Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 11, 9, 5.0 śyaitaṃ bhavati sāmnorvāho yajñasya santatyai //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 12, 5, 25.0 dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ //
PB, 12, 11, 19.0 jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 3, 7.0 santataṃ gāyati yajñasya saṃtatyai //
PB, 13, 5, 9.0 saṃtani bhavati pañcamasyāhnas santatyai //
PB, 13, 6, 15.0 dravantīm iḍām uttamām upayanti ṣaṣṭhasyāhnaḥ santatyai //
PB, 13, 10, 2.0 surūpakṛtnum ūtaya ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 18.0 saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ //
PB, 13, 11, 5.0 yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
PB, 14, 3, 7.0 saṃtani bhavati saptamasyāhnaḥ santatyai //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 7, 8.0 trayas tṛcā bhavanti prāṇāpānānāṃ santatyai //
PB, 14, 10, 7.0 yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai //