Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 62, 7.1 dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ /
ṚV, 1, 62, 10.1 sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ /
ṚV, 1, 69, 6.1 viśo yad ahve nṛbhiḥ sanīḍā agnir devatvā viśvāny aśyāḥ //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 100, 5.2 sanīᄆebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī //
ṚV, 1, 165, 1.1 kayā śubhā savayasaḥ sanīᄆāḥ samānyā marutaḥ sam mimikṣuḥ /
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 9, 72, 2.2 yadī mṛjanti sugabhastayo naraḥ sanīᄆābhir daśabhiḥ kāmyam madhu //
ṚV, 10, 31, 6.2 asya sanīḍā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ //
ṚV, 10, 99, 2.2 sa sanīḍebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ //
ṚV, 10, 101, 1.1 ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḍāḥ /
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /