Occurrences

Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 3.33 sanāruḥ sanātanāt /
BĀU, 2, 6, 3.34 sanātanaḥ sanagāt /
BĀU, 4, 6, 3.34 sanāruḥ sanātanāt /
BĀU, 4, 6, 3.35 sanātanaḥ sanagāt /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 24.0 sanātanā ṛṣiḥ //
Mahābhārata
MBh, 1, 189, 30.2 anantam avyaktam ajaṃ purāṇaṃ sanātanaṃ viśvam anantarūpam /
MBh, 2, 4, 15.2 haribabhruśca kauṇḍinyo babhrumālī sanātanaḥ //
MBh, 3, 86, 24.1 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ /
MBh, 3, 131, 32.1 atra vai satataṃ devā munayaś ca sanātanāḥ /
MBh, 5, 41, 2.2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ /
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 41, 7.2 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam /
MBh, 12, 202, 26.1 nādena tena mahatā sanātana iti smṛtaḥ /
MBh, 12, 203, 9.1 puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ /
MBh, 12, 256, 17.2 samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ //
MBh, 12, 327, 64.2 sanatkumāraḥ kapilaḥ saptamaśca sanātanaḥ //
MBh, 12, 327, 87.1 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ /
MBh, 12, 328, 35.1 narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ /
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
Rāmāyaṇa
Rām, Utt, 27, 11.1 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ /
Harivaṃśa
HV, 12, 19.1 tato 'ham artham etaṃ vai tam apṛcchaṃ sanātanam /
HV, 13, 7.1 lokāḥ sanātanā nāma yatra tiṣṭhanti bhāsvarāḥ /
Kūrmapurāṇa
KūPur, 1, 7, 19.2 sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
KūPur, 1, 9, 13.1 sa taṃ kareṇa viśvātmā samutthāpya sanātanam /
KūPur, 1, 10, 13.2 ṛbhuṃ sanatkumāraṃ ca pūrvajaṃ taṃ sanātanam //
KūPur, 1, 13, 13.2 taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam //
KūPur, 1, 14, 83.1 tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
KūPur, 1, 24, 15.1 stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
KūPur, 1, 25, 55.3 tathāpi devamīśānaṃ pūjayāmi sanātanam //
KūPur, 1, 25, 68.2 sahasrabāhur yuktātmā śayito 'haṃ sanātanaḥ //
KūPur, 1, 28, 59.2 svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ //
KūPur, 1, 28, 65.1 kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
KūPur, 1, 46, 10.2 āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ //
KūPur, 1, 47, 68.1 sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ /
KūPur, 1, 51, 14.2 sanaḥ sanātanaścaiva mukāraśca sanandanaḥ //
KūPur, 2, 5, 19.1 sanatkumāraḥ sanako bhṛguśca sanātanaścaiva sanandanaśca /
Liṅgapurāṇa
LiPur, 1, 7, 40.1 sanakaś ca sanandaś ca prabhuryaś ca sanātanaḥ /
LiPur, 1, 17, 15.1 kastvaṃ vadeti hastena samutthāpya sanātanam /
LiPur, 1, 17, 50.2 liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam //
LiPur, 1, 20, 86.1 sanakaḥ sanātanaścaiva tathaiva ca sanandanaḥ /
LiPur, 1, 24, 30.1 sanakaḥ sanandanaś caiva prabhuryaś ca sanātanaḥ /
LiPur, 1, 38, 12.1 sanātanaṃ satāṃ śreṣṭhaṃ naiṣkarmyeṇa gatāḥ param /
LiPur, 1, 38, 14.2 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ //
LiPur, 1, 46, 11.1 sanandanaś ca bhagavān sanakaś ca sanātanaḥ /
LiPur, 1, 62, 21.1 dhyāyansanātanaṃ viṣṇuṃ japahomaparāyaṇaḥ /
LiPur, 1, 70, 175.2 sanandaṃ sanakaṃ caiva vidvāṃsaṃ ca sanātanam //
LiPur, 1, 71, 43.1 bhagavānapi taṃ dṛṣṭvā yajñaṃ prāha sanātanam /
LiPur, 1, 71, 43.2 sanātanastadā sendrān devān ālokya cācyutaḥ //
LiPur, 1, 73, 11.1 pūjanīyo mahādevo liṅgamūrtiḥ sanātanaḥ /
LiPur, 1, 98, 43.2 lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ //
LiPur, 1, 103, 27.2 virūpākṣaś ca bhagavān catuḥṣaṣṭyā sanātanaḥ //
LiPur, 2, 7, 7.1 bhuñjannārāyaṇaṃ viprāstiṣṭhañjāgratsanātanam /
Matsyapurāṇa
MPur, 22, 13.1 gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ /
MPur, 83, 28.2 mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana //
MPur, 102, 17.2 sanakaśca sanandaśca tṛtīyaśca sanātanaḥ //
MPur, 166, 18.2 dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.4 sanakaśca sanandanaśca tṛtīyaśca sanātanaḥ /
SKBh zu SāṃKār, 43.2, 1.5 brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ /
Viṣṇusmṛti
ViSmṛ, 1, 48.2 varṇānām āśramāṇāṃ ca dharmān vada sanātana //
Abhidhānacintāmaṇi
AbhCint, 2, 130.1 dāmodaraḥ śaurisanātanau vibhuḥ pītāmbaro mārjajinau kumodakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 4.1 sanakaṃ ca sanandaṃ ca sanātanam athātmabhūḥ /
Bhāratamañjarī
BhāMañj, 13, 783.2 ūce śāntanavastattvaṃ dhyātvā hṛdi sanātanam //
Garuḍapurāṇa
GarPur, 1, 5, 2.1 dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
Haribhaktivilāsa
HBhVil, 3, 339.1 sanakaś ca sanandaś ca tṛtīyaś ca sanātanaḥ /
HBhVil, 5, 1.3 sanātanaḥ /
HBhVil, 5, 2.3 sanātanaḥ /
HBhVil, 5, 5.1 sanātanaḥ /
HBhVil, 5, 6.1 sanātanaḥ /
HBhVil, 5, 9.1 sanātanaḥ /
HBhVil, 5, 10.1 sanātanaḥ /
HBhVil, 5, 11.1 sanātanaḥ /
HBhVil, 5, 12.1 sanātanaḥ /
HBhVil, 5, 13.1 sanātanaḥ /
HBhVil, 5, 131.1 sanātanaḥ /
HBhVil, 5, 132.1 sanātanaḥ /
HBhVil, 5, 145.1 sanātanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 26.1 jaya devapate śrīmansākṣādbrahma sanātana /
SkPur (Rkh), Revākhaṇḍa, 26, 48.1 tvaṃ naḥ pāhi sureśāna trayīmūrte sanātana /
SkPur (Rkh), Revākhaṇḍa, 28, 9.2 viṣṇuṃ sanātanaṃ devaṃ bāṇe dhyātvā trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 26.2 sanātanastu kapilo vāhniḥ pañcaśikhastathā //
SkPur (Rkh), Revākhaṇḍa, 146, 94.1 namo namaste deveśa padmagarbha sanātana /
SkPur (Rkh), Revākhaṇḍa, 192, 55.1 tena satyena satyātmanparamātmansanātana /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 sanatkumāraḥ sanakaḥ sanandaś ca sanātanaḥ /