Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 4, 5.2 maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
KūPur, 1, 4, 8.1 jagadyonirmahābhūtaṃ paraṃ brahma sanātanam /
KūPur, 1, 4, 39.2 hiraṇyagarbhaṃ kapilaṃ chandomūrtiṃ sanātanam //
KūPur, 1, 4, 57.1 agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ /
KūPur, 1, 7, 26.1 sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
KūPur, 1, 9, 38.2 sarvabhūtāntarātmā vai paraṃ brahma sanātanam //
KūPur, 1, 9, 57.1 ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 1, 9, 61.1 brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
KūPur, 1, 9, 62.1 asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm /
KūPur, 1, 10, 17.2 kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
KūPur, 1, 10, 71.2 prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam //
KūPur, 1, 11, 35.1 saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
KūPur, 1, 11, 72.1 sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
KūPur, 1, 11, 226.2 śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam //
KūPur, 1, 15, 25.3 vyāpī sarvāmaravapurmahāyogī sanātanaḥ //
KūPur, 1, 15, 57.2 mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 1, 15, 152.1 ahaṃ nārāyaṇo gaurī jaganmātā sanātanī /
KūPur, 1, 15, 181.1 jayānanta mahādeva kālamūrte sanātana /
KūPur, 1, 19, 17.2 ārādhayanmahāyogaṃ vāsudevaṃ sanātanam //
KūPur, 1, 19, 39.2 yo yajñairijyate devo jātavedāḥ sanātanaḥ /
KūPur, 1, 19, 41.3 sa devadevastapasā pūjanīyaḥ sanātanaḥ //
KūPur, 1, 19, 60.1 taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam /
KūPur, 1, 24, 54.1 prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram /
KūPur, 1, 25, 92.1 yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
KūPur, 1, 25, 99.2 bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ //
KūPur, 1, 26, 5.2 ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam //
KūPur, 1, 27, 14.2 praṇamya devamīśānaṃ yugadharmān sanātanān //
KūPur, 1, 27, 20.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
KūPur, 1, 29, 4.2 mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān //
KūPur, 1, 29, 6.2 pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam //
KūPur, 1, 29, 14.1 īśvareṇa purā proktaṃ jñānametat sanātanam /
KūPur, 1, 40, 25.2 bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ //
KūPur, 1, 41, 19.2 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ //
KūPur, 1, 45, 10.1 tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam /
KūPur, 1, 47, 17.1 yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
KūPur, 1, 50, 21.2 vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ //
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 2, 1.2 avācyametad vijñānamātmaguhyaṃ sanātanam /
KūPur, 2, 2, 4.1 ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
KūPur, 2, 2, 46.2 sarvataḥpāṇipādo 'hamantaryāmī sanātanaḥ //
KūPur, 2, 3, 17.1 so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
KūPur, 2, 5, 14.2 jñānavairāgyanilayaṃ jñānayogaṃ sanātanam //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 44.2 dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana //
KūPur, 2, 6, 2.2 sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ //
KūPur, 2, 6, 11.1 tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam /
KūPur, 2, 6, 51.1 ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 7, 31.2 vikārā mahadādīni devadevaḥ sanātanaḥ //
KūPur, 2, 9, 6.1 ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ /
KūPur, 2, 11, 142.1 śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam /
KūPur, 2, 12, 1.2 śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam /
KūPur, 2, 12, 13.2 upavītī bhavennityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 12, 63.2 nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 14, 52.1 purākalpe samutpannā bhūr bhuvaḥsvaḥ sanātanāḥ /
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 96.1 athavā devamīśānaṃ bhagavantaṃ sanātanam /
KūPur, 2, 18, 106.2 śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 22, 85.2 ārādhito bhavedīśastena samyak sanātanaḥ //
KūPur, 2, 23, 89.2 pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 26, 28.1 prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ /
KūPur, 2, 28, 22.1 abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
KūPur, 2, 31, 19.1 itīrite 'tha bhagavān praṇavātmā sanātanaḥ /
KūPur, 2, 31, 21.1 ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 31, 32.2 samāsīnaṃ mahādevyā mahādevaṃ sanātanam //
KūPur, 2, 31, 45.1 tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
KūPur, 2, 31, 49.1 so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam /
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 36, 47.2 tatra nārāyaṇo devo nareṇāste sanātanaḥ //
KūPur, 2, 37, 72.2 sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ //
KūPur, 2, 37, 147.2 jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam //
KūPur, 2, 43, 57.2 haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ //
KūPur, 2, 44, 35.1 ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
KūPur, 2, 44, 40.1 kiṃtu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
KūPur, 2, 44, 49.2 anādinidhanaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
KūPur, 2, 44, 139.1 namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /