Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kaṭhopaniṣad
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 22.2 yo devam uttarāvantam upāsātai sanātanam //
AVŚ, 10, 8, 23.1 sanātanam enam āhur utādya syāt punarṇavaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 26.2 praṇavo vyāhṛtayaś caiva nityaṃ brahma sanātanam //
Kaṭhopaniṣad
KaṭhUp, 3, 16.1 nāciketam upākhyānaṃ mṛtyuproktaṃ sanātanam /
KaṭhUp, 5, 6.1 hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
KaṭhUp, 6, 1.1 ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 26.1 pāvamānaṃ paraṃ brahma śukrajyotiḥ sanātanam /
Garbhopaniṣat
GarbhOp, 1, 10.2 yadi yonyāḥ pramuñcāmi dhyāye brahma sanātanam //
Mahābhārata
MBh, 1, 1, 21.3 ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam //
MBh, 1, 1, 29.2 yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam //
MBh, 1, 1, 53.1 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam /
MBh, 1, 1, 197.1 bhagavān vāsudevaśca kīrtyate 'tra sanātanaḥ /
MBh, 1, 1, 198.1 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam /
MBh, 1, 29, 16.5 tathetyevābravīt pakṣī bhagavantaṃ sanātanam /
MBh, 1, 56, 26.5 śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ /
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 68, 51.1 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam /
MBh, 1, 68, 57.3 putreṇa lokāñ jayati śrutir eṣā sanātanī /
MBh, 1, 75, 22.3 sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ /
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 113, 7.2 strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ /
MBh, 1, 113, 13.3 mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ //
MBh, 1, 117, 29.5 yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ /
MBh, 1, 123, 6.26 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam /
MBh, 1, 146, 4.1 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
MBh, 1, 158, 20.2 katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ //
MBh, 1, 166, 6.3 mama panthā mahārāja dharma eṣa sanātanaḥ /
MBh, 1, 188, 8.2 na ca dharmo 'pyanekasthaścaritavyaḥ sanātanaḥ //
MBh, 1, 188, 18.2 anṛtān mokṣyase bhadre dharmaścaiṣa sanātanaḥ /
MBh, 1, 188, 19.1 yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ /
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 1, 196, 2.2 saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ //
MBh, 2, 3, 12.2 yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ /
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 2, 50, 20.2 śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
MBh, 2, 62, 9.2 sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ //
MBh, 3, 3, 23.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ //
MBh, 3, 13, 6.2 nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ //
MBh, 3, 13, 15.2 nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ //
MBh, 3, 13, 47.2 jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ //
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 30, 34.1 prabhāvavān api naras tasya lokāḥ sanātanāḥ /
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 32, 28.2 dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam //
MBh, 3, 34, 52.1 anubudhyasva rājendra vettha dharmān sanātanān /
MBh, 3, 34, 53.2 eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ //
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 42, 32.1 savyasācin mahābāho pūrvadeva sanātana /
MBh, 3, 85, 19.1 pavitro maṅgalīyaśca khyāto loke sanātanaḥ /
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 86, 22.2 te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam //
MBh, 3, 87, 8.2 papāta sa punar lokāṃllebhe dharmān sanātanān //
MBh, 3, 88, 25.1 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ /
MBh, 3, 90, 2.2 śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam //
MBh, 3, 92, 16.2 punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ //
MBh, 3, 93, 11.2 uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ //
MBh, 3, 99, 9.1 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ /
MBh, 3, 125, 16.2 naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam //
MBh, 3, 131, 19.1 śyenāḥ kapotān khādanti sthitir eṣā sanātanī /
MBh, 3, 142, 21.2 jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ //
MBh, 3, 148, 10.2 kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ /
MBh, 3, 152, 9.1 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
MBh, 3, 163, 49.1 uvāca ca mahādevo dattvā me 'straṃ sanātanam /
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 3, 180, 43.1 purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ /
MBh, 3, 181, 2.2 rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ //
MBh, 3, 185, 8.2 bhakṣayanti yathā vṛttir vihitā naḥ sanātanī //
MBh, 3, 200, 23.1 yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ /
MBh, 3, 203, 16.2 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 3, 204, 27.3 gārhasthye vartamānasya dharma eṣa sanātanaḥ //
MBh, 3, 222, 35.1 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ /
MBh, 3, 247, 22.1 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ /
MBh, 3, 281, 20.3 mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ //
MBh, 3, 281, 34.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 3, 298, 22.2 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ /
MBh, 4, 50, 7.2 atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ //
MBh, 5, 16, 8.2 ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ //
MBh, 5, 20, 3.1 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ /
MBh, 5, 22, 31.3 mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ //
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 45, 1.4 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 2.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 3.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 4.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 5.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 6.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 7.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 8.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 9.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 10.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 12.2 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 13.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 14.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 15.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 16.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 17.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 18.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 19.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 20.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 21.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 48, 24.1 sanātanau mahātmānau kṛṣṇāvekarathe sthitau /
MBh, 5, 71, 4.1 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ /
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 83, 7.1 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ /
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 95, 3.1 ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ /
MBh, 5, 111, 9.1 yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ /
MBh, 5, 138, 7.1 tvam eva karṇa jānāsi vedavādān sanātanān /
MBh, 5, 186, 19.2 naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ //
MBh, 6, 7, 43.1 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ /
MBh, 6, 8, 18.2 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ //
MBh, 6, 8, 19.2 tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ //
MBh, 6, 17, 11.2 yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ //
MBh, 6, BhaGī 1, 40.1 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ /
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, BhaGī 4, 31.1 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam /
MBh, 6, BhaGī 7, 10.1 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam /
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 11, 18.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me //
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 7, 2, 5.1 brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma /
MBh, 7, 9, 72.1 lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ /
MBh, 7, 41, 12.3 devam ārādhayaccharvaṃ gṛṇan brahma sanātanam //
MBh, 7, 50, 67.1 mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ /
MBh, 7, 57, 16.1 pārtha pāśupataṃ nāma paramāstraṃ sanātanam /
MBh, 7, 57, 39.2 pārthena saha dharmātmā gṛṇan brahma sanātanam //
MBh, 7, 62, 9.1 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam /
MBh, 7, 172, 89.2 kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ //
MBh, 9, 30, 22.1 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ /
MBh, 9, 44, 11.1 mūrtimatyaśca sarito vedāścaiva sanātanāḥ /
MBh, 9, 48, 5.1 tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam /
MBh, 9, 52, 1.2 prajāpater uttaravedir ucyate sanātanā rāma samantapañcakam /
MBh, 9, 53, 5.2 atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ //
MBh, 9, 54, 6.1 tasminmahāpuṇyatame trailokyasya sanātane /
MBh, 10, 6, 23.1 so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam /
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 12, 19, 11.2 ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ //
MBh, 12, 47, 58.2 tacca paśyāmi tattvena yat te rūpaṃ sanātanam //
MBh, 12, 47, 59.2 vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 12, 50, 32.2 sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ //
MBh, 12, 51, 6.1 tacca paśyāmi tattvena yat te rūpaṃ sanātanam /
MBh, 12, 53, 2.2 avalokya tataḥ paścād dadhyau brahma sanātanam //
MBh, 12, 54, 39.1 tasmāt putraiśca pautraiśca dharmān pṛṣṭaḥ sanātanān /
MBh, 12, 57, 11.1 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ /
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 57, 37.2 viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 59, 24.1 bhagavannaralokasthaṃ naṣṭaṃ brahma sanātanam /
MBh, 12, 59, 129.1 sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ /
MBh, 12, 60, 40.2 ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ //
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 65, 29.1 mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam /
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 81, 12.2 eṣā nītigatistāta lakṣmīścaiva sanātanī //
MBh, 12, 96, 13.3 nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ //
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 121, 1.2 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ /
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 121, 54.1 yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ /
MBh, 12, 122, 14.3 prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ //
MBh, 12, 122, 22.1 tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam /
MBh, 12, 122, 30.2 mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam //
MBh, 12, 122, 44.1 dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ /
MBh, 12, 122, 48.2 ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ //
MBh, 12, 122, 49.3 sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam //
MBh, 12, 128, 30.2 nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ //
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 131, 2.2 paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ //
MBh, 12, 139, 70.2 asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ /
MBh, 12, 154, 7.2 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ //
MBh, 12, 156, 4.1 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ /
MBh, 12, 156, 5.1 satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam /
MBh, 12, 156, 21.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 168, 46.2 yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam //
MBh, 12, 178, 4.1 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 12, 192, 26.2 rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ /
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 201, 3.1 ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ /
MBh, 12, 201, 6.1 atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ /
MBh, 12, 206, 9.2 rajasyantarhitā mūrtir indriyāṇāṃ sanātanī //
MBh, 12, 208, 26.1 vayo'tīto jarāmṛtyū jitvā brahma sanātanam /
MBh, 12, 210, 35.1 vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam /
MBh, 12, 217, 26.2 avaimi tvasya lokasya dharmaṃ śakra sanātanam //
MBh, 12, 224, 21.1 etāni śāśvatāṃl lokān dhārayanti sanātanān /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 250, 28.1 dharmaḥ sanātanaśca tvām ihaivānupravekṣyate /
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 254, 5.1 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam /
MBh, 12, 259, 12.1 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 261, 4.1 viśokā naṣṭarajasasteṣāṃ lokāḥ sanātanāḥ /
MBh, 12, 261, 19.3 cāturmāsyāni caivāsaṃsteṣu yajñaḥ sanātanaḥ //
MBh, 12, 262, 29.1 apavargagatir nityo yatidharmaḥ sanātanaḥ /
MBh, 12, 262, 45.1 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam /
MBh, 12, 270, 11.2 vyapohati tadā brahma prakāśeta sanātanam //
MBh, 12, 270, 29.1 vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ /
MBh, 12, 271, 57.2 viṣṇor anantasya sanātanaṃ tat sthānaṃ sargā yatra sarve pravṛttāḥ /
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 12, 290, 96.2 akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam //
MBh, 12, 291, 11.1 bhagavañ śrotum icchāmi paraṃ brahma sanātanam /
MBh, 12, 293, 18.2 vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam //
MBh, 12, 293, 50.2 vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam //
MBh, 12, 296, 7.2 ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam //
MBh, 12, 296, 30.2 amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddham ādyam //
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 296, 45.1 nāradād viditaṃ mahyam etad brahma sanātanam /
MBh, 12, 296, 50.1 yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt /
MBh, 12, 298, 9.2 pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ //
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 321, 8.1 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 12, 321, 35.2 tasya devasya maryādāṃ pūjayanti sanātanīm //
MBh, 12, 321, 40.2 evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam //
MBh, 12, 322, 48.1 saṃsthite tu nṛpe tasmiñśāstram etat sanātanam /
MBh, 12, 322, 50.2 prāvartayanta tacchāstraṃ dharmayoniṃ sanātanam //
MBh, 12, 323, 25.1 te sahasrārciṣaṃ devaṃ praviśanti sanātanam /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 326, 6.1 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ /
MBh, 12, 326, 16.1 vara eṣa mamātyantaṃ dṛṣṭastvaṃ yat sanātanaḥ /
MBh, 12, 326, 24.2 sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ //
MBh, 12, 326, 30.2 nāsti tasmāt parataraṃ puruṣād vai sanātanāt //
MBh, 12, 326, 31.2 ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam /
MBh, 12, 326, 47.2 brahmā sanātano devo mama bahvarthacintakaḥ //
MBh, 12, 326, 64.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 326, 120.1 brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ /
MBh, 12, 327, 4.1 etaṃ naḥ saṃśayaṃ vipra chinddhi guhyaṃ sanātanam /
MBh, 12, 327, 7.1 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ /
MBh, 12, 327, 63.1 ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ /
MBh, 12, 328, 49.1 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān /
MBh, 12, 330, 30.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 330, 37.2 pāñcālena kramaḥ prāptastasmād bhūtāt sanātanāt /
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 330, 68.2 brahmalokaṃ ca kaunteya golokaṃ ca sanātanam /
MBh, 12, 331, 35.1 apīdānīṃ sa bhagavān paramātmā sanātanaḥ /
MBh, 12, 331, 36.4 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau //
MBh, 12, 333, 4.3 daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ //
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 12, 335, 19.2 sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ //
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 336, 20.2 suparṇāccāpyadhigato dharma eṣa sanātanaḥ //
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 12, 338, 25.3 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam //
MBh, 12, 339, 8.2 yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam //
MBh, 12, 339, 9.2 mahāpuruṣaśabdaṃ sa bibhartyekaḥ sanātanaḥ //
MBh, 13, 2, 36.2 śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam //
MBh, 13, 2, 84.2 yatra nāvṛttim abhyeti śāśvatāṃstān sanātanān //
MBh, 13, 14, 164.2 anaiśvaryeṇa yuktasya gatir bhava sanātana //
MBh, 13, 14, 181.1 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam /
MBh, 13, 16, 29.1 devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam /
MBh, 13, 16, 36.2 asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ //
MBh, 13, 16, 51.2 kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ //
MBh, 13, 16, 56.1 etat padam anudvignam etad brahma sanātanam /
MBh, 13, 16, 60.2 yā gatir daivatair divyā sā gatistvaṃ sanātana //
MBh, 13, 16, 62.2 yā gatir brahmabhavane sā gatistvaṃ sanātana //
MBh, 13, 16, 63.2 vikṛtīnāṃ layānāṃ ca sā gatistvaṃ sanātana //
MBh, 13, 17, 5.1 yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam /
MBh, 13, 17, 6.2 tena te śrāvayiṣyāmi yat tad brahma sanātanam //
MBh, 13, 23, 1.2 kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam /
MBh, 13, 26, 31.2 vigāhati hyanālambam andhakaṃ vai sanātanam //
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 44, 4.2 śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ //
MBh, 13, 44, 32.2 pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 47, 3.1 yathā nareṇa kartavyaṃ yaśca dharmaḥ sanātanaḥ /
MBh, 13, 47, 35.2 tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ //
MBh, 13, 58, 29.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ /
MBh, 13, 58, 32.1 atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ /
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 74, 8.3 akhaṇḍaṃ samyag ārabdhaṃ tasya lokāḥ sanātanāḥ //
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 84, 11.1 sanātano hi saṃkalpaḥ kāma ityabhidhīyate /
MBh, 13, 91, 37.1 srajī vajrī varī caiva viśvedevāḥ sanātanāḥ /
MBh, 13, 94, 6.2 samādhinopaśikṣanto brahmalokaṃ sanātanam //
MBh, 13, 96, 46.3 dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 102, 6.2 pravṛttāstridive rājan divyāścaiva sanātanāḥ //
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 110, 38.2 nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam //
MBh, 13, 112, 4.3 pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam //
MBh, 13, 113, 21.2 te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ //
MBh, 13, 116, 5.2 niścayena cikīrṣāmi dharmam etaṃ sanātanam //
MBh, 13, 120, 13.1 avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam /
MBh, 13, 122, 16.2 te hi svargasya netāro yajñavāhāḥ sanātanāḥ //
MBh, 13, 127, 13.2 maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ //
MBh, 13, 128, 54.2 viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ //
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
MBh, 13, 129, 26.2 parivrajati yo yuktastasya dharmaḥ sanātanaḥ //
MBh, 13, 130, 56.3 vīrādhvānaṃ prapadyed yastasya lokāḥ sanātanāḥ //
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 136, 8.1 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ /
MBh, 13, 142, 17.1 brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ /
MBh, 13, 147, 22.2 ajātaśatro sevasva dharma eṣa sanātanaḥ //
MBh, 14, 13, 17.3 avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ //
MBh, 14, 16, 9.1 śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam /
MBh, 14, 17, 24.1 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ /
MBh, 14, 18, 19.1 teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ /
MBh, 14, 19, 13.1 vimuktaḥ sarvasaṃskāraistato brahma sanātanam /
MBh, 14, 19, 55.1 parā hi sā gatiḥ pārtha yat tad brahma sanātanam /
MBh, 14, 22, 15.2 pravaraṃ sarvabhūtānām aham asmi sanātanam //
MBh, 14, 24, 20.1 śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam /
MBh, 14, 35, 13.2 siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam //
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 39, 21.3 sattvaṃ rajastamaścaiva guṇasargaḥ sanātanaḥ //
MBh, 14, 39, 22.1 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ /
MBh, 14, 41, 4.2 svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ //
MBh, 14, 42, 24.1 dvividhāpīha vijñeyā brahmayoniḥ sanātanā /
MBh, 14, 45, 14.2 tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī //
MBh, 14, 47, 13.3 ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ //
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 37.1 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ /
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 51, 12.1 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ /
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 14, 95, 17.2 cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ //
MBh, 15, 26, 19.1 yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ /
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 35, 14.2 māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ //
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 17.2 ahiṃsayā ca dānena tapasā ca sanātanaḥ //
MBh, 18, 1, 20.1 yadi duryodhanasyaite vīralokāḥ sanātanāḥ /
Manusmṛti
ManuS, 1, 7.1 yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ /
ManuS, 1, 22.2 sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam //
ManuS, 1, 23.1 agnivāyuravibhyas tu trayaṃ brahma sanātanam /
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 6, 79.2 visṛjya dhyānayogena brahmābhyeti sanātanam //
ManuS, 7, 98.1 eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ /
ManuS, 9, 63.2 anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
ManuS, 10, 7.1 anantarāsu jātānāṃ vidhir eṣa sanātanaḥ /
ManuS, 12, 94.1 pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam /
ManuS, 12, 99.1 bibharti sarvabhūtāni vedaśāstraṃ sanātanam /
Rāmāyaṇa
Rām, Bā, 24, 16.1 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ /
Rām, Bā, 33, 4.2 jagāmākāśam āviśya brahmalokaṃ sanātanam //
Rām, Bā, 39, 3.1 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ /
Rām, Bā, 39, 24.1 dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam /
Rām, Ay, 16, 52.2 tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 21, 10.2 śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 27, 30.2 tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ /
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 55, 17.1 dvijāticarito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ /
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ay, 102, 31.1 sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi /
Rām, Ār, 3, 24.1 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ /
Rām, Ār, 3, 24.2 avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ //
Rām, Ki, 18, 18.2 bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam //
Rām, Ki, 64, 15.1 mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ /
Rām, Su, 1, 100.1 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ /
Rām, Su, 4, 21.1 sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām /
Rām, Utt, 8, 3.1 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam /
Rām, Utt, 8, 25.1 bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ /
Rām, Utt, 27, 11.2 tvayāhaṃ sthāpitaścaiva devarājye sanātane //
Rām, Utt, 61, 26.1 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ /
Rām, Utt, 94, 9.1 tatastvam api durdharṣastasmād bhāvāt sanātanāt /
Rām, Utt, 100, 7.2 vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam //
Saundarānanda
SaundĀ, 16, 26.2 tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam //
Harivaṃśa
HV, 1, 19.2 bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ //
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 12, 18.1 ity uktavantaṃ tam ahaṃ pratyavocaṃ sanātanam /
HV, 13, 9.1 ete vai yogavibhraṣṭā lokān prāpya sanātanān /
Kirātārjunīya
Kir, 8, 1.1 atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam /
Kir, 13, 42.1 smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ /
Kūrmapurāṇa
KūPur, 1, 4, 5.2 maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
KūPur, 1, 4, 8.1 jagadyonirmahābhūtaṃ paraṃ brahma sanātanam /
KūPur, 1, 4, 39.2 hiraṇyagarbhaṃ kapilaṃ chandomūrtiṃ sanātanam //
KūPur, 1, 4, 57.1 agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ /
KūPur, 1, 7, 26.1 sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
KūPur, 1, 9, 38.2 sarvabhūtāntarātmā vai paraṃ brahma sanātanam //
KūPur, 1, 9, 57.1 ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 1, 9, 61.1 brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
KūPur, 1, 9, 62.1 asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm /
KūPur, 1, 10, 17.2 kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
KūPur, 1, 10, 71.2 prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam //
KūPur, 1, 11, 35.1 saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
KūPur, 1, 11, 72.1 sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
KūPur, 1, 11, 226.2 śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam //
KūPur, 1, 15, 25.3 vyāpī sarvāmaravapurmahāyogī sanātanaḥ //
KūPur, 1, 15, 57.2 mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 1, 15, 152.1 ahaṃ nārāyaṇo gaurī jaganmātā sanātanī /
KūPur, 1, 15, 181.1 jayānanta mahādeva kālamūrte sanātana /
KūPur, 1, 19, 17.2 ārādhayanmahāyogaṃ vāsudevaṃ sanātanam //
KūPur, 1, 19, 39.2 yo yajñairijyate devo jātavedāḥ sanātanaḥ /
KūPur, 1, 19, 41.3 sa devadevastapasā pūjanīyaḥ sanātanaḥ //
KūPur, 1, 19, 60.1 taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam /
KūPur, 1, 24, 54.1 prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram /
KūPur, 1, 25, 92.1 yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
KūPur, 1, 25, 99.2 bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ //
KūPur, 1, 26, 5.2 ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam //
KūPur, 1, 27, 14.2 praṇamya devamīśānaṃ yugadharmān sanātanān //
KūPur, 1, 27, 20.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
KūPur, 1, 29, 4.2 mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān //
KūPur, 1, 29, 6.2 pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam //
KūPur, 1, 29, 14.1 īśvareṇa purā proktaṃ jñānametat sanātanam /
KūPur, 1, 40, 25.2 bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ //
KūPur, 1, 41, 19.2 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ //
KūPur, 1, 45, 10.1 tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam /
KūPur, 1, 47, 17.1 yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
KūPur, 1, 50, 21.2 vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ //
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 2, 1.2 avācyametad vijñānamātmaguhyaṃ sanātanam /
KūPur, 2, 2, 4.1 ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
KūPur, 2, 2, 46.2 sarvataḥpāṇipādo 'hamantaryāmī sanātanaḥ //
KūPur, 2, 3, 17.1 so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
KūPur, 2, 5, 14.2 jñānavairāgyanilayaṃ jñānayogaṃ sanātanam //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 44.2 dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana //
KūPur, 2, 6, 2.2 sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ //
KūPur, 2, 6, 11.1 tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam /
KūPur, 2, 6, 51.1 ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 7, 31.2 vikārā mahadādīni devadevaḥ sanātanaḥ //
KūPur, 2, 9, 6.1 ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ /
KūPur, 2, 11, 142.1 śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam /
KūPur, 2, 12, 1.2 śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam /
KūPur, 2, 12, 13.2 upavītī bhavennityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 12, 63.2 nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 14, 52.1 purākalpe samutpannā bhūr bhuvaḥsvaḥ sanātanāḥ /
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 96.1 athavā devamīśānaṃ bhagavantaṃ sanātanam /
KūPur, 2, 18, 106.2 śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 22, 85.2 ārādhito bhavedīśastena samyak sanātanaḥ //
KūPur, 2, 23, 89.2 pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 26, 28.1 prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ /
KūPur, 2, 28, 22.1 abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
KūPur, 2, 31, 19.1 itīrite 'tha bhagavān praṇavātmā sanātanaḥ /
KūPur, 2, 31, 21.1 ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 31, 32.2 samāsīnaṃ mahādevyā mahādevaṃ sanātanam //
KūPur, 2, 31, 45.1 tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
KūPur, 2, 31, 49.1 so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam /
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 36, 47.2 tatra nārāyaṇo devo nareṇāste sanātanaḥ //
KūPur, 2, 37, 72.2 sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ //
KūPur, 2, 37, 147.2 jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam //
KūPur, 2, 43, 57.2 haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ //
KūPur, 2, 44, 35.1 ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
KūPur, 2, 44, 40.1 kiṃtu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
KūPur, 2, 44, 49.2 anādinidhanaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
KūPur, 2, 44, 139.1 namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /
Liṅgapurāṇa
LiPur, 1, 4, 60.2 udakairāplutāṃ kṣmāṃ tāṃ samādāya sanātanaḥ //
LiPur, 1, 5, 9.2 sanātanaṃ muniśreṣṭhā naiṣkarmyeṇa gatāḥ param //
LiPur, 1, 5, 13.1 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ /
LiPur, 1, 17, 21.1 sanātanamajaṃ viṣṇuṃ viriñciṃ viśvasaṃbhavam /
LiPur, 1, 18, 18.2 sanakāya namastubhyaṃ sanātana sanandana //
LiPur, 1, 20, 21.2 brahmaṇastambhaparyantaṃ saptalokān sanātanān //
LiPur, 1, 20, 67.2 brahmāṇaṃ lokakartāraṃ māṃ na vetsi sanātanam //
LiPur, 1, 20, 73.1 eṣa bījī bhavānbījamahaṃ yoniḥ sanātanaḥ /
LiPur, 1, 39, 13.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
LiPur, 1, 59, 35.1 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ /
LiPur, 1, 70, 5.1 jagadyoniṃ mahābhūtaṃ paraṃ brahma sanātanam /
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 86, 89.1 upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ /
LiPur, 1, 87, 9.1 purā mamājñā madvaktrātsamutpannā sanātanī /
LiPur, 1, 88, 2.3 pañcadhā saṃsmaredādau sthāpya citte sanātanam //
LiPur, 1, 88, 44.1 yukto yogena ceśānaṃ sarvataś ca sanātanam /
LiPur, 1, 89, 32.1 pitāmahenopadiṣṭo dharmaḥ sākṣātsanātanaḥ /
LiPur, 1, 98, 17.3 bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ //
LiPur, 1, 103, 28.1 tāluketuḥ ṣaḍāsyaś ca pañcāsyaś ca sanātanaḥ /
LiPur, 1, 108, 3.2 svecchayā hyavatīrṇo'pi vāsudevaḥ sanātanaḥ /
LiPur, 2, 1, 66.1 tenāsau prāptavāṃllokaṃ mama brahmā sanātanam /
LiPur, 2, 6, 3.2 viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān //
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 18, 12.2 yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ //
LiPur, 2, 18, 16.1 sarvaṃ vyāpnoti yastasmātsarvavyāpī sanātanaḥ /
LiPur, 2, 18, 32.2 brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam //
LiPur, 2, 21, 26.2 sahasraśirasaṃ devaṃ sahasrākṣaṃ sanātanam //
LiPur, 2, 55, 25.1 eva devi samākhyāto yogamārgaḥ sanātanaḥ /
Matsyapurāṇa
MPur, 2, 27.2 yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ /
MPur, 13, 4.2 ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān //
MPur, 52, 20.2 yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo'vyaktaḥ sanātanaḥ /
MPur, 64, 23.1 ārdrānandakarī nāmnā tṛtīyaiṣā sanātanī /
MPur, 87, 1.3 yatpradānānnaro yāti viṣṇulokaṃ sanātanam //
MPur, 97, 2.2 yattadviśvātmano dhāma paraṃ brahma sanātanam /
MPur, 108, 18.2 tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam //
MPur, 114, 74.1 sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ /
MPur, 122, 76.1 śākadvīpena vistāraḥ proktastasya sanātanaḥ /
MPur, 141, 83.2 samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ //
MPur, 143, 32.2 sanātanasya dharmasya mūlameva durāsadam //
MPur, 148, 65.2 jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī //
MPur, 161, 29.2 devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam //
MPur, 163, 96.2 tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam //
MPur, 164, 9.2 kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam //
MPur, 170, 23.1 tatastāvāhaturgatvā tadā devaṃ sanātanam /
MPur, 170, 30.1 varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ /
MPur, 172, 4.1 eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 44.2 tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 132.2 priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //
PABh zu PāśupSūtra, 1, 9, 277.3 akruddhaś cāprahṛṣṭaś ca tapastaddhi sanātanam //
PABh zu PāśupSūtra, 2, 6, 23.0 bhagavato maheśvarasya śaktiḥ sanātanī //
PABh zu PāśupSūtra, 2, 20, 11.2 yaccittas tanmayo bhāvo guhyametat sanātanam //
Suśrutasaṃhitā
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Viṣṇupurāṇa
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 19, 85.2 mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane //
ViPur, 1, 22, 20.1 sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ /
ViPur, 2, 9, 24.2 bibhartā sarvabhūtānāmādibhūtaḥ sanātanaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 7, 25.1 vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ /
ViPur, 3, 17, 34.1 sakalamidamajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya /
ViPur, 4, 1, 61.2 ajanmanāśasya samastamūrter anāmarūpasya sanātanasya //
ViPur, 4, 24, 109.1 gate sanātanasyāṃśe viṣṇos tatra bhuvo divam /
ViPur, 5, 2, 8.1 sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane /
ViPur, 5, 30, 6.3 sanātanātmansarvātman bhūtātmanbhūtabhāvana //
ViPur, 5, 38, 71.2 bahūnvarṣagaṇānpārtha gṛṇanbrahma sanātanam //
ViPur, 6, 8, 63.1 iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya /
Viṣṇusmṛti
ViSmṛ, 20, 52.2 nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 7.1 samastaṃ kalpanāmātram ātmā muktaḥ sanātanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 4.1 jijñāsitam adhītaṃ ca brahma yat tat sanātanam /
BhāgPur, 2, 2, 32.1 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca /
BhāgPur, 2, 5, 39.2 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ //
BhāgPur, 3, 14, 32.2 dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam //
BhāgPur, 3, 16, 18.1 tvattaḥ sanātano dharmo rakṣyate tanubhis tava /
BhāgPur, 4, 2, 31.1 eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ /
BhāgPur, 4, 2, 32.1 tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam /
BhāgPur, 4, 6, 37.1 upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 8, 8, 40.2 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ //
BhāgPur, 10, 4, 39.1 mūlaṃ hi viṣṇurdevānāṃ yatra dharmaḥ sanātanaḥ /
BhāgPur, 11, 11, 23.2 labhate niścalāṃ bhaktiṃ mayy uddhava sanātane //
BhāgPur, 11, 17, 8.3 prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān //
Bhāratamañjarī
BhāMañj, 5, 177.1 sanatsujāto yogīndro bāla eva sanātanaḥ /
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
BhāMañj, 6, 166.1 bhūtasargam ivāgatya akṣaro 'haṃ sanātanaḥ /
BhāMañj, 13, 76.1 teṣāṃ puṇyairaparyantairdivi lokāḥ sanātanāḥ /
BhāMañj, 13, 1200.3 nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam //
BhāMañj, 13, 1750.2 sahasrasaṃkhyaistuṣṭāva devaṃ bhīṣmaḥ sanātanam //
BhāMañj, 13, 1775.3 tvāmāmantrya vrajāmyeṣa putra lokānsanātanān //
BhāMañj, 16, 30.1 nārāyaṇākhyamaviśatparaṃ dhāma sanātanam /
Devīkālottarāgama
DevīĀgama, 1, 60.1 sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet /
Garuḍapurāṇa
GarPur, 1, 32, 3.2 eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ //
GarPur, 1, 50, 30.1 bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ /
GarPur, 1, 54, 10.2 plakṣādiṣu narā rudra ye vasanti sanātanāḥ //
GarPur, 1, 92, 11.1 sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ /
Kālikāpurāṇa
KālPur, 56, 19.1 netrayorvāsudevo māṃ pātu nityaṃ sanātanaḥ /
KālPur, 56, 25.1 īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 26.2 paraṃ brahma paraṃ dhāma yo 'sau brahma sanātanam /
KAM, 1, 229.2 nivṛttaṃ sevamānas tu brahmābhyeti sanātanam //
Mātṛkābhedatantra
MBhT, 6, 35.2 athavā parameśāni paṭhec caṇḍīṃ sanātanīm //
MBhT, 14, 27.2 avaśyaṃ pūjayen nityaṃ gurudevaṃ sanātanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Rasendracintāmaṇi
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
Rasārṇava
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
Skandapurāṇa
SkPur, 3, 8.1 tadeṣopaniṣatproktā mayā vyāsa sanātanā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
Tantrasāra
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
Ānandakanda
ĀK, 1, 20, 14.2 sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 34.1 jñātvā sūryaṃ viśeṣāc ca vāyubhūtaḥ sanātanaḥ /
Haribhaktivilāsa
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 3, 183.3 ācamya tu tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam //
HBhVil, 4, 191.3 caṇḍālo 'pi viśuddhātmā yāti braham sanātanam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 33.1 yatra dṛṣṭir layas tatra bhūtendriyasanātanī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 15.2 caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 3, 48.2 dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 23.2 cacāra tasminnekākī vyaktāvyaktaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 21.1 yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 22.2 vede rahasi yatsūkṣmaṃ yattadbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 11, 61.1 bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 12, 5.2 sanātani prāṇigaṇānukampini mokṣaprade devi vidhehi śaṃ naḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 3.1 kailāsaśikharasthaṃ tu mahādevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 20, 33.2 brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 43.1 jaya rudrāṅgasambhūte jayavāhini sanātani /
SkPur (Rkh), Revākhaṇḍa, 21, 31.3 sthitaḥ praṇavarūpo 'sau jagadādiḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 52.2 vīṇāvādanatattvajña brahmaputra sanātana //
SkPur (Rkh), Revākhaṇḍa, 28, 98.1 tvaṃ viṣṇustvaṃ jagannātho brahmarūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 10.2 ārādhayanmahādevamekacittaḥ sanātanam //
SkPur (Rkh), Revākhaṇḍa, 51, 24.1 dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 3.1 nityaṃ triṣavaṇasnāyī japandevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 146, 7.1 prapitāmahāstathādityāḥ śrutireṣā sanātanī /
SkPur (Rkh), Revākhaṇḍa, 149, 20.2 vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 2.2 khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 17.2 durvijñeyo yathā loke paramātmā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 6.2 dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 172, 69.2 saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam //
SkPur (Rkh), Revākhaṇḍa, 175, 2.1 yo 'sau sanātano devaḥ purāṇe paripaṭhyate /
SkPur (Rkh), Revākhaṇḍa, 180, 35.2 jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 193, 33.1 prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa /
SkPur (Rkh), Revākhaṇḍa, 193, 42.1 upasaṃhara viśvātmanrūpametatsanātanam /
Sātvatatantra
SātT, 3, 40.1 ekam eva paraṃ tattvam avatāri sanātanam /
SātT, 4, 62.1 īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 210.1 viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ /
SātT, 7, 55.2 jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ //