Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 32.0 kṣatrāṇāṃ kṣatrapatir edhīti ca //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 17.2 kṣatrāṇāṃ kṣatrapatir edhy ati didyūn pāhi //
Āpastambaśrautasūtra
ĀpŚS, 18, 16, 6.1 kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
Ṛgveda
ṚV, 5, 44, 10.1 sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ /
Mahābhārata
MBh, 1, 165, 41.2 viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt //
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 104, 18.1 kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ /
MBh, 9, 31, 22.2 diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana /
MBh, 12, 27, 9.1 sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ /
MBh, 12, 74, 4.2 brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ //
MBh, 12, 139, 66.2 pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija /
MBh, 12, 292, 23.1 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca /
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
Manusmṛti
ManuS, 8, 62.1 gṛhiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ /
ManuS, 8, 104.1 śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ /
Rāmāyaṇa
Rām, Utt, 8, 3.1 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam /
Harivaṃśa
HV, 2, 22.2 pṛthur vainyas tadā cemāṃ rarakṣa kṣatrapūrvajaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 485.2 tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet //
Kūrmapurāṇa
KūPur, 2, 23, 39.1 kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
KūPur, 2, 23, 56.1 asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ /
Liṅgapurāṇa
LiPur, 2, 54, 19.1 vedānāmapi devānāṃ brahmakṣatraviśāmapi /
Matsyapurāṇa
MPur, 45, 25.2 anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca //
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 47, 243.1 ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ /
MPur, 50, 41.3 kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ /
MPur, 50, 48.1 teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ /
MPur, 50, 62.1 kṣatrasya yājinaḥ kecicchāpāttasya mahātmanaḥ /
MPur, 50, 75.2 kṣatrāḥ pāraśavāḥ śūdrāstathānye ye bahiścarāḥ //
MPur, 50, 88.2 brahmakṣatrasya yo yonirvaṃśo devarṣisatkṛtaḥ /
MPur, 113, 16.2 tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ //
Viṣṇupurāṇa
ViPur, 4, 21, 18.1 brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ /
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
Bhāratamañjarī
BhāMañj, 6, 30.1 tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame /
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 15, 54.1 arthitaḥ kṣatravṛddhena gāndhāryā pṛthayā tayā /
Garuḍapurāṇa
GarPur, 1, 49, 18.1 yogī ca trividho jñeyo bhautikaḥ kṣatra evaca /
GarPur, 1, 107, 10.1 karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ /
GarPur, 1, 107, 11.1 kṣatro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ /
GarPur, 1, 107, 11.2 yāti vipro daśāhāttu kṣatro dvādaśakāddināt //
GarPur, 1, 107, 39.3 kṣatraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśam āharet //
GarPur, 1, 108, 5.1 brāhmaṇaṃ bāliśaṃ kṣatram ayoddhāraṃ viśaṃ jaḍam /
Kathāsaritsāgara
KSS, 2, 1, 72.1 kṛtvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 4.2 dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi //