Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 27.1 vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ /
Mahābhārata
MBh, 3, 83, 66.2 sanatkumārapramukhās tathaiva paramarṣayaḥ //
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 329, 8.5 api cātra sanatkumāragītāḥ ślokā bhavanti //
Rāmāyaṇa
Rām, Bā, 8, 22.2 sanatkumārakathitam etāvad vyāhṛtaṃ mayā //
Harivaṃśa
HV, 16, 3.2 sanatkumāranirdiṣṭān apaśyaṃ sapta vai dvijān //
HV, 20, 24.2 sanatkumārapramukhair ādyair brahmarṣibhir vṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 17.1 ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param /
KūPur, 1, 35, 10.1 sanatkumārapramukhāstathā brahmarṣayo 'pare /
KūPur, 2, 1, 15.3 sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata //
KūPur, 2, 1, 45.2 sanatkumārapramukhāḥ pṛcchanti sma maheśvaram //
KūPur, 2, 11, 143.2 sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate //
Liṅgapurāṇa
LiPur, 1, 18, 19.1 sanatkumārasāraṅgamāraṇāya mahātmane /
LiPur, 1, 70, 175.1 tasmāt sanatkumāreti nāmāsyeha prakīrtitam /
LiPur, 1, 70, 196.1 tasmātsanatkumāreti nāmāsyeha pratiṣṭhitam /
Matsyapurāṇa
MPur, 106, 16.2 sanatkumārapramukhāstathaiva paramarṣayaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 7.1 saudharmeśānasanatkumāramāhendrabrahmalāntakajāḥ /
Ānandakanda
ĀK, 1, 21, 73.2 sanatkumārasanakasanandādīn likhettataḥ //
Haribhaktivilāsa
HBhVil, 4, 254.1 skānde śrīsanatkumāramārkaṇḍeyasaṃvāde /
HBhVil, 4, 275.1 vārāhe śrīsanatkumāroktau /
HBhVil, 4, 293.1 tatraiva śrīsanatkumāroktau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 1, 48.2 sanatkumāranāmnā hi tadvikhyātaṃ mahāmune //
SkPur (Rkh), Revākhaṇḍa, 16, 15.1 sanatkumārapramukhaiḥ sametaḥ saṃtoṣayāmāsa tato yatātmā //
SkPur (Rkh), Revākhaṇḍa, 194, 54.1 sanatkumārapramukhāḥ sadasyāstasya cābhavan /