Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 10, 20.2 śaucāśaucam amātyānāṃ rājā mārgeta sattribhiḥ //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
ArthaŚ, 4, 7, 15.1 svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta //
Mahābhārata
MBh, 1, 73, 23.21 yatra yatra sakhībhiḥ sā gatā padam amārgata /
MBh, 1, 73, 27.3 tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane //
MBh, 3, 61, 119.2 nalo nāma mahābhāgas taṃ mārgāmyaparājitam //
MBh, 3, 62, 33.1 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ /
MBh, 3, 77, 9.1 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā /
MBh, 3, 100, 14.2 mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire //
MBh, 3, 105, 11.3 tenoktā dikṣu sarvāsu sarve mārgata vājinam //
MBh, 3, 105, 12.2 amārganta mahārāja sarvaṃ ca pṛthivītalam //
MBh, 3, 105, 17.1 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam /
MBh, 3, 147, 31.1 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ /
MBh, 3, 182, 8.1 kasyāyam iti te sarve mārgamāṇās tatas tataḥ /
MBh, 3, 212, 7.2 devās taṃ nādhigacchanti mārgamāṇā yathādiśam //
MBh, 4, 24, 11.2 mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā //
MBh, 4, 42, 8.1 uttaraṃ mārgamāṇānāṃ matsyasenāṃ yuyutsatām /
MBh, 5, 70, 8.1 apradānena rājyasya śāntim asmāsu mārgati /
MBh, 7, 108, 24.2 mārgamāṇa iva prāṇān sūtaputrasya māriṣa //
MBh, 9, 29, 6.1 mārgamāṇāstu saṃkruddhāstava putraṃ jayaiṣiṇaḥ /
MBh, 12, 171, 27.2 na ca tuṣyati labdhena bhūya eva ca mārgati //
MBh, 12, 276, 24.1 karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā /
MBh, 12, 276, 24.2 svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt //
MBh, 12, 282, 2.2 na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet //
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 349, 14.1 aham ātmānam ātmastho mārgamāṇo ''tmano hitam /
MBh, 13, 147, 16.3 apāre mārgamāṇasya paraṃ tīram apaśyataḥ //
MBh, 13, 149, 4.2 mārgannayaśatair arthān amārgaṃścāparaḥ sukhī //
MBh, 13, 149, 4.2 mārgannayaśatair arthān amārgaṃścāparaḥ sukhī //
MBh, 14, 18, 33.1 nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam /
MBh, 14, 19, 42.3 ātmānaṃ tatra mārgeta pramādaṃ parivarjayet //
Rāmāyaṇa
Rām, Bā, 1, 44.2 mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha //
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 44, 21.2 utpapāta mahābhāgā mārgamāṇā parigraham //
Rām, Bā, 60, 10.2 āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ //
Rām, Ki, 10, 14.2 taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā //
Rām, Ki, 39, 31.1 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ /
Rām, Ki, 39, 56.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 40, 14.2 sacandanavanoddeśo mārgitavyo mahāgiriḥ //
Rām, Ki, 40, 24.2 agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ /
Rām, Ki, 40, 24.3 tatra sarvātmanā sītā mārgitavyā viśeṣataḥ //
Rām, Ki, 40, 37.2 niryāya mārgitavyā ca sā ca bhogavatī purī //
Rām, Ki, 41, 6.2 tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 41, 10.1 tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 41, 20.1 tatra yatnaś ca kartavyo mārgitavyā ca jānakī /
Rām, Ki, 41, 23.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 41, 26.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 41, 41.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 42, 13.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 42, 17.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 42, 23.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 48, 13.1 punar mārgāmahe śailān kandarāṃś ca darīs tathā /
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 51, 8.2 sītayā saha vaidehyā mārgadhvam iti coditāḥ //
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 56, 15.1 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ /
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 12, 9.1 mārgamāṇo varārohāṃ rājaputrīm aninditām /
Rām, Su, 13, 1.1 sa vīkṣamāṇastatrastho mārgamāṇaśca maithilīm /
Rām, Su, 28, 3.2 dikṣu sarvāsu mārgante seyam āsāditā mayā //
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Su, 49, 8.1 sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ /
Rām, Su, 49, 12.2 dikṣu sarvāsu mārgante adhaścopari cāmbare //
Rām, Su, 63, 8.2 agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā //
Rām, Yu, 35, 4.2 ākāśaṃ viviśuḥ sarve mārgamāṇā diśo daśa //
Rām, Yu, 47, 48.1 tasya chidrāṇi mārgasva svacchidrāṇi ca gopaya /
Rām, Yu, 55, 94.2 mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam //
Rām, Yu, 61, 13.2 mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ //
Rām, Utt, 12, 10.2 bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum //
Rām, Utt, 65, 25.1 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam /
Divyāvadāna
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 155.1 yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ //
Harivaṃśa
HV, 22, 34.1 sa mārgamāṇaḥ kāmānām antaṃ bharatasattama /
Kūrmapurāṇa
KūPur, 1, 25, 19.2 kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim //
Liṅgapurāṇa
LiPur, 1, 101, 36.2 tena mārgeṇa mārgasva patnyā ratyānayā saha //
Matsyapurāṇa
MPur, 27, 28.2 tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane //
MPur, 154, 410.2 devo duhitaraṃ sākṣātpinākī tava mārgate /
Garuḍapurāṇa
GarPur, 1, 151, 9.2 tudantī mārgamāṇasya kurvatī marmaghaṭṭanam //
Kathāsaritsāgara
KSS, 3, 4, 383.2 dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 22.2 yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 117.1 tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ //
SDhPS, 4, 130.1 nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ //