Occurrences

Atharvaprāyaścittāni
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kirātārjunīya
Matsyapurāṇa
Pañcārthabhāṣya
Rājanighaṇṭu

Atharvaprāyaścittāni
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 4.0 saṃtatam avicchinnam abhiduhanty opavasathāt //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
Kirātārjunīya
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Matsyapurāṇa
MPur, 128, 23.2 amṛtena surānsarvānsaṃtataṃ paritarpayan //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 12, 16.0 saṃtatamavicchinnamityarthaḥ //
Rājanighaṇṭu
RājNigh, 12, 90.2 apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam //