Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Kauṣītakibrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaprāyaścittāni
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
Ṛgveda
ṚV, 2, 30, 9.1 yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya /
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 62, 10.2 sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //