Occurrences

Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Śatakatraya
Bhāgavatapurāṇa
Gītagovinda
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 3, 24.1 tripañcabhāgikau dvau kapāṭayogau //
ArthaŚ, 14, 3, 56.1 dvitīyena puṣyeṇoddhṛtyaikāṃ śarkarām abhimantrayitvā kapāṭam āhanyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 54.0 śaktau hastikapāṭayoḥ //
Buddhacarita
BCar, 1, 74.1 tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānāmapayānahetoḥ /
BCar, 5, 70.2 vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumato mamādya kālaḥ //
BCar, 5, 82.1 guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradair apāvriyante /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Lalitavistara
LalVis, 14, 4.8 tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma /
LalVis, 14, 4.9 ekaikaṃ ca kapāṭaṃ pañca pañca puruṣaśatānyudghāṭayanti sma apaghāṭayanti sma /
Mahābhārata
MBh, 1, 135, 17.2 kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata //
Rāmāyaṇa
Rām, Ay, 13, 25.1 mahākapāṭapihitaṃ vitardiśataśobhitam /
Rām, Ay, 65, 26.3 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām /
Rām, Su, 10, 16.1 apāvṛṇvaṃśca dvārāṇi kapāṭānyavaghaṭṭayan /
Amarakośa
AKośa, 2, 38.1 kapāṭamararaṃ tulye tadviṣkambho 'rgalaṃ na nā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 27, 27.2 kaṭījaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam //
Bodhicaryāvatāra
BoCA, 5, 72.2 nāsphālayet kapāṭaṃ ca syān niḥśabdaruciḥ sadā //
BoCA, 6, 101.1 duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ /
Daśakumāracarita
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Suśrutasaṃhitā
Su, Cik., 3, 48.1 atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam /
Trikāṇḍaśeṣa
TriKŚ, 2, 31.1 upaśalyopakaṇṭhe dve kapāṭo dvārakaṇṭakaḥ /
Śatakatraya
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 18.1 dvāḥsu vidrumadehalyā bhātaṃ vajrakapāṭavat /
BhāgPur, 10, 3, 48.2 dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ //
Gītagovinda
GītGov, 2, 10.2 pīnaghanastanamaṇḍalamardananirdayahṛdayakapāṭam //
Rasamañjarī
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
RMañj, 6, 163.2 rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //
Rasaratnasamuccaya
RRS, 6, 14.2 atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam //
RRS, 16, 51.2 vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 20.2 tasya paścimadigbhāge kapāṭaṃ dṛśyate śubham //
RRĀ, V.kh., 1, 26.1 atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam /
Rasārṇava
RArṇ, 2, 41.1 prākāraparikhopete kapāṭārgalarakṣite /
Āryāsaptaśatī
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 252.2 kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 7.4 etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate //
Gorakṣaśataka
GorŚ, 1, 50.1 udghaṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Tṛtīya upadeshaḥ, 105.1 udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 56.3, 5.0 etadākṛṣṭarasasya ṣoḍaśādhyāye caṇḍasaṃgrahagadaikakapāṭavidhāvanyatra copayogaṃ vakṣyati //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 16.1 prākāreṇa vicitreṇa kapāṭārgalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 26, 59.1 dvāratoraṇasaṃyuktaṃ kapāṭārgalabhūṣitam /