Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Kāśikāvṛtti

Atharvaveda (Śaunaka)
AVŚ, 7, 92, 1.1 sa sutrāmā svavāṁ indro asmad ārāc cid dveṣaḥ sanutar yuyotu /
Ṛgveda
ṚV, 1, 92, 11.1 vyūrṇvatī divo antāṁ abodhy apa svasāraṃ sanutar yuyoti /
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 45, 5.2 āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam accha //
ṚV, 5, 87, 8.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ //
ṚV, 6, 47, 13.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
ṚV, 6, 51, 2.1 veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ /
ṚV, 8, 97, 3.2 svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ //
ṚV, 9, 98, 11.2 apaprothantaḥ sanutar huraścitaḥ prātas tāṁ apracetasaḥ //
ṚV, 10, 77, 6.2 vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota //
ṚV, 10, 100, 9.1 ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota /
ṚV, 10, 102, 3.2 dāsasya vā maghavann āryasya vā sanutar yavayā vadham //
ṚV, 10, 131, 7.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /