Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Atharvaveda (Paippalāda)
AVP, 12, 12, 2.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 6.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVŚ, 8, 4, 4.2 ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 33, 5.2 ato hy ayam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 33, 6.2 ato hy evāyam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 36, 1.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti /
JUB, 3, 36, 4.1 tāṃ dyotamānāṃ svaryam manīṣām iti /
JUB, 3, 36, 4.2 svaryā hy eṣā manīṣā yad vāk //
Jaiminīyaśrautasūtra
JaimŚS, 14, 8.0 atrāsmai svaryam āharanti //
Kāṭhakasaṃhitā
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
Ṛgveda
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 62, 4.1 sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ /
ṚV, 1, 121, 4.1 asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam /
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 5, 30, 8.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ //
ṚV, 5, 56, 4.2 aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ //
ṚV, 7, 104, 4.2 ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ //
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Cikitsitasthāna, 3, 52.1 rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit /
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 36.2 sādhitaṃ kāsajit svaryaṃ siddham ārtagalena vā //
AHS, Cikitsitasthāna, 5, 41.2 siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam //
AHS, Cikitsitasthāna, 5, 42.2 sādhitaṃ kṣīrasarpiśca tat svaryaṃ nāvanaṃ param //
AHS, Cikitsitasthāna, 22, 46.2 jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam //
Suśrutasaṃhitā
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 139.1 auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham /
Su, Sū., 45, 185.2 varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṃ hitaḥ //
Su, Sū., 46, 6.2 cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ //
Su, Sū., 46, 183.2 teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā //
Su, Sū., 46, 227.1 kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut /
Su, Sū., 46, 279.2 sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham //
Su, Sū., 46, 300.1 madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ /
Su, Sū., 46, 396.2 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 65.1 śaṭī svaryā gandhamūlā kaṣāyakaṭukā sarā /
DhanvNigh, Candanādivarga, 117.2 varṇyaḥ svaryo laghuḥ sūkṣmo rūkṣo vātabalāsajit //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 37.2 vāsako vātakṛt svaryaḥ kaphapittāsranāśanaḥ //
MPālNigh, Abhayādivarga, 284.1 svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit /
MPālNigh, 2, 4.1 vṛṣyā svaryā vamiśvāsakāsaśūlahṛdāmayān /
MPālNigh, 4, 23.2 mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam //
Abhinavacintāmaṇi
ACint, 1, 107.1 kaṭukaṃ śītaṃ kaphakāsavināśanaṃ svaryam /
Bhāvaprakāśa
BhPr, 6, 2, 47.1 vṛṣyā svaryā vamiśvāsaśūlakāsahṛdāmayān /
BhPr, 6, 2, 146.2 susnigdhā śukralā keśyā svaryā pittānilāsrajit /
BhPr, 6, Karpūrādivarga, 39.1 bhagnasaṃdhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ /
BhPr, 6, Karpūrādivarga, 54.3 kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 37.1 vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ /