Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Ratnadīpikā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 11, 7.0 prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya //
AB, 2, 28, 1.0 prāṇā vai dvidevatyā anavānaṃ dvidevatyān yajet prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 3, 7, 12.0 saṃtatam ṛcā vaṣaṭkṛtyaṃ saṃtatyai //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 6, 17, 1.0 yaḥ śvaḥstotriyas tam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyai //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
Aitareyopaniṣad
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
Atharvaprāyaścittāni
AVPr, 1, 3, 25.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 25.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 3, 2, 17.0 yajñasya saṃtatir vasatīvarīṣv abhihriyamāṇāsu //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 9.1 yad icched dharmasaṃtatim iti baudhāyanaḥ //
BaudhDhS, 2, 7, 14.1 saṃdhyayoś ca saṃpattāv ahorātrayoś ca saṃtatyai //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 21.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 3, 25.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 3, 29.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 4, 6.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 4, 16.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 5, 17.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 5.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 10.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 16.0 nātrāhīnasaṃtatiṃ karoti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
Gopathabrāhmaṇa
GB, 1, 3, 12, 27.0 yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai //
GB, 2, 3, 4, 5.0 saṃtatyai //
GB, 2, 3, 7, 15.0 prāṇānāṃ saṃtatyai //
Jaiminīyabrāhmaṇa
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
JB, 1, 85, 4.0 svargasyaiva lokasya saṃtatyā avyavacchedāya //
JB, 1, 111, 15.0 trayo vai prāṇāpānavyānās teṣāṃ saṃtatyai //
JB, 1, 111, 18.0 trayo vā ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 209, 13.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 214, 4.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 315, 3.0 retasaḥ saṃtatyā avyavacchedāya //
Kauṣītakibrāhmaṇa
KauṣB, 7, 4, 14.0 eṣāgnihotrasya saṃtatir dīkṣāsu //
KauṣB, 8, 5, 1.0 anavānam abhiṣṭuyāt prāṇānāṃ saṃtatyai //
KauṣB, 8, 10, 1.0 anavānam anubrūyāt prāṇānāṃ saṃtatyai //
Kāṭhakasaṃhitā
KS, 10, 10, 60.0 eṣāṃ lokānāṃ saṃtatyai //
KS, 19, 8, 10.0 ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 12, 25.0 prāṇasya saṃtatyai //
MS, 1, 10, 10, 30.0 athaitāni pañca havīṃṣi saṃtatyai //
MS, 1, 10, 16, 33.0 athaitāni pañca havīṃṣi saṃtatyai //
MS, 1, 10, 16, 42.0 athaiṣa āghāra āhutīnāṃ saṃtatyai triṃśatvāya //
Mānavagṛhyasūtra
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
MānGS, 1, 11, 15.2 prāṇādapānaṃ saṃtanviti saṃtatihomā ṛtāṣāḍ ṛtadhāmeti dvādaśa rāṣṭrabhṛtaśca //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 11, 9, 5.0 śyaitaṃ bhavati sāmnorvāho yajñasya santatyai //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 12, 5, 25.0 dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ //
PB, 12, 11, 19.0 jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 3, 7.0 santataṃ gāyati yajñasya saṃtatyai //
PB, 13, 5, 9.0 saṃtani bhavati pañcamasyāhnas santatyai //
PB, 13, 6, 15.0 dravantīm iḍām uttamām upayanti ṣaṣṭhasyāhnaḥ santatyai //
PB, 13, 10, 2.0 surūpakṛtnum ūtaya ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 18.0 saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ //
PB, 13, 11, 5.0 yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
PB, 14, 3, 7.0 saṃtani bhavati saptamasyāhnaḥ santatyai //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 7, 8.0 trayas tṛcā bhavanti prāṇāpānānāṃ santatyai //
PB, 14, 10, 7.0 yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 10.1 saiva sāgneḥ saṃtatiḥ /
