Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇusmṛti
Rājanighaṇṭu
Janmamaraṇavicāra

Aitareya-Āraṇyaka
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
Aitareyabrāhmaṇa
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 20, 3.1 divyasya suparṇasya tasya hāsi kanīnikā /
Jaiminīyabrāhmaṇa
JB, 1, 254, 38.0 tasmāt trivṛc cakṣuś śuklaṃ kṛṣṇaṃ kanīnikā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 7.1 vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ /
MS, 1, 2, 5, 1.1 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām /
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Mānavagṛhyasūtra
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
Pañcaviṃśabrāhmaṇa
PB, 10, 4, 2.0 cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ //
PB, 10, 4, 2.0 cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ //
Taittirīyasaṃhitā
TS, 6, 1, 1, 52.0 tasya kanīnikā parāpatat //
TS, 6, 1, 7, 25.0 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām ity āha //
Carakasaṃhitā
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Amarakośa
AKośa, 2, 357.2 kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 3.1 śuktau pralambayānyena picuvartyā kanīnike /
Viṣṇusmṛti
ViSmṛ, 62, 1.1 atha dvijātīnāṃ kanīnikāmūle prājāpatyaṃ nāma tīrtham //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 35.2 tayormadhyagatā tārā bimbinī ca kanīnikā //
Janmamaraṇavicāra
JanMVic, 1, 83.2 kanīnike sākṣikūṭe śaṣkulī karṇaputrike //