Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Nāradasmṛti
Tantrākhyāyikā
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
Mahābhārata
MBh, 1, 67, 20.1 viśvāsya caināṃ sa prāyād abravīcca punaḥ punaḥ /
MBh, 3, 264, 15.1 ityuktvā samayaṃ kṛtvā viśvāsya ca parasparam /
MBh, 5, 33, 86.1 jānāti viśvāsayituṃ manuṣyān vijñātadoṣeṣu dadhāti daṇḍam /
MBh, 12, 69, 2.1 kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham /
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 103, 41.1 tasmād viśvāsayed rājā sarvabhūtānyamāyayā /
MBh, 12, 104, 12.2 viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho //
MBh, 12, 137, 25.2 kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset //
MBh, 12, 138, 44.1 viśvāsayitvā tu paraṃ tattvabhūtena hetunā /
MBh, 12, 138, 46.2 viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ //
MBh, 15, 6, 3.2 viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ //
Rāmāyaṇa
Rām, Ki, 2, 24.2 viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ //
Rām, Su, 33, 76.1 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā /
Rām, Su, 61, 3.1 sa tu viśvāsitastena sugrīveṇa mahātmanā /
Rām, Utt, 35, 5.2 dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā //
Saundarānanda
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
Bodhicaryāvatāra
BoCA, 2, 34.2 svasthāsvasthair aviśvāsya ākasmikamahāśaniḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 5, 103.1 iti viśvāsya māṃ vākyair madhurair evamādibhiḥ /
BKŚS, 26, 38.1 viṣaṇṇam iti viśvāsya rājānaṃ satyakauśikaḥ /
Daśakumāracarita
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
Kirātārjunīya
Kir, 3, 31.2 iyāya sakhyāviva samprasādaṃ viśvāsayatyāśu satāṃ hi yogaḥ //
Kāmasūtra
KāSū, 5, 4, 17.1 nāyakabhāryāṃ mugdhāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
Nāradasmṛti
NāSmṛ, 2, 5, 13.2 anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ //
Tantrākhyāyikā
TAkhy, 1, 266.1 tatas tena siṃhasakāśaṃ viśvāsyānītaḥ //
Hitopadeśa
Hitop, 1, 70.1 evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ /
Hitop, 3, 1.6 viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire //
Hitop, 4, 60.12 tābhir viśvāsitaś cāsau mriyate citrakarṇavat //
Kathāsaritsāgara
KSS, 2, 5, 95.1 viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam /
KSS, 3, 6, 198.2 viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 4.2 viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam /