Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 19, 6.0 saṃtatavarṣī ha prajābhyaḥ parjanyo bhavati yatraivaṃ vidvān etat saṃtatam anvāha //
AB, 3, 7, 4.0 atha yaḥ samaḥ saṃtato nirhāṇarcaḥ sa dhāmachat //
Atharvaprāyaścittāni
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 4.0 saṃtatam avicchinnam abhiduhanty opavasathāt //
Gopathabrāhmaṇa
GB, 2, 3, 3, 6.0 atha yaḥ samaḥ saṃtato nirhāṇacchatsva dhāmacchat //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
Jaiminīyabrāhmaṇa
JB, 1, 100, 4.0 saṃtatam iva vai retaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 9.0 atyakṣarāḥ śabdāḥ saṃtatavalīkaprasrāvaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 77.1 saṃtatakarmasu purastād ārambhaṃ pradakṣiṇaṃ prāgapavargāṇy udag vā karoti //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 5.1 tāṃ saṃtatāṃ juhoti /
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 10.1 tāṃ saṃtatāṃ juhoti /
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
Carakasaṃhitā
Ca, Cik., 3, 34.2 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau //
Ca, Cik., 3, 54.1 sarvadehānugāḥ stabdhā jvaraṃ kurvanti saṃtatam /
Ca, Cik., 3, 55.2 kāladūṣyaprakṛtibhirdoṣastulyo hi saṃtatam //
Ca, Cik., 3, 57.1 yugapaccānupadyante niyamāt saṃtate jvare /
Ca, Cik., 3, 59.1 dvādaśaite samuddiṣṭāḥ saṃtatasyāśrayāstadā /
Ca, Cik., 3, 60.2 iti buddhvā jvaraṃ vaidya upakrāmettu saṃtatam //
Mahābhārata
MBh, 1, 22, 4.4 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā /
MBh, 3, 160, 36.1 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava /
Rāmāyaṇa
Rām, Ār, 71, 16.1 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām /
Rām, Su, 2, 13.1 saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ /
Rām, Su, 16, 9.2 aśokavanikām eva prāviśat saṃtatadrumām //
Amarakośa
AKośa, 1, 76.2 satate 'nāratāśrāntasaṃtatāviratāniśam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 57.2 saṃtataḥ satato 'nyedyus tṛtīyakacaturthakau //
AHS, Nidānasthāna, 2, 68.2 saṃtataḥ satatas tena viparīto viparyayāt //
AHS, Nidānasthāna, 15, 12.2 majjastho 'sthiṣu sauṣiryam asvapnaṃ saṃtatāṃ rujam //
AHS, Cikitsitasthāna, 1, 51.1 pañcaite saṃtatādīnāṃ pañcānāṃ śamanā matāḥ /
Bhallaṭaśataka
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 61.2 anantayā saṃtatayā tatheyam api khidyate //
BKŚS, 5, 235.2 saṃtatāśrujalāsāradhautaṃ mlānakapolakam //
BKŚS, 8, 26.1 saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ /
BKŚS, 18, 216.2 saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ //
BKŚS, 18, 619.1 tasyāḥ karuṇayā netre mārjatā saṃtatāśruṇī /
BKŚS, 18, 657.1 gaṅgadattena tan mahyaṃ saṃtatair lekhahāribhiḥ /
BKŚS, 19, 182.2 yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ //
BKŚS, 25, 45.1 saṃtatādyaiḥ krameṇātha jvaraiḥ pañcabhir apy aham /
BKŚS, 25, 83.2 muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram //
BKŚS, 28, 60.1 saṃtatais tālavṛntaiś ca candanāpādramārutaiḥ /
Daśakumāracarita
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Kir, 11, 13.1 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ /
Kir, 16, 6.1 abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya /
Kir, 17, 20.2 pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni //
Kāmasūtra
KāSū, 2, 8, 1.1 nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
KāSū, 6, 1, 3.2 saṃgharṣavān saṃtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṃśabdārthī /
Kūrmapurāṇa
KūPur, 2, 43, 20.1 dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ /
Matsyapurāṇa
MPur, 128, 23.2 amṛtena surānsarvānsaṃtataṃ paritarpayan //
MPur, 162, 36.2 giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 12, 16.0 saṃtatamavicchinnamityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 33, 17.2 saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ //
Su, Sū., 44, 72.1 vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā /
Su, Ka., 1, 8.1 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam /
Su, Utt., 39, 69.2 santatyā yo 'visargī syātsaṃtataḥ sa nigadyate //
Su, Utt., 39, 149.2 saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam //
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 39.1 yo 'māyayā saṃtatayānuvṛttyā bhajeta tatpādasarojagandham /
Bhāratamañjarī
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
Garuḍapurāṇa
GarPur, 1, 67, 37.1 kṛtvā tatpadamāpnoti yātrā saṃtataśobhanā /
GarPur, 1, 147, 44.1 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau /
GarPur, 1, 147, 56.2 doṣo raktāśrayaḥ prāyaḥ karoti saṃtataṃ jvaram //
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 2.2 pratipuṃniyatatvācca saṃtatatvācca tadguṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
Rasaratnasamuccaya
RRS, 12, 101.2 saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ //
Rājanighaṇṭu
RājNigh, 12, 90.2 apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 13.0 utprekṣate saṃtatādhvaśramajamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 14.0 saṃtataścāsāvadhvā ca saṃtatādhvā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 14.0 saṃtataścāsāvadhvā ca saṃtatādhvā //
Tantrāloka
TĀ, 5, 136.1 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
Ānandakanda
ĀK, 1, 20, 187.1 sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam /
Bhāvaprakāśa
BhPr, 6, 8, 37.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 7, 3, 88.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ vā tat saṃtatam ity ācakṣate //