Occurrences

Mahābhārata
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Skandapurāṇa
Spandakārikānirṇaya
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī

Mahābhārata
MBh, 12, 101, 27.1 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca /
Amaruśataka
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 25.1 sthagayanti dṛśaṃ doṣā doṣāndhaḥ sa gado 'paraḥ /
AHS, Utt., 14, 3.1 karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 49.1 vimānaghanasaṃghātasthagitendudivākaraḥ /
BKŚS, 18, 155.2 agacchat kuṭikām ekāṃ saṃkārasthagitājirām //
BKŚS, 18, 621.1 tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti /
Daśakumāracarita
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
Kirātārjunīya
Kir, 9, 9.1 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ /
Kir, 9, 15.1 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
Kir, 14, 31.1 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ /
Kir, 16, 39.1 niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām /
Kir, 17, 61.2 ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ //
Kir, 18, 4.1 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ /
Tantrākhyāyikā
TAkhy, 2, 202.1 mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
Śatakatraya
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
Bhāratamañjarī
BhāMañj, 6, 471.1 jagrāha prahasanbhīṣmaḥ kṣaṇaṃ sthagitakārmukaḥ /
BhāMañj, 7, 508.2 tayoḥ sthagitasaṃgrāmā vīrāḥ prekṣakatāṃ yayuḥ //
BhāMañj, 7, 529.1 dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
BhāMañj, 9, 31.1 tataḥ śarāndhakāreṇa sthagayanbhuvanodaram /
Rasahṛdayatantra
RHT, 14, 3.2 laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham //
RHT, 16, 7.1 mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /
RHT, 18, 8.1 tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /
RHT, 19, 28.2 kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ //
Rasaprakāśasudhākara
RPSudh, 3, 24.2 sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //
Rasaratnasamuccaya
RRS, 12, 15.2 vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena //
RRS, 22, 26.2 sthagayetkūpikāmadhye vastreṇa parigālitam //
Skandapurāṇa
SkPur, 13, 80.1 garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
Āryāsaptaśatī
Āsapt, 2, 533.2 sthagayati gatiṃ muner api saṃbhāvitaravirathastambhaḥ //
Haṃsadūta
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Kokilasaṃdeśa
KokSam, 2, 64.1 pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //