Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Sāmavidhānabrāhmaṇa
Ṛgveda
Kāśikāvṛtti
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 23.0 tvaṃ hy eka īśiṣe sanād amṛkta ojasā //
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.4 sanād agne /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
Ṛgveda
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 55, 2.2 indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate //
ṚV, 1, 62, 8.1 sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ /
ṚV, 1, 62, 10.1 sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ /
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 102, 8.2 atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi //
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 2, 16, 1.2 indram ajuryaṃ jarayantam ukṣitaṃ sanād yuvānam avase havāmahe //
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 56, 6.2 ūhyāthe sanād ṛtam //
ṚV, 7, 32, 24.2 purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ //
ṚV, 7, 56, 5.1 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam //
ṚV, 8, 2, 31.2 sanād amṛkto dayate //
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 8, 21, 13.1 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi /
ṚV, 8, 25, 2.2 sanāt sujātā tanayā dhṛtavratā //
ṚV, 10, 55, 6.1 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ /
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.9 san sanāt sanat tiras ete ādyudāttāḥ paṭhyante /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /