4, 8, 7.2 saniṃ medhām ayāsiṣam //
Amarakośa
AKośa, 2, 438.1 sanistvadhyeṣaṇā yācñābhiśastir yācanārthanā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 240.0 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 12.2 vedo 'si vittir asi videyam karmāsi karaṇam asi kriyāsaṃ sanir asi sanitāsi saneyam //
ŚāṅkhŚS, 1, 15, 17.2 sanvan saniṃ suvimucā vimuñca dhehyasmabhyaṃ draviṇam jātavedaḥ /
ŚāṅkhŚS, 5, 8, 3.4 ā pyāyaya asmān sakhīn sanyā medhayā svasti te /
ŚāṅkhŚS, 16, 11, 5.0 yathā kakṣīvān auśijaḥ svanaye bhāvayavye saniṃ sasāna //
ŚāṅkhŚS, 16, 11, 8.0 yathā śyāvāśva ārcanānaso vaidadaśvau saniṃ sasāna //
ŚāṅkhŚS, 16, 11, 11.0 yathā bharadvājo bṛbautakṣṇi prastoke ca sārñjaye saniṃ sasāna //
ŚāṅkhŚS, 16, 11, 20.0 yathā vatsaḥ kāṇvas tirindire pāraśavyaye saniṃ sasāna //
ŚāṅkhŚS, 16, 11, 23.0 yathā vaśo 'śvyaḥ pṛthuśravasi kānīte saniṃ sasāna //
ŚāṅkhŚS, 16, 11, 26.0 yathā praskaṇvaḥ pṛṣadhre medhye mātariśvani saniṃ sasāna //
ŚāṅkhŚS, 16, 11, 29.0 yathā nābhānediṣṭho mānavo 'ṅgiraḥsu saniṃ sasāna //