Occurrences

Atharvaveda (Paippalāda)
Vaikhānasagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Śyainikaśāstra

Atharvaveda (Paippalāda)
AVP, 1, 38, 4.2 keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
Ṛgveda
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 3, 36, 1.2 sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt //
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 92, 5.2 tad iddhy asya vardhanam //
ṚV, 9, 94, 1.2 apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma //
ṚV, 10, 69, 2.1 ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam /
Ṛgvedakhilāni
ṚVKh, 1, 5, 11.2 brahmacakre yuvayor vardhanāni dhattaṃ tasmai sadam arātidabdhim //
Arthaśāstra
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
Carakasaṃhitā
Ca, Cik., 3, 286.2 vardhanenaikadoṣasya kṣapaṇenocchritasya vā //
Mahābhārata
MBh, 1, 209, 24.7 ihaiva bhava bhadre tvaṃ babhruvāhanavardhanā /
MBh, 12, 108, 2.2 amātyaguṇavṛddhiśca prakṛtīnāṃ ca vardhanam //
MBh, 12, 258, 30.2 aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ //
Manusmṛti
ManuS, 2, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
Rāmāyaṇa
Rām, Bā, 13, 45.2 kulasya vardhanaṃ tat tu kartum arhasi suvrata //
Rām, Ay, 68, 26.2 vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ //
Rām, Yu, 26, 7.2 svapakṣavardhanaṃ kurvanmahad aiśvaryam aśnute //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 148.1 vardhanenaikadoṣasya kṣapaṇenocchritasya vā /
AHS, Cikitsitasthāna, 3, 151.2 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam //
AHS, Cikitsitasthāna, 14, 102.1 śarīradoṣabalayor vardhanakṣapaṇodyataḥ /
Daśakumāracarita
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
Kāmasūtra
KāSū, 2, 4, 26.2 pracchanneṣu pradeśeṣu tāsām anusmaraṇārthaṃ rāgavardhanācca viśeṣān darśayet //
KāSū, 5, 1, 13.1 āryatvayuktāni rāgavardhanāt /
KāSū, 7, 2, 17.0 vetasakuṭajaśaṅkubhiḥ krameṇa vardhamānasya vardhanair bandhanam //
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
KāSū, 7, 2, 29.0 tāṃstāṃśca yogān āptebhyo budhyeteti vardhanayogāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 39.2 rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt //
Suśrutasaṃhitā
Su, Sū., 16, 8.1 atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghu vardhanakaṃ kuryāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.6 ākāśo 'vakāśadānād vāyur vardhanāt tejaḥ pākād āpaḥ saṃgrahāt pṛthivī dhāraṇāt /
Bhāratamañjarī
BhāMañj, 13, 998.1 dhanena vardhane tṛṣṇā lāvaṇeneva vāriṇā /
Hitopadeśa
Hitop, 2, 61.2 kālayāpanam āśānāṃ vardhanaṃ phalakhaṇḍanam /
Hitop, 2, 139.2 vardhanaṃ vā sammānaṃ khalānāṃ prītaye kutaḥ /
Hitop, 3, 3.3 vardhanād rakṣaṇaṃ śreyas tadabhāve sad apy asat //
Kathāsaritsāgara
KSS, 4, 1, 119.1 tad etayor gatir nāsti bālayor vardhanāya me /
Kṛṣiparāśara
KṛṣiPar, 1, 20.1 nṛpāṇāṃ vardhanaṃ nityaṃ dhanadhānyādikaṃ phalam /
Rasaprakāśasudhākara
RPSudh, 7, 51.1 raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /
Rasaratnākara
RRĀ, R.kh., 7, 8.2 śodhitaḥ śītavīrye ca kurute vāyuvardhanam //
Rasendracintāmaṇi
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 58.1 utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām /
Śyainikaśāstra, 6, 7.1 bahudhā śikṣayet prājñaḥ pāṭavakramavardhanaiḥ /