TB, 1, 2, 2, 3.10 saṃtataya ete grahā gṛhyante //
TB, 1, 2, 3, 1.1 saṃtatir vā ete grahāḥ /
TB, 2, 1, 3, 5.6 yajñasya saṃtatyai /
TB, 2, 1, 4, 9.8 yajñasya saṃtatyai /
Taittirīyasaṃhitā
TS, 1, 5, 4, 25.1 saṃtatyai //
TS, 1, 5, 8, 29.1 saṃtatyai //
TS, 1, 7, 1, 41.1 saṃtatyai /
TS, 5, 4, 10, 19.0 atho saṃtatyai //
TS, 5, 5, 1, 1.0 yad ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
TS, 6, 1, 5, 30.0 saiva sā yajñasya saṃtatiḥ //
TS, 6, 1, 5, 43.0 saiva sā yajñasya saṃtatiḥ //
TS, 6, 2, 1, 4.0 athātithyaṃ gṛhṇāti yajñasya saṃtatyai //
TS, 6, 4, 2, 65.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 4, 9, 46.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 6, 9, 17.0 aṃśūn apisṛjati yajñasya saṃtatyai //
Taittirīyāraṇyaka
TĀ, 5, 4, 2.9 prāṇānāṃ santatyai /
TĀ, 5, 4, 3.4 prāṇānām annādyasya santatyai /
TĀ, 5, 7, 9.9 prāṇānāṃ saṃtatyai /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 15.0 yajñasya saṃtatir asīti gārhapatyāt saṃtatām apāṃ dhārāṃ srāvayaty āhavanīyāt //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 3, 2, 3, 12.1 teṣv avṛttā saṃtatiḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 16, 32, 3.12 divaḥ suvaḥ saṃtanv iti dvādaśa saṃtatīḥ //
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
Aṣṭasāhasrikā
ASāh, 3, 30.7 na cāsya adhimātrayā āhāragṛddhyā cittasaṃtatirutpatsyate /
Carakasaṃhitā
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Mahābhārata
MBh, 1, 1, 1.31 aśubhāni nirācaṣṭe tanoti śubhasaṃtatim /
MBh, 1, 1, 76.1 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim /
MBh, 1, 1, 199.2 saṃtatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ //
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 1, 13, 15.1 asmākaṃ saṃtatistveko jaratkārur iti śrutaḥ /
MBh, 1, 13, 22.1 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru /
MBh, 1, 13, 41.2 pitṝṃśca tārayāmāsa saṃtatyā tapasā tathā /
MBh, 1, 13, 42.2 ṛṣīṃśca brahmacaryeṇa saṃtatyā ca pitāmahān //
MBh, 1, 31, 17.1 eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ /
MBh, 1, 41, 28.2 tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam //
MBh, 1, 52, 19.1 eteṣāṃ putrapautrāstu prasavasya ca saṃtatiḥ /
MBh, 1, 53, 26.8 putrapautradhanāyuśca kulasaṃtati cākṣayā /
MBh, 1, 54, 6.2 śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ //
MBh, 1, 68, 37.2 tat tārayati saṃtatyā pūrvapretān pitāmahān //
MBh, 1, 91, 21.1 na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ /
MBh, 1, 99, 35.2 anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca //
MBh, 1, 115, 4.2 diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ //
MBh, 1, 115, 10.3 kulasya piṇḍavṛddhiśca kulasya kulasaṃtatiḥ /
MBh, 1, 134, 18.25 sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau /
MBh, 1, 221, 12.3 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ //
MBh, 2, 16, 45.1 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim /
MBh, 3, 33, 31.3 dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ //
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 12, 19, 20.2 karmasaṃtatim utsṛjya syānnirālambanaḥ sukhī //
MBh, 12, 136, 171.1 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
MBh, 12, 136, 186.2 dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ //
MBh, 12, 136, 210.2 kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam //
MBh, 12, 192, 66.1 prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca /
MBh, 12, 212, 15.2 vartate kimadhiṣṭhānā prasaktā duḥkhasaṃtatiḥ //
MBh, 12, 244, 9.2 pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ //
MBh, 12, 317, 10.1 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim /
MBh, 13, 20, 62.2 viṣayeṣvanabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ //
MBh, 13, 57, 12.2 guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ //
MBh, 13, 57, 23.2 keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ //
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
MBh, 15, 23, 3.1 kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ /
Manusmṛti
ManuS, 3, 259.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ManuS, 5, 159.2 divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //
ManuS, 11, 5.2 ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ //
Nyāyasūtra
NyāSū, 3, 2, 45.0 na pradīpārciḥsantatyabhivyaktagrahaṇavat tadgrahaṇam //
NyāSū, 4, 1, 65.0 na kleśasantateḥ svābhāvikatvāt //
Rāmāyaṇa
Rām, Bā, 41, 19.1 deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ /
Rām, Ki, 21, 10.1 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam /
Rām, Utt, 95, 7.1 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ /
Amarakośa
AKośa, 2, 404.2 saṃtatirgotrajananakulānyabhijanānvayau //
Bodhicaryāvatāra
BoCA, 7, 15.1 muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 19.2 prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām //
BKŚS, 6, 19.1 athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ /
BKŚS, 10, 190.1 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau /
BKŚS, 14, 53.2 prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim //
BKŚS, 15, 85.2 lokān iva didhakṣantī pralayānalasaṃtatiḥ //
BKŚS, 18, 464.1 atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ /
BKŚS, 18, 598.1 praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
BKŚS, 28, 4.2 padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ //
Divyāvadāna
Divyāv, 8, 71.2 tathaiva vaineyajanaṃ tathāgato hyavekṣate rakṣati cāsya saṃtatim //
Divyāv, 11, 81.1 tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati //
Divyāv, 13, 44.1 sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat //
Divyāv, 13, 77.1 sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti //
Divyāv, 18, 256.1 yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Harivaṃśa
HV, 9, 30.1 meruṃ gatasya vā tasya śāryāteḥ saṃtatiḥ katham /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 24.2 vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ //
Kir, 2, 50.1 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ /
Kir, 4, 5.1 nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati /
Kir, 8, 35.2 śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //
Kir, 14, 28.1 raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ /
Kir, 16, 57.2 vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //
Kir, 18, 38.2 dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ //
Kūrmapurāṇa
KūPur, 1, 8, 17.2 saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā //
KūPur, 1, 12, 11.1 putrāṇāṃ ṣaṣṭisāhasraṃ saṃtatiḥ suṣuve kratoḥ /
KūPur, 1, 12, 16.2 teṣāṃ tu saṃtatāvanye catvāriṃśacca pañca ca //
KūPur, 1, 14, 97.2 śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim //
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 27, 40.2 avahan vṛṣṭisaṃtatyā srotaḥsthānāni nimnagāḥ //
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
KūPur, 2, 22, 75.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 139.38 kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ /
LAS, 2, 142.2 pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā /
LAS, 2, 159.2 trisaṃtativyavacchinnaṃ jagatpaśya vimucyate //
Liṅgapurāṇa
LiPur, 1, 7, 30.2 yogāvatārāṃś ca vibhoḥ śiṣyāṇāṃ saṃtatis tathā //
LiPur, 1, 39, 38.1 abhavanvṛṣṭisaṃtatyā srotasthānāni nimnagāḥ /
LiPur, 1, 64, 52.2 āśramasthāś ca munayaḥ samūhurharṣasaṃtatim //
LiPur, 1, 64, 116.2 saṃtatermama na chedaḥ kruddhenāpi yataḥ kṛtaḥ //
LiPur, 2, 40, 6.2 yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ //
Matsyapurāṇa
MPur, 11, 16.1 maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ /
MPur, 15, 30.1 tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim /
MPur, 16, 49.2 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca //
MPur, 24, 20.2 saṃtatistava rājendra yāvaccandrārkatārakam //
MPur, 48, 89.2 samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā //
MPur, 65, 4.1 akṣayā saṃtatistasyāstasyāṃ sukṛtamakṣayam /
MPur, 68, 32.1 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ /
MPur, 124, 106.2 saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ //
MPur, 150, 5.2 viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
Nāradasmṛti
NāSmṛ, 2, 1, 92.2 ghṛtasyāṣṭaguṇā vṛddhiḥ strīpaśūnāṃ ca saṃtatiḥ //
Nāṭyaśāstra
NāṭŚ, 1, 49.1 sumālāṃ saṃtatiṃ caiva sunandāṃ sumukhīṃ tathā /
Saṃvitsiddhi
SaṃSi, 1, 205.1 nīlādyupaplavāpetasvacchacinmātrasantatiḥ /
Suśrutasaṃhitā
Su, Utt., 39, 69.2 santatyā yo 'visargī syātsaṃtataḥ sa nigadyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 8.2, 2.0 abhiprāyavaśāccittasaṃtatyanucchedam āyatyām abhipretya //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 1, 1, 25.1 saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ /
ViPur, 1, 10, 16.1 teṣāṃ tu saṃtatāv anye catvāriṃśacca pañca ca /
ViPur, 1, 10, 21.1 ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ /
ViPur, 1, 18, 24.1 saṃpadaiśvaryamāhātmyajñānasaṃtatikarmaṇām /
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 3, 1.3 varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ //
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 2, 8, 91.2 saṃtatiṃ te jugupsanti tasmānmṛtyurjitaśca taiḥ //
ViPur, 3, 13, 30.1 putraḥ pautraḥ prapautro vā bandhurvā bhrātṛsaṃtatiḥ /
ViPur, 3, 13, 30.2 sapiṇḍasaṃtatirvāpi kriyārho nṛpa jāyate //
ViPur, 3, 13, 31.1 teṣāmabhāve sarveṣāṃ samānodakasaṃtatiḥ /
ViPur, 4, 1, 52.1 ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti //
ViPur, 4, 3, 1.2 ato māṃdhātuḥ putrasaṃtatir abhidhīyate //
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
ViPur, 4, 6, 2.1 kīrtyate sthirakīrtīnāṃ yeṣām adyāpi saṃtatiḥ /
ViPur, 4, 8, 21.1 rajes tu saṃtatiḥ śrūyatām //
ViPur, 4, 12, 39.1 romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ //
ViPur, 4, 12, 45.1 ityetāṃ jyāmaghasya saṃtatiṃ samyak śraddhāsamanvitaḥ śrutvā pumān maitreya svapāpaiḥ pramucyate //
ViPur, 4, 18, 14.1 tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ //
ViPur, 5, 19, 25.2 yāvaddināni tāvacca na naśiṣyati saṃtatiḥ //
ViPur, 5, 19, 27.2 yuṣmatsaṃtatijātānāṃ dīrghamāyurbhaviṣyati //
ViPur, 5, 19, 28.1 nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ /
ViPur, 5, 29, 24.2 gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
ViPur, 6, 7, 26.3 vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau //
ViPur, 6, 7, 90.1 tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā /
Viṣṇusmṛti
ViSmṛ, 6, 15.1 saṃtatiḥ strīpaśūnām //
ViSmṛ, 73, 28.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 246.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
Abhidhānacintāmaṇi
AbhCint, 1, 84.2 dhyānaṃ tu viṣaye tasmin ekapratyayasaṃtatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 19.2 vyadadhādyajñasaṃtatyai vedam ekaṃ caturvidham //
BhāgPur, 4, 7, 17.1 vaiṣṇavaṃ yajñasantatyai trikapālaṃ dvijottamāḥ /
Bhāratamañjarī
BhāMañj, 1, 1094.1 khinnā vilokya tāṃ kuntī mithaḥ saṃtatiśālinaḥ /
BhāMañj, 1, 1257.1 kiṃtvasmākaṃ kule śaṃbhorvarātsaṃtatirakṣayā /
BhāMañj, 11, 84.1 tataḥ kṛṣṇo 'vadajjiṣṇuṃ viṣaṇṇaṃ saṃtatikṣayāt /
BhāMañj, 13, 835.2 jantavaḥ saṃtatimayāḥ klinnacarmalavā iva //
BhāMañj, 13, 1163.1 anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ /
BhāMañj, 19, 8.1 dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ /
Garuḍapurāṇa
GarPur, 1, 86, 16.2 puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ //
GarPur, 1, 99, 26.2 dātāro no 'bhivardhantāṃ vedāḥ santatireva ca //
GarPur, 1, 129, 19.2 abdaṃ prāpnoti vidyāśrīkīrtyāyuḥputrasantatim //
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
Hitopadeśa
Hitop, 2, 121.6 atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate /
Kathāsaritsāgara
KSS, 2, 3, 51.1 tacchrutvā netrayugalātsarāgādaśrusaṃtatim /
KSS, 3, 4, 47.1 raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 5, 1, 214.1 tataśca brāhmaṇāstatra saṃtatikṣayabhīravaḥ /
KSS, 6, 1, 11.1 tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 122.2 saṃtates tu vināśāya sampado haraṇāya ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.1 yo dhvāntasantatigabhīrapayodhimadhyānniṣkāsayatyaśaraṇam bhuvanaṃ nimajjat /
Mātṛkābhedatantra
MBhT, 2, 12.2 padmamadhye gate śukre saṃtatis tena jāyate //
MBhT, 2, 16.1 galite parameśāni vyakto bhavati saṃtatiḥ //
MBhT, 2, 19.1 budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet /
MBhT, 2, 19.2 evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 16.1 na prāptamapi karmādi seyaṃ vyasanasantatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
Rasamañjarī
RMañj, 3, 22.1 pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /
Rasaratnasamuccaya
RRS, 22, 21.1 mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
Rasendrasārasaṃgraha
RSS, 1, 126.1 pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim /
Ratnadīpikā
Ratnadīpikā, 1, 60.2 pāṇḍurogaṃ pārśvapīḍāṃ kīlasaṃdāhasaṃtatiḥ //
Skandapurāṇa
SkPur, 19, 4.1 ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
SkPur, 20, 6.2 vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ //
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Tantrāloka
TĀ, 1, 8.1 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 145.2 iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ //
TĀ, 3, 184.2 svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau //
TĀ, 4, 30.1 viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ /
TĀ, 4, 266.1 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
TĀ, 4, 267.1 yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ /
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 11, 85.1 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
Ānandakanda
ĀK, 1, 15, 540.2 yoginīśca kumārīśca bālakān siddhasantatim //
ĀK, 1, 16, 31.2 yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ //
ĀK, 1, 22, 85.2 cullikāntargataṃ kuryātsabhaktāṃ pānasantatim //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 10.0 tatra sūcanāt sūtraṇāccārthasaṃtateḥ sūtram //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 19.2 purā tu bhārgavo rāmo hatvā kṣatriyasantatim //
GokPurS, 9, 36.1 tasya cāsīt putraśataṃ tathā pautrādisantatiḥ /
Haribhaktivilāsa
HBhVil, 2, 29.2 labdho 'tra mantro dīrghāyuḥsampatsantativardhanaḥ //
HBhVil, 3, 81.2 mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ /
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
HBhVil, 5, 184.2 śaśvadddravīkṛtavikṛṣṭasamastajantusaṃtānasaṃtatim anantasukhāmburāśim //
Janmamaraṇavicāra
JanMVic, 1, 90.2 ṣaṭpañcaśāni tu jñeyā sirā dhamanisaṃtatiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 127.1 avyucchinnā sadā rājñi santatir jāyate bhuvi /
SkPur (Rkh), Revākhaṇḍa, 29, 38.1 na teṣāṃ santaticchedo daśa janmāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 33, 12.1 bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 80, 5.2 na cāhaṃ kāmaye vittaṃ na cāhaṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 103, 124.1 tvajjanmāntaṃ yaśo nityam akṣayāṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 133, 32.1 āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 6.1 māsānte pitaro nṛṇāṃ vīkṣante santatiṃ svakām /
SkPur (Rkh), Revākhaṇḍa, 146, 49.1 āyurdharmo yaśastejaḥ santatiścaiva vardhate /
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //
SkPur (Rkh), Revākhaṇḍa, 158, 9.2 akṣayā santatistasya jāyate saptajanmasu //
SkPur (Rkh), Revākhaṇḍa, 159, 9.2 yātanābhirviyuktānāmanekāṃ jīvasantatim //
SkPur (Rkh), Revākhaṇḍa, 169, 10.1 duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 175, 16.1 rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām /
SkPur (Rkh), Revākhaṇḍa, 198, 33.1 santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 17.2 saubhāgyaṃ santatiṃ svargaṃ nārī śrutvāpnuyāddhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 33.1 saubhāgyasantatiṃ nārī śrutvaitatsamavāpnuyāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //