Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 8.1 oṃ sanatkumāraṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Chāndogyopaniṣad
ChU, 7, 1, 1.1 adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ /
ChU, 7, 26, 2.11 tasmai mṛditakaṣāyāya tamasas pāraṃ darśayati bhagavān sanatkumāraḥ /
Buddhacarita
BCar, 2, 27.1 vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ /
BCar, 5, 27.2 samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ //
Mahābhārata
MBh, 1, 61, 91.2 sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam //
MBh, 1, 70, 19.1 sanatkumārastaṃ rājan brahmalokād upetya ha /
MBh, 2, 11, 16.8 sanatkumāro bhagavān yogācāryo mahātapāḥ /
MBh, 3, 81, 126.1 gītaṃ sanatkumāreṇa vyāsena ca mahātmanā /
MBh, 3, 83, 66.2 sanatkumārapramukhās tathaiva paramarṣayaḥ //
MBh, 3, 88, 19.1 sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā /
MBh, 3, 135, 6.1 sanatkumāro bhagavān atra siddhim agāt parām /
MBh, 3, 183, 20.2 sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai //
MBh, 3, 183, 22.1 sanatkumāra uvāca /
MBh, 10, 12, 30.2 sanatkumārastejasvī pradyumno nāma me sutaḥ //
MBh, 12, 271, 3.3 sanatkumāro dharmātmā saṃśayacchedanāya vai //
MBh, 12, 271, 6.1 sanatkumārastu tataḥ śrutvā prāha vaco 'rthavat /
MBh, 12, 271, 59.3 sanatkumāro vṛtrāya yat tad ākhyātavān purā //
MBh, 12, 271, 63.1 sarvāṇy aśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān /
MBh, 12, 306, 59.2 sanatkumārasya tataḥ śukrasya ca mahātmanaḥ //
MBh, 12, 316, 5.3 sanatkumāro bhagavān idaṃ vacanam abravīt //
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 327, 64.2 sanatkumāraḥ kapilaḥ saptamaśca sanātanaḥ //
MBh, 12, 329, 8.5 api cātra sanatkumāragītāḥ ślokā bhavanti //
MBh, 12, 336, 37.1 sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa /
MBh, 12, 336, 37.2 sanatkumārād api ca vīraṇo vai prajāpatiḥ /
MBh, 13, 14, 159.2 sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hyasi //
MBh, 13, 15, 20.1 sanatkumāro vedāśca itihāsāstathaiva ca /
MBh, 13, 88, 11.2 sanatkumāro bhagavān purā mayyabhyabhāṣata //
MBh, 18, 5, 11.1 sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam /
Rāmāyaṇa
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 8, 22.2 sanatkumārakathitam etāvad vyāhṛtaṃ mayā //
Rām, Bā, 10, 11.2 sanatkumāro bhagavān purā devayuge prabhuḥ //
Agnipurāṇa
AgniPur, 17, 14.2 sanatkumāraṃ rudraṃ ca sasarja krodhasambhavam //
Amarakośa
AKośa, 1, 60.2 sanatkumāro vaidhātraḥ svarvaidyāv aśvinīsutau //
Harivaṃśa
HV, 1, 31.2 sanatkumāraṃ ca ṛṣiṃ pūrveṣām api pūrvajam //
HV, 1, 32.2 skandaḥ sanatkumāraś ca tejaḥ saṃkṣipya tiṣṭhataḥ //
HV, 11, 7.2 gītaṃ sanatkumāreṇa mārkaṇḍeyāya pṛcchate //
HV, 12, 11.1 sanatkumāra uvāca /
HV, 12, 12.1 sanatkumāra iti yaḥ śruto vedeṣu vai purā /
HV, 12, 16.2 tasmāt sanatkumāreti nāmaitan me pratiṣṭhitam //
HV, 12, 41.1 sanatkumāra uvāca /
HV, 13, 1.3 sanatkumāreṇa punaḥ pṛṣṭavān devam avyayam //
HV, 13, 4.1 sanatkumāra uvāca /
HV, 15, 66.2 gītaṃ sanatkumāreṇa mārkaṇḍeyāya pṛcchate //
HV, 16, 3.2 sanatkumāranirdiṣṭān apaśyaṃ sapta vai dvijān //
HV, 18, 6.2 sanatkumāreṇa tadā saṃnidhau mama śobhanā //
HV, 20, 24.2 sanatkumārapramukhair ādyair brahmarṣibhir vṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 17.1 ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param /
KūPur, 1, 7, 19.3 ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ //
KūPur, 1, 10, 13.2 ṛbhuṃ sanatkumāraṃ ca pūrvajaṃ taṃ sanātanam //
KūPur, 1, 16, 3.2 sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ //
KūPur, 1, 35, 10.1 sanatkumārapramukhāstathā brahmarṣayo 'pare /
KūPur, 1, 44, 3.2 sanatkumāro bhagavānupāste nityameva hi //
KūPur, 1, 46, 57.2 sanatkumāro bhagavāṃstatrāste brahmavittamaḥ //
KūPur, 2, 1, 15.3 sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata //
KūPur, 2, 1, 16.1 sanatkumāraḥ sanakastathaiva ca sanandanaḥ /
KūPur, 2, 1, 45.2 sanatkumārapramukhāḥ pṛcchanti sma maheśvaram //
KūPur, 2, 5, 19.1 sanatkumāraḥ sanako bhṛguśca sanātanaścaiva sanandanaśca /
KūPur, 2, 11, 126.1 sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
KūPur, 2, 11, 143.2 sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate //
KūPur, 2, 44, 143.2 sanatkumārāya tathā sarvapāpapraṇāśanam //
KūPur, 2, 44, 145.1 sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 13.1 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ /
LiPur, 1, 7, 40.2 ṛbhuḥ sanatkumāraś ca sudhāmā virajās tathā //
LiPur, 1, 18, 19.1 sanatkumārasāraṅgamāraṇāya mahātmane /
LiPur, 1, 20, 85.2 śrīmānsanatkumāraś ca ṛbhuścaivordhvaretasau //
LiPur, 1, 20, 90.1 ṛbhuṃ sanatkumāraṃ ca dṛṣṭvā tava vaśe sthitau /
LiPur, 1, 24, 30.2 vibhuḥ sanatkumāraś ca nirmamā nirahaṃkṛtāḥ //
LiPur, 1, 25, 4.1 sanatkumārāya śubhaṃ liṅgārcanavidhiṃ param /
LiPur, 1, 28, 12.1 sanatkumāra uvāca /
LiPur, 1, 29, 1.1 sanatkumāra uvāca /
LiPur, 1, 31, 1.1 sanatkumāra uvāca /
LiPur, 1, 35, 1.1 sanatkumāra uvāca /
LiPur, 1, 37, 1.1 sanatkumāra uvāca /
LiPur, 1, 38, 14.2 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ //
LiPur, 1, 48, 27.1 sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ /
LiPur, 1, 70, 171.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
LiPur, 1, 70, 175.1 tasmāt sanatkumāreti nāmāsyeha prakīrtitam /
LiPur, 1, 70, 192.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
LiPur, 1, 70, 196.1 tasmātsanatkumāreti nāmāsyeha pratiṣṭhitam /
LiPur, 1, 80, 59.2 purā sanatkumāreṇa tasmādvyāsena dhīmatā //
LiPur, 1, 81, 2.3 purā sanatkumāreṇa pṛṣṭaḥ śailādirādarāt //
LiPur, 2, 9, 9.2 sanatkumāra uvāca /
LiPur, 2, 9, 10.3 sanatkumāra vakṣyāmi sarvam etad yathātatham //
LiPur, 2, 10, 1.1 sanatkumāra uvāca /
LiPur, 2, 10, 2.2 sanatkumāra saṃkṣepāttava vakṣyāmyaśeṣataḥ /
LiPur, 2, 11, 1.1 sanatkumāra uvāca /
LiPur, 2, 11, 2.3 sanatkumāra yogīndra brahmaṇastanayottama //
LiPur, 2, 12, 1.1 sanatkumāra uvāca /
LiPur, 2, 13, 1.1 sanatkumāra uvāca /
LiPur, 2, 14, 1.1 sanatkumāra uvāca /
LiPur, 2, 15, 1.1 sanatkumāra uvāca /
LiPur, 2, 16, 1.1 sanatkumāra uvāca /
LiPur, 2, 17, 1.1 sanatkumāra uvāca /
LiPur, 2, 20, 12.3 purā sanatkumāreṇa merupṛṣṭhe suśobhane //
LiPur, 2, 20, 14.1 tasmai sanatkumārāya nandinā kulanandinā /
LiPur, 2, 20, 16.2 sanatkumāra uvāca /
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
LiPur, 2, 28, 7.1 sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe /
LiPur, 2, 28, 7.2 sanatkumāra uvāca /
LiPur, 2, 28, 11.1 sanatkumāro bhagavānkarmaṇā nirvṛtiḥ kramāt /
LiPur, 2, 29, 1.1 sanatkumāra uvāca /
LiPur, 2, 30, 1.1 sanatkumāra uvāca /
LiPur, 2, 31, 1.1 sanatkumāra uvāca /
LiPur, 2, 32, 1.1 sanatkumāra uvāca /
LiPur, 2, 33, 1.1 sanatkumāra uvāca /
LiPur, 2, 34, 1.1 sanatkumāra uvāca /
LiPur, 2, 35, 1.1 sanatkumāra uvāca /
LiPur, 2, 36, 1.1 sanatkumāra uvāca /
LiPur, 2, 37, 1.1 sanatkumāra uvāca /
LiPur, 2, 38, 1.1 sanatkumāra uvāca /
LiPur, 2, 39, 1.1 sanatkumāra uvāca /
LiPur, 2, 40, 1.1 sanatkumāra uvāca /
LiPur, 2, 41, 1.1 sanatkumāra uvāca /
LiPur, 2, 42, 1.1 sanatkumāra uvāca /
LiPur, 2, 43, 1.1 sanatkumāra uvāca /
LiPur, 2, 44, 1.1 sanatkumāra uvāca /
LiPur, 2, 45, 92.1 punaḥ sanatkumārāya kathitaṃ tena dhīmatā /
LiPur, 2, 54, 9.1 sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā /
LiPur, 2, 55, 34.1 sanatkumāro bhagavānvyāsāyāmitatejase /
Matsyapurāṇa
MPur, 4, 27.2 sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam //
MPur, 106, 16.2 sanatkumārapramukhāstathaiva paramarṣayaḥ //
MPur, 141, 77.2 sanatkumāraḥ provāca paśyandivyena cakṣuṣā //
MPur, 162, 13.1 sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve /
Nāṭyaśāstra
NāṭŚ, 3, 32.1 stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.5 brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ /
Viṣṇupurāṇa
ViPur, 3, 14, 11.1 gītaṃ sanatkumāreṇa yadailāya mahātmane /
ViPur, 3, 14, 12.1 sanatkumāra uvāca /
Abhidhānacintāmaṇi
AbhCint, 2, 7.1 saudharmeśānasanatkumāramāhendrabrahmalāntakajāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 7.2 sanatkumārāya sa cāha pṛṣṭaḥ sāṃkhyāyanāyāṅga dhṛtavratāya //
BhāgPur, 3, 12, 4.2 sanatkumāraṃ ca munīn niṣkriyān ūrdhvaretasaḥ //
BhāgPur, 4, 16, 25.1 eṣa svasadmopavane sametya sanatkumāraṃ bhagavantamekam /
BhāgPur, 4, 17, 5.1 sanatkumārādbhagavato brahmanbrahmaviduttamāt /
BhāgPur, 4, 22, 18.1 sanatkumāra uvāca /
BhāgPur, 4, 23, 9.1 sanatkumāro bhagavānyadāhādhyātmikaṃ param /
Bhāratamañjarī
BhāMañj, 13, 1005.2 sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam //
Garuḍapurāṇa
GarPur, 1, 5, 2.2 bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca //
Skandapurāṇa
SkPur, 1, 17.2 sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam //
SkPur, 2, 1.1 sanatkumāra uvāca /
SkPur, 3, 1.1 sanatkumāra uvāca /
SkPur, 4, 1.1 sanatkumāra uvāca /
SkPur, 5, 1.1 sanatkumāra uvāca /
SkPur, 6, 1.1 sanatkumāra uvāca /
SkPur, 8, 2.1 sanatkumāra uvāca /
SkPur, 8, 20.1 sanatkumāra uvāca /
SkPur, 8, 30.1 sanatkumāra uvāca /
SkPur, 9, 1.1 sanatkumāra uvāca /
SkPur, 9, 11.1 sanatkumāra uvāca /
SkPur, 9, 13.1 sanatkumāra uvāca /
SkPur, 9, 17.1 sanatkumāra uvāca /
SkPur, 9, 31.1 sanatkumāra uvāca /
SkPur, 10, 1.1 sanatkumāra uvāca /
SkPur, 10, 13.1 sanatkumāra uvāca /
SkPur, 10, 20.1 sanatkumāra uvāca /
SkPur, 10, 23.1 sanatkumāra uvāca /
SkPur, 10, 29.1 sanatkumāra uvāca /
SkPur, 10, 32.1 sanatkumāra uvāca /
SkPur, 10, 38.1 sanatkumāra uvāca /
SkPur, 11, 1.1 sanatkumāra uvāca /
SkPur, 11, 19.1 sanatkumāra uvāca /
SkPur, 11, 24.1 sanatkumāra uvāca /
SkPur, 12, 1.1 sanatkumāra uvāca /
SkPur, 12, 10.1 sanatkumāra uvāca /
SkPur, 12, 14.1 sanatkumāra uvāca /
SkPur, 12, 17.1 sanatkumāra uvāca /
SkPur, 12, 20.1 sanatkumāra uvāca /
SkPur, 12, 27.1 sanatkumāra uvāca /
SkPur, 12, 36.1 sanatkumāra uvāca /
SkPur, 12, 51.1 sanatkumāra uvāca /
SkPur, 13, 1.1 sanatkumāra uvāca /
SkPur, 13, 28.1 sanatkumāra uvāca /
SkPur, 14, 1.1 sanatkumāra uvāca /
SkPur, 14, 25.1 sanatkumāra uvāca /
SkPur, 14, 30.1 sanatkumāra uvāca /
SkPur, 15, 1.1 sanatkumāra uvāca /
SkPur, 15, 12.1 sanatkumāra uvāca /
SkPur, 15, 13.1 sanatkumāra uvāca /
SkPur, 15, 30.1 sanatkumāra uvāca /
SkPur, 15, 38.1 sanatkumāra uvāca /
SkPur, 16, 2.1 sanatkumāra uvāca /
SkPur, 16, 8.1 sanatkumāra uvāca /
SkPur, 16, 12.1 sanatkumāra uvāca /
SkPur, 17, 2.1 sanatkumāra uvāca /
SkPur, 17, 11.1 sanatkumāra uvāca /
SkPur, 17, 14.1 sanatkumāra uvāca /
SkPur, 17, 19.1 sanatkumāra uvāca /
SkPur, 17, 25.1 sanatkumāra uvāca /
SkPur, 18, 1.1 sanatkumāra uvāca /
SkPur, 18, 12.1 sanatkumāra uvāca /
SkPur, 18, 21.1 sanatkumāra uvāca /
SkPur, 18, 30.1 sanatkumāra uvāca /
SkPur, 18, 38.1 sanatkumāra uvāca /
SkPur, 18, 40.1 sanatkumāra uvāca /
SkPur, 19, 1.1 sanatkumāra uvāca /
SkPur, 19, 7.1 sanatkumāra uvāca /
SkPur, 19, 15.1 sanatkumāra uvāca /
SkPur, 19, 20.1 sanatkumāra uvāca /
SkPur, 19, 26.1 sanatkumāra uvāca /
SkPur, 20, 2.1 sanatkumāra uvāca /
SkPur, 20, 5.1 sanatkumāra uvāca /
SkPur, 20, 21.1 sanatkumāra uvāca /
SkPur, 20, 34.1 sanatkumāra uvāca /
SkPur, 20, 48.1 sanatkumāra uvāca /
SkPur, 20, 51.1 sanatkumāra uvāca /
SkPur, 20, 67.1 sanatkumāra uvāca /
SkPur, 21, 1.1 sanatkumāra uvāca /
SkPur, 21, 6.1 sanatkumāra uvāca /
SkPur, 21, 17.1 sanatkumāra uvāca /
SkPur, 21, 55.1 sanatkumāra uvāca /
SkPur, 22, 1.1 sanatkumāra uvāca /
SkPur, 22, 20.1 sanatkumāra uvāca /
SkPur, 23, 1.1 sanatkumāra uvāca /
SkPur, 23, 11.1 sanatkumāra uvāca /
SkPur, 23, 58.1 sanatkumāra uvāca /
SkPur, 23, 62.1 sanatkumāra uvāca /
SkPur, 25, 1.1 sanatkumāra uvāca /
SkPur, 25, 12.1 sanatkumāra uvāca /
SkPur, 25, 23.1 sanatkumāra uvāca /
SkPur, 25, 26.1 sanatkumāra uvāca /
SkPur, 25, 35.1 sanatkumāra uvāca /
SkPur, 25, 39.1 sanatkumāra uvāca /
SkPur, 25, 54.1 sanatkumāra uvāca /
SkPur, 25, 56.1 sanatkumāra uvāca /
Ānandakanda
ĀK, 1, 21, 73.2 sanatkumārasanakasanandādīn likhettataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 1.2 sanatkumāro bhagavān gokarṇāt krośamātrataḥ /
GokPurS, 9, 2.2 sanatkumāraṃ bhagavāṃs tuṣṭo 'smīty āha taṃ nṛpa //
GokPurS, 9, 3.1 sanatkumāra uvāca /
GokPurS, 9, 4.2 sanatkumāro nṛpate yathākāmaṃ jagāma ha //
GokPurS, 9, 8.1 sanatkumāreṇa vibho gokarṇe sthāpitaṃ śubham /
Haribhaktivilāsa
HBhVil, 4, 254.1 skānde śrīsanatkumāramārkaṇḍeyasaṃvāde /
HBhVil, 4, 275.1 vārāhe śrīsanatkumāroktau /
HBhVil, 4, 293.1 tatraiva śrīsanatkumāroktau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 1, 48.2 sanatkumāranāmnā hi tadvikhyātaṃ mahāmune //
SkPur (Rkh), Revākhaṇḍa, 16, 15.1 sanatkumārapramukhaiḥ sametaḥ saṃtoṣayāmāsa tato yatātmā //
SkPur (Rkh), Revākhaṇḍa, 194, 54.1 sanatkumārapramukhāḥ sadasyāstasya cābhavan /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 sanatkumāraḥ sanakaḥ sanandaś ca sanātanaḥ /