Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 61, 91.2 sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam //
MBh, 1, 70, 19.1 sanatkumārastaṃ rājan brahmalokād upetya ha /
MBh, 2, 11, 16.8 sanatkumāro bhagavān yogācāryo mahātapāḥ /
MBh, 3, 81, 126.1 gītaṃ sanatkumāreṇa vyāsena ca mahātmanā /
MBh, 3, 83, 66.2 sanatkumārapramukhās tathaiva paramarṣayaḥ //
MBh, 3, 88, 19.1 sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā /
MBh, 3, 135, 6.1 sanatkumāro bhagavān atra siddhim agāt parām /
MBh, 3, 183, 20.2 sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai //
MBh, 3, 183, 22.1 sanatkumāra uvāca /
MBh, 10, 12, 30.2 sanatkumārastejasvī pradyumno nāma me sutaḥ //
MBh, 12, 271, 3.3 sanatkumāro dharmātmā saṃśayacchedanāya vai //
MBh, 12, 271, 6.1 sanatkumārastu tataḥ śrutvā prāha vaco 'rthavat /
MBh, 12, 271, 59.3 sanatkumāro vṛtrāya yat tad ākhyātavān purā //
MBh, 12, 271, 63.1 sarvāṇy aśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān /
MBh, 12, 306, 59.2 sanatkumārasya tataḥ śukrasya ca mahātmanaḥ //
MBh, 12, 316, 5.3 sanatkumāro bhagavān idaṃ vacanam abravīt //
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 327, 64.2 sanatkumāraḥ kapilaḥ saptamaśca sanātanaḥ //
MBh, 12, 329, 8.5 api cātra sanatkumāragītāḥ ślokā bhavanti //
MBh, 12, 336, 37.1 sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa /
MBh, 12, 336, 37.2 sanatkumārād api ca vīraṇo vai prajāpatiḥ /
MBh, 13, 14, 159.2 sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hyasi //
MBh, 13, 15, 20.1 sanatkumāro vedāśca itihāsāstathaiva ca /
MBh, 13, 88, 11.2 sanatkumāro bhagavān purā mayyabhyabhāṣata //
MBh, 18, 5, 11.1 sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam /